निम्नलिखित प्रश्नों के उत्तर संस्कृत में दें

WhatsApp Group Join Now
Telegram Group Join Now
प्रश्न – निम्नलिखित प्रश्नों के उत्तर संस्कृत में दें
(क) कर्मवीरः कः अस्ति ?
(ख) कति संस्काराः भवन्ति ?
(ग) विजयभट्टारिका कस्य राज्ञी आसीत् ?
(घ) कुट्टनीमत्तकाव्यस्य रचनाकारः कः अस्ति?
उत्तर –
(क) कर्मवीरः रामप्रवेशरामः अस्ति।
(ख) षोड्शः संस्काराः भवन्ति ।
(ग) विजय भट्टारिका चालुक्यवंशीयस्य चन्द्रादित्यस्य राज्ञी आसीत्।
(घ) कुट्टनीमतकाव्यस्य रचनाकारः दामोदर गुप्तः कविः अस्ति ।

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *