Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 14 क इदं दुष्करं कुर्यात् [કોણ આ મુશ્કેલ કાર્ય કરે? (ગઘ)]

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 14 क इदं दुष्करं कुर्यात् [કોણ આ મુશ્કેલ કાર્ય કરે? (ગઘ)]

परिचयः

ઈ. સ. પૂર્વ ચોથી સદીમાં મગધમાં નંદવંશનું રાજ્ય હતું. મગધની રાજધાની પાટલિપુત્રમાં જન્મેલા વિષ્ણુગુપ્ત ચાણક્યે નંદના અત્યાચારી શાસનનો અંત કર્યો. વિષ્ણુગુપ્ત તક્ષશિલા વિદ્યાપીઠમાં રાજનીતિશાસ્ત્રના આચાર્ય હતા. વિષ્ણુગુપ્તે ખંડિત થતાં રાજ્યોને અખંડ બનાવવા અને અત્યાચારથી પીડાતી પ્રજાને અત્યાચારમુક્ત કરવા રાજનીતિમાં સક્રિયપણે રસ લીધો અને નંદવંશના અત્યાચારી શાસનને સમાપ્ત કર્યું અને ખંડિત ભારતને અખંડ બનાવ્યું. સામાન્ય પરિવારમાં જન્મેલા ચંદ્રગુપ્ત નામના બાળકને આચાર્ય કૌટિલ્યે રાજનીતિના પાઠ ભણાવ્યા. પોતાની કડક પરીક્ષામાંથી પાર ઊતરેલા આ સુયોગ્ય શિષ્ય ચંદ્રગુપ્ત મૌર્યને તેમણે મગધની રાજગાદી ૫૨ બેસાડ્યો. આ ઐતિહાસિક ઘટનાને કથાવસ્તુ તરીકે લઈને વિક્રમની 7મીથી 9મી સદી વચ્ચે થઈ ગયેલા મનાતા વિશાખદત્ત નામના સંસ્કૃત કવિએ ‘મુદ્રારાક્ષસમ્’ નામનું સાત અંકનું નાટક રચ્યું છે. તેના પ્રથમ અંકમાંથી એક દશ્ય પસંદ કરી, તેને સંપાદિત કરીને આ પાઠ તૈયાર કરવામાં આવ્યો છે. ”
विषयप्रवेशः – નંદરાજાનો અમાત્ય રાક્ષસ અત્યંત સજ્જન, વફાદાર અને પ્રજાવત્સલ હતો. નંદવંશના રાજ્યનો અંત આવતાં અમાત્ય રાક્ષસ પોતે પણ પદભ્રષ્ટ થાય છે અને ગુપ્તવેશે અજાણ્યા સ્થળે ચાલ્યો જાય છે. પોતાનાં કર્તવ્ય અને દેશહિત માટે સન્નિષ્ઠ આ અમાત્યને આચાર્ય ચાણક્ય પોતાના પક્ષે લાવીને ચંદ્રગુપ્તના અમાત્ય તરીકે નીમવા માગતા હતા, તેથી તેની ભાળ મેળવવા તે અમાત્ય રાક્ષસના મિત્ર ચંદનદાસ નામના શ્રેષ્ઠીને બોલાવે છે. તેણે રાક્ષસના કુટુંબને ગુપ્ત રીતે પોતાને ઘેર આશ્રય આપ્યો હતો. ચાણક્યને આની જાણ થતાં તે ચંદનદાસને બોલાવે છે અને અમાત્ય રાક્ષસને મેળવી આપવા જણાવે છે.
ચંદનદાસ અને ચાણક્યના આ સંવાદમાં ચંદનદાસની રાક્ષસ પ્રત્યેની મિત્રતા સુંદર રીતે નિરૂપાઈ છે. પોતાના મિત્રના અને તેના પરિવારના રક્ષણ માટે પોતાના પરિવારનો ભોગ આપવા ચંદનદાસ તત્પર બને છે. મિત્ર પ્રત્યેની ચંદનદાસની આ ભાવના પ્રત્યે ચાણક્ય પણ મનોમન પ્રસન્નતા અનુભવે છે.

स्वाध्याय:

