अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें-

WhatsApp Group Join Now
Telegram Group Join Now
प्रश्न- अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें-
(अ) एक: टोपिकाविक्रेता अनेकवर्णाः टोपिका: विक्रीणाति स्म । एकस्मिन् दिने श्रान्तः सः एकस्य वृक्षस्य शीतलायां छायायाम् उपविंशत् । शनैः शनैः निद्रा तम् स्ववशे अकरोत्। सः पुटकं शिरस्तले निधाय अस्वपत् । वृक्षे स्थिताः वानराः विवधिवर्ण युक्ताः टोपिका: पुटके दृष्ट्वा अधः अवतरन् । शनैः शनैः ते पुटकात् टोपिकाः निष्कास्य शिरसि धारयित्वा वृक्षम् आरोहन्। प्रबुद्धः टोपिकाविक्रेता यदा उपरि पयति तदा रक्तनीलवर्णाः टोपिकाः धारयन्त वानरान् पश्यति। “हा देव! नष्टाः मे सर्वाः टोपिका:!” इति विलपन् सः आत्मनः शिरसि धारितां टोपिकाम् अपि वेगेन भूमौ क्षिपति कथयति च- ‘रे दुष्टाः । एताम् अपि नवता’ प्रकृत्या अनुकरणशीला: वानराः अपि स्वटोपिकाः भूमौ प्रक्षिप्तवन्तः आश्चयचकित सर्वा: टोपिका: विचित्य, स्वपुट के स्थापयित्वा प्रसन्नः भूत्वा गृहं प्रति अचलत्।
(i) एकपदेन उत्तरत –
(क) टोपिकाविक्रेता काः विक्रीणाति स्म ?
(ख) प्रकृत्या वानराः कीदृशाः भवन्ति ?
(ii) पूर्णवाक्येन उत्तरत –
(क) प्रबुद्धः टोपिकाविक्रेता वृक्षे किम् अपश्यत् ?
 (ख) टोपिकाविक्रेता वानरान् किम् कथयति ?
(iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत।
अथवा,
महात्मा गाँधी भारतस्य राष्ट्रपिता कथ्यते । तस्य जन्म गुजरात राज्यस्य पोरबन्दर नामके स्थले अभवत्। तस्य पितां कर्मचन्द माता च पुतलीबाई आस्ताम्। गांधिन बाल्यनाम मोहनदासः आसीत्। कस्तूरबा नामधेया महिल्या सह अस्य विवाहः अभवत् । सत्यम् अहिंसा लोकसेवा च अस्य जीवनस्य प्रमुखाः आदर्शा: आसन्। सः बिना रक्तपातम अहिंसात्मक सत्याग्रहेण भारतदेशं स्वतंत्रम् अकरोत् ।
(i) एकपदेन उत्तरत –
(क) गांधिनः जन्म कुत्र अभवत् ?
(ख) गाँधी महोदयस्य माता का आसीत् ?
(ii) पूर्णवाक्येन उत्तरत –
(क) गाँधी महोदयस्य जीवनस्य आदर्शा: के आसन् ?
(ख) गाँधी महोदयः कथं भारतदेशं स्वतंत्रम् अकरोत् ?
 (iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत ।
(ब) भारतवर्ष षट् ऋतवः सन्ति । तेषु वसन्त ऋतुराजः कथ्यते । चैत्रे वैशाखे च मासे उल्लेख ऋतुः भवति। वसन्ते द्वौ प्रमुखौ उत्सवौ भवतः वसन्तोत्सवः होलिकोत्सव च सर्वत्र प्रमादो भवति । नराः नार्यः च सर्वत्र गायन्ति नृत्यन्ति च । होलिकोत्सव फागुनः मासस्य पूर्णिमायां भवति। हर्षातिरेकेण नराः नार्यः युवान वृद्धाः बालकाः च जायन्ते । जनाः परस्परं रक्तवर्णं रक्तवर्णं च प्रक्षिपन्ति । द्वेषं विस्मृत्य सर्वे परस्परं मिलानी।
(i) एकपदेन उत्तरत –
(क) भारते कति ऋतवः सन्ति ?
(ख) वसनतस्य ऋतुः कदा भवति ?
(ii) पूर्णवाक्येन उत्तरत –
(क) होलिकोत्सवे नराः नार्यः किं कुर्वन्ति ?
 (ख) होलिकोत्सवः कदा भवति?
अथवा,
मानवः सामाजिकः प्राणी अस्ति । सः समाजं विना स्थातुं न शक्नोति । समाजे सः अन्यान् अनुकरोति। स यादृशैः सह उपविशति तादृशः एव भवति। गुणवतां संगेन गुणी भवति, दुष्टानां च संगेन दुष्टः भवति। कुसंगस्य दुष्प्रभावः भवति । अतः मानवेन सतां संगतिः करणीया दुर्जनानां संगतिः च परिहरणीया।
(i) एकपदेन उत्तरत –
(क) मनुष्य: गुणवतां संगेन कीदृशः भवति ?
 (ख) मानवेन केषां संगतिः करणीया?
 (ii) पूर्णवाक्येन उत्तरत –
(क) मानवेन किम् कर्त्तव्यम् ?
 (ख) मनुष्यः कं बिना स्थातुं न शक्नोति ?
उत्तर –
(अ)
(i) (क) अनेकवर्णा: टोपिका:
 (ख) अनुकरणशीला :
(ii) (क) प्रबुद्ध: टोपिका विक्रेता यदा उपरि पश्यति तदा रक्तनीलवर्णाः टोपिकाः धारयन्तः वानरानं पश्यति।
(ख) टोपिकाविक्रेता वानरान कथयति इति विलपन सः आत्मनः शिरमि धारिता टोपिकाम् अपि वेगेन भूमौ क्षिपति कथ्यति च – रे दुष्टाः।
(iii) समुचितं शीर्षकं टोपी विक्रेता वानरः च अथवा, –
(i) (क) गुजरात राजस्थ पोरबन्दरनामके
(ख) पुतलीबाई
 (ii) (क) गाँधी महोदयस्य जीवनस्य आदर्शा: प्रमुखाः आसन् ।
(ख) गाँधी महोदयः रक्तपातम अहिंसात्मक सत्याग्रहेण भारतदेश स्वतंत्रम् अकरोत् ।
(iii) एकं समुचितं शीर्षक महात्मा गाँधी
 (ब)
(i) (क) षट् (ख) चैत्रे वैशाखे च मासे
(ii) (क) होलिकोत्सवे नराः नार्यः युवानः वृद्धा बालका जायन्ते ।
 (ख) होलीकोत्सवः फाल्गुन मासस्थ पूर्णिमाया भवति ।
अथवा,
(i) (क) गुणी (ख) सतां
(ii) (क) मानवेन समाजे अन्यान् अनुकरोति ।।
(ख) मनुष्यः समाजं विना स्थातुं न शकनोति ।

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *