Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 16 अद्भुतं युद्धम् [અદ્ભુત યુદ્ધ (પઘ)]
Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 16 अद्भुतं युद्धम् [અદ્ભુત યુદ્ધ (પઘ)]
परिचयः
રામાયણ સંસ્કૃત ભાષાનું આદિકાવ્ય અને તેના કર્તા વાલ્મીકિ આદિકવિ છે.
રામાયણ સાત કાંડો(વિભાગો)માં વહેંચાયેલું છે :
(1) વાતાઽ:, (2) અયોધ્યાાન્ડ:, (3) ઞરબ્યાડ:, (4) જિજિયાળાઽ:, (5) મુન્દ્રાš:, (6) યુદ્ધાš અને (7) ઉત્તરાન્ડ:। દરેક કાંડમાં અનેક સર્ગો છે અને દરેક સર્ગમાં અનેક શ્લોકો છે.
કેટલાક વિદ્વાનો અનુસાર રામાયણનો સંકલનકાળ ઈ. સ. પૂર્વે 500 આસપાસનો છે. અત્યારે મળતા રામાયણમાં 650 સર્ગો અને 24,000 શ્લોકો છે.
ઐતિહાસિક દૃષ્ટિએ રામાયણનું ઘણું મહત્ત્વ છે. આર્યસંસ્કૃતિ અને પ્રાચીન ભારતીય સમાજનું જીવંત ચિત્ર એમાંથી મળી આવે છે. વાલ્મીકિએ રામ, લક્ષ્મણ, ભરત અને સીતા વગેરેનાં પાત્રો દ્વારા ઉદાત્ત ચરિત્રો અને મહાન આદર્શો રજૂ કર્યા છે. કલાત્મકતા અને કાવ્યાત્મકતાની દૃષ્ટિએ પણ રામાયણ એક અજોડ રચના ગણાય છે.
विषयप्रवेशः – રાજા દશરથ રામને અયોધ્યાની રાજગાદી સોંપવા માગતા હતા. પરંતુ કૈકેયીના વચન પ્રમાણે રામને સીતા અને લક્ષ્મણ સાથે વનમાં જવાનું થયું. વનમાં ભ્રમણ કરતાં કરતાં રામ દંડકારણ્યના પંચવટી વિસ્તારમાં આવ્યા. અહીં તે પર્ણકુટી બનાવીને સુખેથી રહેવા લાગ્યા. આ દરમિયાન જે ઘટનાઓ બની, તેનું વર્ણન રામાયણના અરણ્યકાંડમાં આવે છે. આ પાઠમાંનાં પદ્યો અરણ્યકાંડમાંથી લેવામાં આવ્યાં છે.
પંચવટીના નિવાસસ્થાનેથી લંકેશ રાવણે સીતાનું અપહરણ કર્યું હતું. સીતાને બળપૂર્વક હરી જતા રાવણને માર્ગમાં ગીધરાજ જટાયુનો સામનો કરવો પડે છે. સીતા જટાયુને સહાય કરવા વિનવે છે. રાવણ અત્યંત શક્તિશાળી હતો. તેની પાસે ધનુષ્ય, બાણ, રથ વગેરે હતાં; જ્યારે જટાયુ પાસે તો માત્ર પોતાનાં ચાંચ, પાંખ અને નહોર સિવાય બીજું કોઈ હથિયાર ન હતું. જટાયુ પોતાની મર્યાદિત શક્તિઓને જાણતો હોવા છતાં તે રાવણને પડકારે છે અને તેનો સામનો કરે છે. કમનસીબે તેને સફળતા સાંપડતી નથી, તેમ છતાં જટાયુની એ કોશિશે રામાયણની કથાની સાથે જટાયુના પાત્રને પણ અમર બનાવી દીધું છે.
જટાયુ પક્ષી હોવા છતાં રાવણ સાથે સંઘર્ષમાં ઊતરે છે કા૨ણ કે તે એક દુઃખી નારીને પ્રાણના ભોગે પણ મદદ કરવાની પોતાની ફરજ સમજે છે. જટાયુના આ સંઘર્ષે થોડા સમય માટે રાવણને જે રીતે હતપ્રભ કરી નાખ્યો હતો, તેનું સુંદર આલેખન આ પામાં કરવામાં આવ્યું છે.