प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
(1) चन्दनदासेन अमात्यराक्षसस्य गृहजन: कुत्र निर्वाहित: ?
A. स्वगृहे
B. अन्यत्र
C. मित्रगृहे
D. अरण्ये
उत्तरम् – A. स्वगृहे
(2) नन्दाय किं रोचते स्म ?
A. अर्थ:
B. प्रजाकल्याणम्
C. युद्धम्
D. धर्मवृद्धि
उत्तरम् – A. अर्थ:
(3) तृणानाम् …….. सह विरोध: कीदृश: ?
A. अग्निम्
B. अग्निना
C. अग्ने:
D. अग्नि:
उत्तरम् – B. अग्निना
(4) चन्दनदास: स्वगतंवदति, अहं तु ……… |
A. निर्दोष:
B. साशङ्कः
C. मुक्तदोष:
D. जातदोष:
उत्तरम् – D. जातदोष:
(5) भीता: पूर्वराजपुरुषाः पौराणां गृहेषु गृहजनं निक्षिप्य देशान्तरं …….. |
A. व्रजति
B. व्रजत:
C. व्रजन्ति
D. व्रजन्ते
उत्तरम् – C. व्रजन्ति
(6) चाणक्यः यदा आह्वयति तदा ……… अपि साशङ्कः भवति ।
A. निर्दोष:
B. निर्दोषा:
C. निर्दोषेण
D. निर्दोषै:
उत्तरम् – A. निर्दोष:
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत –
(1) चाणक्यः स्वशिष्याय किं कथयति ?
उत्तरम् – चाणक्यः स्वशिष्याय कथयति – ” वत्स, श्रेष्ठी चन्दनदासः अत्र आनेतव्यः।”
(2) चन्द्रगुप्ताय किं रोचते ?
उत्तरम् – प्रजानां परिक्लेशाभावः एव चन्द्रगुप्ताय रोचते ।
(3) भूपाः प्रीताभ्यः प्रकृतिभ्यः किम् इच्छन्ति ?
उत्तरम् – भूपाः प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियम् इच्छन्ति ।
(4) भीता: राजपुरुषाः कुत्र गृहजनं निक्षिपन्ति ?
उत्तरम् – भीताः राजपुरुषाः पौराणां गृहेषु गृहजनं निक्षिपन्ति ।

હેતુલક્ષી પ્રશ્નોત્તર

ગદ્યલક્ષી

प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत-
(1) शिष्यः कस्य आज्ञया चन्दनदासम् आनयति ?
उत्तरम् – शिष्यः स्वउपाध्यायस्य चाणक्यस्य आज्ञया चन्दनदासम् आनयति ।
(2) निर्दोषस्य अपि कदा शङ्का वर्धते ?
उत्तरम् – यदा चाणक्यः आह्वयति तदा निर्दोषस्य अपि शङ्का वर्धते ।
(3) कः चन्दनदासं प्रति अत्यादरः दर्शयति ? दर्शयति ।
उत्तरम् – चाणक्यः चन्दनदासं प्रति अत्यादरः
(4) कीदृशेन चन्द्रेण प्रकृतयः अधिकं नन्दन्ति ?
उत्तरम् – शारदनिशासमुद्गतेन पूर्णिमाचन्द्रेण प्रकृतयः अधिकं नन्दन्ति ।
(5) ‘कीदृशस्तृणानाम् अग्निना सह विरोधः । ‘ इदं वाक्यं कः वदति ?
उत्तरम् – ‘कीदृशस्तृणानाम् अग्निना सह विरोधः । ‘ इदं वाक्यं चन्दनदासः वदति ।
(6) भीता: पूर्वराजपुरुषाः कुत्र व्रजन्ति ?
उत्तरम् – भीताः पूर्वराजपुरुषाः देशान्तरं व्रजन्ति ।
(7) पाटलिपुत्रस्य महामन्त्रीः कौटिल्यस्य अन्य नाम किमस्ति ?
उत्तरम् – पाटलिपुत्रस्य महामन्त्रीः कौटिल्यस्य अन्य नाम चाणक्यः अस्ति ।
(8) राक्षसः कस्य नृपतेः अमात्यः आसीत् ?
उत्तरम् – राक्षसः नृपतेः नन्दस्य अमात्यः आसीत् ।
(9) चन्द्रगुप्तः केषु तीक्ष्णदण्डः ददाति ?
उत्तरम् – चन्द्रगुप्तः राजविरोधिषु तीक्ष्णदण्डः ददाति ।
(10) ‘चन्द्रगुप्तस्य राज्ये अपरिग्रहः छलानाम् ।’ – इदं वाक्यं कः वदति ?
उत्तरम् – ‘चन्द्रगुप्तस्य राज्ये अपरिग्रहः छलानाम् ।’ – इदं वाक्यं चाणक्यः वदति ।

