निम्नलिखित प्रश्नों के उत्तर संस्कृत में दें –
प्रश्न – निम्नलिखित प्रश्नों के उत्तर संस्कृत में दें –
(क) वीरेश्वरः कः आसीत् ?
(ख) धूर्त्ताः कथं पलायिताः ?
(ग) मध्यकाले काः भारतीयसमाजम् अदूषयन् ?
(घ) अशान्तेः कारणद्वयम् के स्तः ?
उत्तर –
(क) वीरेश्वरः दानशीलः मन्त्रीः आसीत् ।
(ख) धूर्ता: अग्निं दृष्टवा पलायिताः ।
(ग) मध्यकाले अनेके कुत्सितरीतयः भारतीयसमाजम् अदूषयन् ।
(घ) अशान्तेः कारणद्वयं द्वेषः असहिष्णुता च स्तः ।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here