स्वाध्यायः
प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
(1) सीतायाः अपनयनकाले जटायुः कुत्र अतिष्ठत् ?
A. वनस्पतिम्
B. पर्वतशृङ्गम्
C. रथम्
D. समीपम्
उत्तरम् – A. वनस्पतिम्
(2) जटायुः रावणस्य कस्मिन् गात्रे तुण्डं समर्पयत् ?
A. नेत्रे
B. चरणे
C. मुखे
D. पृष्ठे
उत्तरम् – D. पृष्ठे
(3) क्रोधमूर्च्छितः रावणः जटायुं कथम् अभिजघान ?
A. तलेन
B. हस्ते
C. बान
D. खड्गेन
उत्तरम् – D. खड्गेन
(4) जटायुः तुण्डप्रहारेण किं व्यपाहरत् ?
A. दश मस्तकानि
C. दश दक्षिणबाहून्
B. दशमुखान
D. दश वामबाहून्
उत्तरम् – D. दश वामबाहून्
(5) जटायुः वदति – परदाराभिमर्शनात् नीचां गतिं……. |
A. निवर्तय
B. निवर्त
C. निवर्तयन्तु
D. निवृत्ति:
उत्तरम् – A. निवर्तय
(6) किं विशेषणं जटायोः पक्षीराजत्वं सूचयति ?
A. तीक्ष्णतुण्डः
B. अरिन्दमः
C. महाबलः
D. खगाधिपः
उत्तरम् – D. खगाधिपः
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत –
(1) श्रीमान् जटायुः कीदृशीं गिरां व्याजहार ?
उत्तरम् – श्रीमान् जटायुः शुभां गिराम् व्याजहार ।
(2) जटायुरावणयोः कः वृद्धः कः च युवा ?
उत्तरम् – जटायुरावणयोः जटायुः वृद्धः रावणः च युवा ।
(3) रावणस्य चापं कीदृशम् आसीत् ?
उत्तरम् – रावणस्य चापं मुक्तामणिविभूषितं च आसीत् ।
(4) भग्नधन्वा रावणः कुत्र पतितः ?
उत्तरम् – भग्नधन्वा रावणः भुवि पतितः ।
(5) जटायुः रावणस्य किम् उत्पाटयामास ?
उत्तरम् – जटायुः रावणस्य केशान् उत्पाटयामास।
હેતુલક્ષી પ્રશ્નોત્તર
ગદ્યલક્ષી
प्र. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत –
(1) जटायुः कः आसीत् ?
उत्तरम् – जटायुः पक्षीराजः आसीत् ।
(2) राक्षसेन्द्रः कः आसीत् ?
उत्तरम् – राक्षसेन्द्रः रावणः आसीत्। –
(3) धीरः किं न समाचरेत् ?
उत्तरम् – यत् कर्मस्य परः विगर्हयेत् तत् धीरः न समाचरेत् ।
(4) राक्षसेन्द्रेण किम् अनुचितं कार्यं कृतम् ?
उत्तरम् – राक्षसेन्द्रेण परदाराणाम् अपहर्तुम् अनुचितं कार्यं कृतम् ।
(5) कयोः मध्ये अदभुतं युद्धम् अभवत् ?
उत्तरम् – गृधराक्षसयोः मध्ये अद्भुतं युद्धम् अभवत् ।
(6) रावणः काम् आदाय भुवि पपात ?
उत्तरम् – रावणः वैदेहीम् आदाय भुवि पपात ।
(7) जटायुः रावणस्य कति बाहून् व्यपाहरत् ?