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्य; विकल्पेभ्यः चित्वा लिखत –
( 1 ) अपराध: – प्रच्छन्नः, आगः, निर्दोष:
( 2 ) सम्प्रति – अधुना, तदा, कदाचित्
( 3 ) प्रसादः – दिष्ट्या, कृपा, स्वस्ति
( 4 ) अलीकम् – वदनम्, अमर्षः, अनृतम्
( 5 ) उपविष्टः – उत्तिष्ठः आसीनः, स्थिरः
( 6 ) इच्छा – जिजिविषा, ईज्या, ईहा
( 7 ) वृद्धि: – गतिः, उन्नतिः, अवनतिः
( 8 ) गृहजन: – पऱजनः, परिजनः, बन्दीजन:
( 9 ) वृत्ति: – जलधरः, संज्ञा, वृत्तम्
उत्तरम् –
( 1 ) अपराध: – आग:
( 2 ) सम्प्रति – अधुना
( 3 ) प्रसाद: – कृपा
( 4 ) अलीकम् – अनृतम्
( 5 ) उपविष्टः – आसीन :
( 6 ) इच्छा – ईहा
( 7 ) वृद्धि: – उन्नतिः
( 8 ) गृहजन:- परिजनः
( 9 ) वृत्ति: – वृत्तम्
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
( 1 ) परिक्लेश : – प्रस्वेदः, अपरिक्लेशः, वैहार्यः
( 2 ) धन्यः – अधन्यः, वैभवम्, घटकः
( 3 ) आर्यः – आकालः, अञ्जसीन, अनार्यः
( 4 ) अलीकम् – सत्यम्, अनल्यः, किरीटम्
( 5 ) प्रीताः प्रसन्नाः, रुष्टाः, अवरुद्धाः
( 6 ) सुलभः – कामम्, गौरवम्, दुर्लभः –
( 7 ) निष्क्रम्य – निर्गत्य प्रविश्य, गत्वा
( 8 ) स्वगतम्, आत्मगतम् – प्रकाशम्, अपवार्य, प्रतिमुखम्
( 9 ) कीदृश: – त्वादृशः, एतादृशः, इदृशः
(10) सन्तम् – ससन्तम्, असन्तम्, ऊष्मः
(11) अनृतम् – ऋतम्, इष्मः, अर्थजातम्
(12) निर्दोषः– साशङ्कः, जातहर्षः, जातदोषः
उत्तरम् –
( 1 ) परिक्लेश: × अपरिक्लेश:
( 2 ) धन्य: × अधन्यः
( 3 ) आर्य × अनार्यः
( 4 ) अलीकम् × सत्यम्
( 5 ) प्रीताः × रुष्टाः
( 6 ) सुलभ: × दुर्लभः
( 7 ) निष्क्रम्य × प्रविश्य
( 8 ) स्वगतम्, आत्मगतम् × प्रकाशम्
( 9 ) कीदृश: × इदृश:
(10) सन्तम् × असन्तम्
(11) अनृतम् × ऋतम्
(12) निर्दोष: × जातदोष:
प्र. 3. रेखाङ्कितपदानां कृदन्तप्रकारं लिखत –
( 1 ) श्रेष्ठी चन्दनदासः अत्र आनेतव्यः ।
( 2 ) मया अमात्यराक्षसस्य गृहजनः अन्यत्र प्रेषितः ।
( 3 ) अत्यादरः शङ्कनीयः ।
( 4 ) त्वं अमात्यराक्षसस्य गृहजनं स्वगृहम् अभिनीय रक्षसि ।
( 5 ) नृपतिं प्रति अविरुद्धा वृत्तिः वर्तितव्या
उत्तरम् –
( 1 ) आनेतव्यः – विध्यर्थ कृदन्तम्
( 2 ) प्रेषित: – कर्मणि भूतकृदन्तम्
( 3 ) शङ्कनीयः – विध्यर्थ कृदन्तम्
( 4 ) अभिनीय – सम्बन्धक भूतकृदन्तम्
( 5 ) वर्तितव्या – विध्यर्थ कृदन्तम्
प्र. 4. अधोदत्तेभ्यः क्रियापदेभ्यः सामान्यभविष्यकालस्य उत्तमपुरुषस्य द्विवचनस्य रूपं चित्वा लिखत –
( 1 ) एषिष्ये, एषिष्यावहे, एषिष्यामहे
( 2 ) जेष्यति, जेष्यामि, जेष्यावः
( 3 ) वर्धिष्यावहे, वर्धिष्यते, वर्धिष्यन्ते
( 4 ) मर्षयिष्यामि, मर्षयिष्यावः, मर्षयिष्यतः
( 5 ) रोचिष्येथे, रोचिष्यध्वे, रोचिष्यावहे
उत्तरम् –
( 1 ) एषिष्यावहे
( 2 ) जेष्यावः
( 3 ) वर्धिष्यावहे
( 4 ) मर्षयिष्यावः
( 5 ) रोचिष्यावहे
प्र. 5. अधोदत्तानां सामासिकपदानां समासप्रकारं लिखत-
( 1 ) सहर्षम् (March 20 ) – हर्षेण सह यथा स्यात् तथा- अव्ययीभाव समासः
( 2 ) गृहजन: – गृहस्य जनः – षष्ठी तत्पुरुष समासः
( 3 ) अधन्यः – न धन्यः – नञ् तत्पुरुष समासः
( 4 ) पूर्वराजपुरुषा – पूर्वे च ते राजपुरुषा: – कर्मधारय समासः
( 5 ) तीक्ष्णदण्डः – तीक्ष्णः दण्डः यस्य सः – बहुव्रीहि समासः
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *