Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 17 स्वाभाविकं सादृश्यम् [સ્વાભાવિક સરખાપણું (ગઘ)]

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 17 स्वाभाविकं सादृश्यम् [સ્વાભાવિક સરખાપણું (ગઘ)]

परिचयः

આજથી લગભગ 2600 વર્ષ પહેલાં આચાર્ય પાણિનિએ અષ્ટાધ્યાયી નામનો સંસ્કૃતભાષાના વ્યાકરણનો ગ્રંથ રચ્યો હતો. સૂત્રાત્મક શૈલીમાં લખાયેલા આ ગ્રંથમાં આશરે 4000 જેટલાં સૂત્રોમાં (ટૂંકાં ટૂંકાં વાક્યોમાં) સંસ્કૃતભાષાનું સમગ્ર વ્યાકરણ આવરી લેવામાં આવ્યું છે. આચાર્ય પાણિનિ પછી અંદાજે સો-દોઢસો વર્ષ પછી થયેલા મનાતા આચાર્ય કાત્યાયને આ સૂત્રો ઉપર વાર્તિકો રચ્યાં છે. આ વાર્તિકોમાં પાણિનિનાં સૂત્રો ઉપર વિમર્શ કરવામાં આવ્યો છે. તે પછી બીજાં સો-દોઢસો વર્ષના સમય પછી આચાર્ય પતંજલિ થઈ ગયા. તેમણે આ સૂત્રો અને વાર્તિકોનો આધાર લઈને મહાભાષ્ય નામે એક ભાષ્યગ્રંથ રચ્યો છે. આ મહાભાષ્યમાંથી પ્રસ્તુત પાઠનું વિષયવસ્તુ પસંદ કરવામાં આવ્યું છે.
विषयप्रवेशः – મહાભાષ્ય વ્યાકરણશાસ્ત્રનો ગ્રંથ હોવા છતાં તેમાં અમુક પ્રસંગો દરમિયાન સામાજિક, રાજનૈતિક, આર્થિક, વિજ્ઞાનના તથા ખગોળ, ભૂગોળ જેવા વિવિધ ભૌતિક વિજ્ઞાનના કેટલાક સિદ્ધાંતોના પણ ઉલ્લેખો પ્રાપ્ત થાય છે. આ ઉલ્લેખો તત્કાલીન પ્રચલિત જ્ઞાન-વિજ્ઞાનના વિસ્તારનું સૂચન કરે છે.
સ્થાનેઽન્તરતમ: (પા. 1.1.49) એ પાણિનિના સૂત્ર ઉપરની ચર્ચા દરમિયાન માનવમન દ્વારા કરવામાં આવતા પરસ્પરના વ્યવહારનો, ગુરુત્વાકર્ષણનો અને પૃથ્વી ઉપરના અગ્નિનો સૂર્યની સાથે જે સંબંધ છે તેની સ્વીકૃતિ આપતા સિદ્ધાંતોનું જે રીતે સૂચન થયું છે, તે પ્રસ્તુત પાઠમાં દર્શાવવામાં આવ્યું છે. ભાષાના વ્યાકરણ વિશેના ગ્રંથમાં વિવિધ શાસ્ત્રોને લગતી બાબતોનો સંગ્રહ કરવાની આ રીત વિવિધ શાસ્ત્રોમાં પારંગત થવાની પ્રેરણા પૂરી પાડે છે. કોઈ એક શાસ્ત્રનો વિદ્યાર્થી હોય તેને વિવિધ શાસ્ત્રોના સિદ્ધાંતોની જાણકારી હોવી જોઈએ.

स्वाध्यायः

प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
(1) केन रूपेण पदार्था: परस्परं भिन्ना: प्रतीयन्ते ?
A. आकारेण
B. सत्तारुपेण
C. मूल्येन
D. प्रदेशरूपेण
उत्तरम् – B. सत्तारुपेण
(2) समाशेषु आस्यताम् इत्युक्ते कीदृशाः जनाः परस्परं निकटासनाः भवन्ति?
A. आन्तरिकं समानत्वं पश्यन्तः
B. आकारं पश्यन्तः
C. भारं पश्यन्तः
D. पदवीं पश्यन्तः
उत्तरम् – A. आन्तरिकं समानत्वं पश्यन्तः
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत-
(1) परस्परं भिन्नेषु पदार्थेषु कीदृशम् आन्तर्यं भवति ?
उत्तरम् – परस्परं भिन्नेषु पदार्थेषु किञ्चिदेकं स्वाभाविकम् आन्तर्यं भवति ।
(2) के निकटासनाः भवन्ति ?
उत्तरम् – सामाजिके व्यवहारे भोजनार्थं निमन्त्रिताः जनाः आकारतः प्रकारतश्च भिन्नाः भिन्नाः भवन्ति, किन्तु यदा तेषां भोजनविधौ प्रवृत्तिः भवति, तदा ते स्वकीयम् आन्तरिकं समानत्वं पश्यन्तः परस्परं निकटासनाः भवन्ति ।
(3) गोष्ठेषु गावः केन सह शेरते ?
उत्तरम् – गावः सायंकाले गोष्ठेषु समागत्य स्ववत्सेन सह शेरते।
(4) लोष्टः कस्य विकारः वर्तते ?
उत्तरम् – लोष्ट: पृथिव्याः विकारः वर्तते।
(5) पार्थिवाग्नेः केन सह सम्बन्धः वर्तते ?
उत्तरम् – पार्थिवाग्नेः सूर्येण सह सम्बन्धः वर्तते ।

હેતુલક્ષી પ્રશ્નોત્તર

ગદ્યલક્ષી

प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत-
(1) प्रत्येकः सुवर्णखण्डः कीदृशः भवति ?
उत्तरम् – प्रत्येकः सुवर्णखण्डः परस्परम् आकारेण प्रकारेण च भिन्नः भिन्नः भवति ।
(2) स्वाभाविकस्य आन्तर्यस्य प्रतीतिः पदार्थेषु कदा भवति ?
उत्तरम् – यदा पदार्थाः क्रियायां प्रयुक्ताः भवन्ति, तदा ते ते पदार्थेषु स्वाभाविकस्य आन्तर्यस्य प्रतीतिः भवति ।
(3) ‘भिन्नेषु पदार्थेषु अपि किञ्चिदेकं स्वाभाविकम् आन्तर्यमपि भवति ।’ अस्य सिद्धान्तस्य उपदेशः आचार्येण पतञ्जलिना कस्मिन् कृत: ?
उत्तरम् – ‘भिन्नेषु पदार्थेषु अपि किञ्चिदेकं स्वाभाविकम् आन्तर्यमपि भवति ।’ अस्य सिद्धान्तस्य उपदेशः आचार्येण पतञ्जलिना स्वकीये व्याकरण- महाभाष्ये कृतः ।
(4) आकारेण कश्चित् कृशः जनः केन सह न तिष्ठति ?
उत्तरम् – आकारेण कश्चित् कृशः जनः कृशेन सह न तिष्ठति ।
(5) स्वाभाविके सादृश्ये केषां पशूनां प्रवृत्तिः भवति ?
उत्तरम् – स्वाभाविके सादृश्ये गवादीनां पशूनाम् अपि प्रवृत्तिः भवति ।
(6) केषु पदार्थेषु स्वाभाविकस्य सादृश्यस्य नियमः दृश्यते ?
उत्तरम् – अचेतनेषु पदार्थेषु स्वाभाविकस्य सादृश्यस्य नियमः दृश्यते ।
(7) अर्चिः कस्य विकारः वर्तते ?
उत्तरम् – अर्चि: ज्योतिषः विकारः वर्तते ।