उत्तरम् – जटायुः रावणस्य दश वामबाहून व्यपाहरत् ।
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
(1) पतगः पक्षः, द्विजः, कैरवम्
(2) वैदेही – शान्ता, याज्ञसेनी, मैथिली
(3) गिरा – वाचा, सविता, निर्मला
(4) अमर्षण :- शुचि:, क्रुद्धः, शीर्षः
(5) विगर्हणा – निन्दा, शिवा, असूया
उत्तरम् –
(1) पतग : – द्विजः
(2) वैदेही – मैथिली
(3) गिरा – वाचा
(4) अमर्षणः – क्रुद्धः
(5) विगर्हणा – निन्दा
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) खेदः – विषादः, प्रसादः, शौचम्
( 2 ) तीक्ष्णम् – अतीक्ष्णम्, सतीक्ष्णम्, सरोषम्
( 3 ) हताश्वः – याचिताश्वः, अहताश्वः, अश्वारोहः
( 4 ) अरिन्दमः – अरिनन्दनः, पुरन्दरः, सहस्राक्षः
( 5 ) खगोत्तमः – पक्षीराजः, विहगः, खगाधमः
( 6 ) आदाय – अनादाय, आनीय, विस्मृत्य
( 7 ) सरथ: – सरोद, विरथः, सुष्मः
( 8 ) विषाद : – प्रसन्नता, शोकः, उपासना
उत्तरम् –
( 1 ) खेद: × प्रसादः
( 2 ) तीक्ष्णम् × अतीक्ष्णम्
( 3 ) हताश्व: × अहताश्वः
( 4 ) अरिन्दमः × अरिनन्दनः
( 5 ) खगोत्तमः × खगाधमः
( 6 ) आदाय × अनादाय
( 7 ) सरथ: × विरथ:
( 8 ) विषादः × प्रसन्नता
प्र. 3. अधोदत्तेभ्यः क्रियापदेभ्यः सामान्यभविष्यकालस्य मध्यमपुरुषस्य एकवचनस्य रूपं चित्वा लिखत-
( 1 ) गमिष्यति, गमिष्यसि, गमिष्यामि
( 2 ) समाचरिष्यावः, समाचरिष्यन्ति, समाचरिष्यसि
( 3 ) पतिष्यति, पतिष्यसि, पतिष्यतः
( 4 ) करिष्यामः, करिष्यथः, . करिष्यसि
( 5 ) भविष्यसि, भविष्यामि, भविष्यन्ति
उत्तरम् –
( 1 ) गमिष्यसि
( 2 ) समाचरिष्यसि
( 3 ) पतिष्यसि
( 4 ) करिष्यसि
( 5 ) भविष्यसि
प्र. 4. अधोदत्तेभ्यः क्रियापदेभ्यः आज्ञार्थ – अन्यपुरुषस्य द्विवचनस्य रूपं चित्वा लिखत-
( 1 ) निवर्तयतु, निवर्तयन्ताम्, निवर्तयेताम्
( 2 ) समाचरन्तु, समाचरेताम्, समाचरेतम्
( 3 ) गच्छताम्, गच्छ गच्छानि
( 4 ) विगर्हयस्व, विगर्हयेताम्, विगर्हयन्ताम्
( 5 ) पतताम्, पताव, पताम
उत्तरम् –
( 1 ) निवर्तयेताम्
( 2 ) समाचरेताम्
( 3 ) गच्छताम्
( 4 ) विगर्हयेताम्
( 5 ) पतताम्
प्र. 5. अधोदत्तानां पदानां सन्धियुक्तं पदं लिखत –
( 1 ) यत् + पर: + अस्य = यत्परोऽस्य
( 2 ) च + अपि + आदाय = चाप्यादय
( 3 ) धर्मः + न = धर्मो न
( 4 ) इति + उक्तः = इत्युक्तः
प्र. 6. अधोदत्तानां पदानां सन्धिविच्छेदं कुरुत –
( 1 ) सपक्षयोर्माल्यवतोः = सपक्षयोः + माल्यवतोः
( 2 ) केशांश्चोत्पाटयामास = केशान् + च + उत्पाटयामास
( 3 ) राक्षसेन्द्रोऽभिदुद्राव = राक्षसेन्द्रः + अभिदुद्राव
( 4 ) नखैरस्य = नखैः + अस्य
( 5 ) हस्तेनादाय = हस्तेन + आदाय
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here