निम्नलिखत प्रश्नों के उत्तर संस्कृत में दें –

WhatsApp Group Join Now
Telegram Group Join Now
प्रश्न – निम्नलिखत प्रश्नों के उत्तर संस्कृत में दें – 
(क) मौर्यकाले अस्य नगरस्य व्यवस्था कीदृशी आसीत् ?
(ख) निर्गतानांप्रथमः कः अस्ति ?
(ग) गार्गी कस्य राजसभायाम् आसीत् ?
(घ) मूलशंकरः किम् कृतवान् ?
उत्तर –
(क) मौर्यकालस्य अस्य नगरस्य शोभा रक्षाव्यवस्था च अति उत्कृष्टा आसीत् ।
(ख) निर्गतानां प्रथमः अलसः अस्ति।
(ग) गार्गी जनकस्य राजासभायाम् आसीत्।
(घ) मूलशंकरः समाजस्य शिक्षायाः उद्धारः कृतवान्।

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *