नामांकन पंजी में आपके पिताजी का नाम गलत अंकित हो गया है, उसे सुधारने हेतु प्रधानाध्यापक को एक आवेदन पत्र लिखें। अथवा, ग्रीष्मावकाश में आप शैक्षणिक यात्रा पर जा रहे हैं। यात्रा व्यय के लिए रुपये 1500 भेजने के लिए पिताजी को पत्र लिखें।
प्रश्न- नामांकन पंजी में आपके पिताजी का नाम गलत अंकित हो गया है, उसे सुधारने हेतु प्रधानाध्यापक को एक आवेदन पत्र लिखें।
अथवा,
ग्रीष्मावकाश में आप शैक्षणिक यात्रा पर जा रहे हैं। यात्रा व्यय के लिए रुपये 1500 भेजने के लिए पिताजी को पत्र लिखें।
उत्तर –
सेवायाम्
श्रीमान् प्रधानाचार्य महोदयः :
ध्रुपद कुँवर बालिका उच्च विद्यालय, जमालपुर
अथमलगोला, पटना
महाशयः
सविनय निवेदन् यद अस्ति यत् अहम् भवतः विद्यालये दशम् वर्गे पठामि। नामांकन पंज्याम् मम् पितुः नाम अशुद्धम् अस्ति। अस्य शुद्धि आवश्यकः ।
अतः प्रार्थये यत् मम् पितुः नाम शुद्धि हेतु आदेशम् प्रदाय भवन्तः माम् अनुगृहणन्तु। सधन्यवाद।
भवताम् शिष्या
रामप्यारी कुमारी
पाटलिपुत्र
18.03.2018
अथवा,
परमपूजय चरणाः पितृमहाभागाः
सादरं प्रणमामि
सविनय निवेदयामि यत् मम वार्षिक परीक्षा समाप्ता। मम उत्तर पत्राणि शोभनानिक अभवन् । अस्मिन् ग्रीष्मावकाशे अहं गृहं न आगमिष्यामि यतः विद्यालयेन एकस्याः शैक्षणिक यात्रायाः प्रबंध कृतः अस्ति। एषा राजगृहं दर्शनाय आयोजिता अस्ति। यात्रा अनुमतिपूर्वकं यात्रा व्यय हेतु पञ्चदश सहस्त्र रूप्याकाणि प्रेषयन्तु भवन्तः । शेषं सर्वं कुशलम् । कृपया मम् जनन्यें अग्रजाय च सादरं प्रणामाः निवेद्याः भवद्भिः ।
भवदीयः प्रिय पुत्रः
अंशुमान भास्करः
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here