निम्नलिखित गद्यांश को ध्यानपूर्वक पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखें –
प्रश्न- निम्नलिखित गद्यांश को ध्यानपूर्वक पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखें –
अस्ति दक्षिणात्ये जनपदे महिलारोप्य नाम नगरम् । तात्रासीत् शास्त्रपारङ्गतो महादानी राजा अमर शक्तिर्नाम। तस्य त्रयः परमदुर्मेधसः पुत्राः आसन्। राजा तान् शास्त्रविमुखान् अवलोक्य सचिवानाहूय प्रोवाच – ‘भोः ! ममैतेषां पुत्राणां यथा बुद्धिप्रकाशो भवति कोप्युपायोऽनुष्ठीयताम् । तत्रैकः सचिवः उवाच- ‘देव! अस्ति विष्णु शर्मा नाम ब्राह्मणः सकलशास्त्र · पारङ्गतः । स नुनं एतान् द्राक् प्रबुद्धान् करिष्यति। राजा विष्णुशर्माणम् आहूय स्वपुत्रान् तस्मै समर्पयामास। विष्णुशर्मा ‘पञ्चतंत्रम्’ नाम ग्रन्थं रचयित्वा तान् राजकुमारान् पठितवान्। तेऽपि तमधीत्य मासषट्केनैव नीतिशास्त्रज्ञाः जाताः । तदा प्रभृतिः पञ्चतंत्रम् बालावबोधनार्थं भूतले प्रवृतम् ।
(क) एक पद में उत्तर दें –
(i) दक्षिणात्ये जनपदे किं नाम नगरम् अस्ति?
(ii) राज्ञः अमरशक्तेः कति पुत्राः आसन् ?
(iii) सकलशास्त्र पारंङ्गतः ब्राह्मणः कः आसीत् ?
(iv) राजा कान् आहूय प्रोवाच?
(ख) पूर्ण वाक्य में उत्तर दें।
(i) तत्रैकः सचिवः किम् उवाच ?
(ii) विष्णुशर्मा राजकुमारान् अध्यापयितुं किं कृतवान् ?
(ग) निर्देशानुसार उत्तर दें।
(i) ‘करिष्यति’ क्रिया पदस्य कर्त्तापदं किम् ?
(ii) ‘राजा अमरशक्तिः’ इत्यत्र विशेषणंपदम् किम् ?
(iii) ‘प्रोवाच’ पदस्य समानार्थकं पदं गद्यांशात् चित्वा लिखत।
(iv) ‘यथा’ अव्ययपदस्य विलोमपदं गद्यांशात् चित्वा लिखत्। शीर्षकम् लिखत।
(घ) अस्य गद्यांशस्य उपयुक्तं शीर्षकम लिखत
उत्तर –
(क) (i) महिलारोप्य
(ii) त्रयः
(iii) विष्णुशर्मा
(iv) सचिवान् ‘
(ख) (i) तत्रैक, सचिव, उवाच – “देव! अस्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्र पारङ्गतः। स नूनं एतान् द्राक् प्रबुद्धान् करिष्यति ।”
(ii) विष्णुशर्मा राजकुमारान् अध्यापयितुं ‘पञ्चतंत्रम्’ नामकं ग्रन्थं- अरचयत् ।
(ग) (i) सः
(ii) राजा
(iii) उवाच
(iv) तथा
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here