अधोलिखित गद्यांशों को ध्यानपूर्वक पढ़कर उस पर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –
प्रश्न- अधोलिखित गद्यांशों को ध्यानपूर्वक पढ़कर उस पर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –
(अ) दीपावली पर्वण: भारते अतीव महत्त्वम् अस्ति। श्रूयते यत् अस्मिन् दिने त्रेतायुगे मर्यादापुरुषोत्तमः श्रीरामचन्द्रः पितुः आज्ञां परिपालयन् चतुर्दशवर्षपर्यन्तं वने उषित्वा राक्षसराजं सवणं हत्वा तस्य बन्धनात् स्वपत्नीं सीतां च विमोच्य, सीतया लक्ष्मणेन च सहितः अयोध्यां नगरीं
निवृत्तः आसीत् । तदा च तस्य स्वागतं लोकेन रात्रौ दीपमाला कृत्वा कृतम्। ततः प्रभृति सवै: भारतीयैः तस्मिन् एव दिने प्रतिवर्षं स्वगृहेषु दीपमाला क्रियते ।
(i) एकपदेन उत्तरत –
(क) कुत्र दीपावल्याः अतीव महत्त्वम् अस्ति ?
(ख) श्रीरामचन्द्रः कं हत्वा स्वपत्नीं सीता विमोचितवान् ?
(ii) पूर्णवाक्येन उत्तरत –
(क) लोकेन श्रीरामचन्द्रस्य स्वागतं कथं कृतम् ?
(ख) केदा प्रभृति भारतीयैः प्रतिवर्षं स्वगृहेषु दीपमाला क्रियते ?
(iii) अस्य गद्यांशस्य एवं समुचितं शीर्षकं लिखत ।
अथवा,
अहं पाटलपुष्पम् अस्मि । वृन्ते वसामि | पवनः मां मन्द-मन्दम् आन्दोलयति । दिने रविकिरणा: मां विकासयन्ति, रात्रौ ज्योत्स्ना मां लालयति । अहं मृदुना सुगन्धेन वातावरणं सुरभितं करोमि। मम स्वल्पकालीनं जीवनमपि लोकहितम् आतनोति। अतः पूर्ण विकसितं मे रूपम् अभिनन्दन्ति जनाः विकसितरूपे स्थितम् अहं मानवस्य निराशामयं जीवनम् अपि आशामयं करोमि। स्वगन्धं विकीर्य अन्ते प्रकृतिमातुः अङ्के स्वपिमि।
(i) एकपदेन उत्तरत –
(क) अहं किम् अस्मि?
(ख) अहं किं सुरभितं करोमि ?
(ii) पूर्णवाक्येन उत्तरत –
(क) क: माम् आन्दोलयति ?
(ख) जनाः मां कथम् अभिनन्दन्ति ?
(iii) अस्य गद्यांशस्य एवं समुचितं शीर्षकं लिखत।
(ब) तमिलनाडुप्रदेशे भारतस्य दक्षिणकोणस्य अन्ते बिन्दुरूपेण दृश्यते सागरतरङ्गैः प्रक्षाल्यमानं प्राचीनं नगरं कन्याकुमारी । एषा कन्याकुमारी त्रयाणां सागराणां संगमस्थली । समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव । सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मंत्रमुग्धान् करोति। सागरस्य लहरीभिः चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति । जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी |
(i) एकपदेन उत्तरत –
(क) त्रयाणां सागराणां संगमस्थली का ?
(ख) समुद्रजले प्रतिबिम्बितं कस्य दृश्यम् अद्भुतम् ?
(ii) पूर्णवाक्येन उत्तरत –
(क) केषां वृष्टिः इव भवति ?
(ख) कन्याकुमारी कैः परिवृता इव ?
अथवा,
अहं एकः छिन्नः द्रुमः अस्मि । ह्यः वने एकः नरः आगच्छत् । सः काष्ठाय मम शरीरम् अच्छिनत् । छेदनेन मम शरीरे अनेके व्रणाः जाताः । घुरिकायाः प्रहारेण शरीरात् अश्रुरूपाः जलबिन्दवः अपतन्। अकथनीया मम पीडा । हृदयं विदीर्णं जातम् अश्रुभिंः कण्ठः अवरुद्ध । मम अन्तकालः समीपे एवं तिष्ठति इत्यवगम्याहं चिन्तितोः जातः यतः मयि राते जनाः पत्राणि, पुष्पाणि औषधयः च कुतः प्रापयिष्यन्ति? निराश्रिताः भविष्यन्ति आश्रिताः खगाः कीटपतङ्गाश्च । मम जीवने पुनः वसन्तर्तु न आगमिष्यति।
(i) एकपदेन उत्तरत –
(क) नरः मम शरीरं किमर्थम् अच्छिनत् ?
(ख) घुरिकाप्रहारेण वृक्षस्य शरीरात् के अपतन् ?
(ii) पूर्णवाक्येन उत्तरत –
(क) वृक्षः कथं चिन्तितः जातः ?
(ख) वृक्षस्य चिन्तायाः कारणं किम् अस्ति ?
उत्तर –
(अ)
(i) (क) भारते
(ख) राक्षसराजं रावण
(ii) (क) श्रीरामचन्द्रस्य स्वागतं लोकेन रात्रौ दीपमालां कृत्वा कृतम् ।
(ख) प्रभृति सर्वे: भारतीयै तस्मिन् एव दिने प्रतिवर्ष स्वगृहेषु दीपमाला क्रियते ।
(iii) एकं समुचितं शीर्षकं – दीपावली पर्व:
अथवा,
(i) (क) पाटलपुष्पम् (ख) मृदुना सुगन्धेन
(ii) (क) पवन: मां मन्द-मन्दम् आन्दोलयति ।
(ख) पूर्ण विकसितं मे रूपम् अभिनन्दन्ति जनाः
(iii) पाटलपुष्पम्
(ब)
(i) (क) कन्याकुमारी (ख) सूर्योदयस्य
(ii) (क) सागरस्य लहरीभिः चित्र विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति ।
(ख) जलधितटे स्थितैः नारिकेल-कदली पादपैः परिवृता इव एषा नगरी ।
अथवा,
(i) (क) काष्ठाय (ख) अनुरूपा जलबिन्दवः
(ii) (क) वृक्षः चिन्तितः मयि जनाः पत्राणि, पुष्पाणि जातः ।
(ख) वृक्षस्य चित्रायाः कारणं शरीरे अनेके व्रणाः जाताः अस्ति।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here