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
(1) सुवर्णम्, स्वर्णम् – कनकम्, सवर्णम्, भूषणम्
(2) समवायः – समाश:, समायोजन:, समुदायः
(3) निमन्त्रिताः – अनाहूताः, आहूताः, स्थिताः
(4) कृश: – दुर्बल:, पीन:, कृषक:
(5) पीन: – कर्षकः, पुष्टः, मल्लः
(6) आन्तर्यम् – प्रतिपत्तिः, समता, सादृश्यम्
(7) अर्चि: – करः, इन्दिरा, अर्चना
उत्तरम् –
( 1 ) सुवर्णम्, स्वर्णम् – कनकम् –
( 2 ) समवायः – समुदाय :
( 3 ) निमन्त्रिताः – आहूताः
( 4 ) कृश: – दुर्बल:
( 5 ) पीन: – पुष्ट :
( 6 ) आन्तर्यम् – सादृश्यम्
( 7 ) अर्चिः करः
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) कृश: – पीनः, अबलः, बलहीन:
( 2 ) निमन्त्रित: – याज्ञिकः, अनिमन्त्रितः, आमन्त्रितः
( 3 ) आन्तर्यतः – शौकर्यम्, सरोजतः, स्वभावतः
( 4 ) प्रयुक्ताः – अप्रयुक्ताः सप्रयुक्ताः, विप्रयुक्ताः
( 5 ) अर्चि : – रश्मिः, पार्थिवः, अनर्चिः
( 6 ) ऊर्ध्वम् – अधः, उपरि, पार्श्वे
( 7 ) पार्थिवः – रसातलः, अपार्थिवः, अन्तरिक्षतः
उत्तरम् –
( 1 ) कृश: × पीनः
( 2 ) निमन्त्रित: × अनिमन्त्रितः
( 3 ) आन्तर्यत: × स्वभावतः
( 4 ) प्रयुक्ता: × अप्रयुक्ताः
( 5 ) अर्चि: × अनर्चिः
( 6 ) ऊर्ध्वम् × अधः
(7) पार्थिवः × अपार्थिवः
प्र. 3. अधोदत्तानां वाक्यानां ‘स्म’ प्रयोगं कृत्वा वाक्यं पुनः लिखत –
( 1 ) तैः एव परस्परं निकटासनाः अभवन् ।
( 2 ) स्वर्णं लौहात् भिन्नं अभवत् ।
( 3 ) एते पदार्थाः परस्परं भिन्नाः सन्तीति अप्रतीयन्त ।
( 4 ) तत्र ते अकथयन् ।
( 5 ) महाभाष्यकाराः सिद्धान्तम् उपादिशन् ।
उत्तरम् –
( 1 ) तै: एव परस्परं निकटासनाः भवन्ति स्म ।
( 2 ) स्वर्णं लौहात् भिन्नं भवति स्म ।
( 3 ) एते पदार्थाः परस्परं भिन्नाः सन्तीति प्रतीयन्ते स्म ।
( 4 ) तत्र कथयन्ति स्म ।
( 5 ) महाभाष्यकाराः सिद्धान्तम् उपदिशन्ति स्म ।
प्र. 4. अधोदत्तानां पदानां सन्धियुक्तं पदं लिखत-
( 1 ) लौहात् + भिन्नम् = लौहाद्भिन्नम्
( 2 ) पदार्थेषु + अपि = पदार्थेष्वपि
( 3 ) प्रवृत्तिः + भवति = प्रवृत्तिर्भवति
( 4 ) यः + यस्याः = यो यस्याः
( 5 ) गच्छति + आन्तर्यतः = गच्छत्यान्तर्यतः
प्र. 5. अधोदत्तानां पदानां सन्धिविच्छेदं कुरुत –
( 1 ) चास्यतामित्युक्ते = च + आस्यताम् + इति + उक्ते
( 2 ) किञ्चिदर्थकृतमर्थात् = किञ्चित् + अर्थकृतम् + अर्थात्
( 3 ) चोर्ध्वमारोहति = च + ऊर्ध्वम् + आरोहति
( 4 ) सन्तीति = सन्ति + इति
( 5 ) नैव = न + एव
( 6 ) पशूनामपि = पशूनाम् + अपि
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *