निम्नलिखित प्रश्नों के उत्तर संस्कृत में दें –

WhatsApp Group Join Now
Telegram Group Join Now
प्रश्न – निम्नलिखित प्रश्नों के उत्तर संस्कृत में दें – 
(क) वीरेश्वरः कः आसीत् ?
 (ख) धूर्त्ताः कथं पलायिताः ?
(ग) मध्यकाले काः भारतीयसमाजम् अदूषयन् ?
 (घ) अशान्तेः कारणद्वयम् के स्तः ?
उत्तर –
(क) वीरेश्वरः दानशीलः मन्त्रीः आसीत् ।
 (ख) धूर्ता: अग्निं दृष्टवा पलायिताः ।
 (ग) मध्यकाले अनेके कुत्सितरीतयः भारतीयसमाजम् अदूषयन् ।
 (घ) अशान्तेः कारणद्वयं द्वेषः असहिष्णुता च स्तः ।

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *