Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 19 सत्यं मयूरः [સાથે જ મોર છે? (ગઘ)]
Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 19 सत्यं मयूरः [સાથે જ મોર છે? (ગઘ)]
परिचयः
સંસ્કૃત રૂપકો દસ પ્રકારનાં છે. તેમાંનો એક પ્રકાર પ્રહસન છે. આ પ્રહસન એકાંકી હોય છે. અને તેનું કથાવસ્તુ એક દિવસ પૂરતું મર્યાદિત હોય છે. સંસ્કૃત સાહિત્યમાં આવાં અનેક પ્રહસનો રચાયાં છે, તેમાં સૌથી વધારે પ્રસિદ્ધિ ભાવવન્તુદ્રીયમ્ નામના પ્રહસનને મળી છે. કેટલાક વિદ્વાનોના મતે આના રચિયતા કવિ બોધાયન છે. જ્યારે કેટલાક વિદ્વાનોની માન્યતા અનુસાર આ રચના કોઈ અજ્ઞાત કર્તાની છે. આનો રચનાકાળ લગભગ ઈ. સ.ની ચોથી સદી છે.
विषयप्रवेशः – પ્રસ્તુત નાટ્યાંશ ભાવવષ્ણુઝીયમ્ પ્રહસનમાંથી સંપાદિત કરીને લેવામાં આવ્યો છે.
ગરીબ પરિવારમાં જન્મેલો શાંડિલ્ય સરળતાથી ખાવાનું મળી રહેશે એમ સમજીને ગૃહત્યાગ કરે છે અને બૌદ્ધ સાધુ બની જાય છે. પરંતુ, અહીં વારંવાર ઉપવાસ કરવાના હોવાથી શાંડિલ્ય બૌદ્ધ સાધુનો વેશ છોડી દઈ એક પહોંચેલા યોગીનો શિષ્ય બને છે. અહીં પણ તેને તો ખાવામાં જ રસ હોય છે પણ એના ગુરુ સતત ભણવાની એને ફરજ પાડે છે. દરરોજ ભિક્ષા લેવા માટે નગરમાં આવતા આ ગુરુ-શિષ્ય એક દિવસે સમય કરતાં વહેલા નગરમાં આવી ચઢે છે. સમયની કિંમત જાણનાર ગુરુ પોતાના શિષ્યને આ સમય દરમિયાન રસ્તામાં આવેલા એક ઉદ્યાનમાં બેસીને થોડું ભણી લેવાનું કહે છે. બંને જણ ઉદ્યાનમાં પ્રવેશ કરે છે તે સમયનું દૃશ્ય અહીં રજૂ થયું છે.
શાંડિલ્યની બહાનાબાજી હાસ્ય પીરસે છે. આ સંવાદ ઉપરથી જણાય છે કે બાળપણમાં માતાએ કહેલી વાતોની ગંભીર અસર માનવીના જીવન ઉપર પડે છે. બાળક ગમે તેટલો મોટો થઈ જાય તોપણ માતાએ કહેલી વાતોથી તેનામાં જે સંસ્કાર પડી જાય છે, તે દૂર થઈ શકતા નથી. વળી, વિદ્યાધ્યયન શા માટે કરવું જોઈએ એ પ્રશ્નનો ઉત્તર પણ આ સંવાદોમાંથી મળે છે.
स्वाध्यायः
प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
(1) शाण्डिल्य: उद्याने कस्मात् भयम् अनुभवति ?
A. चौरात्
B. सिंहात्
C. व्याघ्रात्
D. परिव्राजकात्
उत्तरम् – C. व्याघ्रात्
(2) क्षणे क्षणे शरीरे किं रमणीयम् ?
A. नूतने
B. क्षीयमाणे
C. जायमाने
D. वर्धमाने
उत्तरम् – B. क्षीयमाणे
(3) केन विना जनानां सौख्यं न भवति ?
A. शक्त्या
B. सम्पत्त्या
C. विद्यया
D. बुद्धया
उत्तरम् – C. विद्यया
(4) ‘पुरत: ‘ शब्दस्य विरुद्धार्थकः कः शब्दः ?
A. अग्रतः
B. पृष्ठत:
C. अनन्तरम्
D. अपर:
उत्तरम् – B. पृष्ठत:
(5) शाण्डिल्यस्य …….. रुधिरं प्रस्रवति ।
A. कण्ठात्
B. कण्ठे
C. कण्ठम्
D. कण्ठेन
उत्तरम् – A. कण्ठात्
(6) व्याघ्रः मयूररूपं ……… पलायते ।
A. ग्रहीतुम्
B. गृहीतम्
C. ग्राह्यम्
D. गृहीत्वा
उत्तरम् – D. गृहीत्वा
(7) यदि मयूरः, उद्घाटयामि अक्षिणी । अत्र ‘अक्षिणी’ शब्दस्य स्थाने उचितं शब्दं चिनुत ।
A. नेत्राणि
B. नेत्रे
C. नेत्रम्
D. नेत्रस्य
उत्तरम् – B. नेत्रे
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत-
(1) कुत्र निरुद्धः व्याघ्रः उद्याने प्रतिवसति ?
उत्तरम् – अशोकपल्लवान्तरनिरुद्धः व्याघ्रः उद्याने प्रतिवसति ।
(2) उद्यानं कः पुरतः प्रविशति ?
उत्तरम् – परिव्राजक : उद्यानं पुरतः प्रविशति ।
(3) शाण्डिल्यः कं व्याघ्रं मत्वा आक्रोशति ?
उत्तरम् – शाण्डिल्यः मयूरं व्याघ्रं मत्वा आक्रोशति ।
(4) विद्यां विना मनुष्याणां किं न जायते ?
उत्तरम् – विद्यां विना मनुष्याणां सौख्यं न जायते ।
હેતુલક્ષી પ્રશ્નોત્તર
ગદ્યલક્ષી
प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत-
(1) शाण्डिल्य: उद्यानं कुतः प्रविशति ?
उत्तरम् – शाण्डिल्य: उद्यानं पृष्ठतः प्रविशति ।
(2) शाण्डिल्यस्य माता कीदृशी आसीत् ?
उत्तरम् – शाण्डिल्यस्य माता पौराणिक्याः आसीत् ।
(3) शाण्डिल्यः केन गृहीतः ?
उत्तरम् – शाण्डिल्य: व्याघ्रेण गृहीतः ।
(4) ‘न भेतव्यं, न भेतव्यम् ।’ इति वाक्यं कः वदति ?
उत्तरम् –‘ न भेतव्यं, न भेतव्यम् ।’ इति वाक्यं परिव्राजकः वदति ।
(5) उद्यानं कीदृशम् अस्ति ?
उत्तरम् – उद्यानं सुखावहं रमणीयं च अस्ति ।
(6) क्षणे क्षणे क्षीयमाणं किम् अस्ति ?
उत्तरम् – क्षणे क्षणे क्षीयमाणं शरीरम् अस्ति ।
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) उद्यानम् – वानलः, वीथी, उपवनम्
( 2 ) व्याघ्र: – शकुन्तः, शार्दूलः, उपवाह्यः
( 3 ) मयूर : – वनैतेय:, बलाकः, शिखी
( 4 ) अक्षि- लोचनम्, घ्राणम्, ग्रीवा
( 5 ) शरीरम् – काकुदम्, वपुः, गात्ररूहम्
( 6 ) अग्रतः – पुरतः, चरम, परेद्यु
उत्तरम् –
( 1 ) उद्यानम् – उपवनम्
( 2 ) व्याघ्रः – शार्दूलः
( 3 ) मयूर :- शिखी
( 4 ) अक्षि- लोचनम्
( 5 ) शरीरम् – वपुः
( 6 ) अग्रतः – पुरतः
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) महान् – गर्विष्ठः, लघुः, आयतः
( 2 ) अग्रत: – पुरतः, पूर्वे, पृष्ठतः
( 3 ) खादित:- मोचितः, रक्षितः, गृहीतः
( 4 ) प्राप्यते – त्यज्यते, लभते विन्दते
( 5 ) अनाथ: – क्षीणः, सनाथः, लोकप्रियः
( 6 ) सौख्यम् – दु:खम्, ऐश्वर्यम्, भूतिः
उत्तरम् –
( 1 ) महान् × लघुः
( 2 ) अग्रत: × पृष्ठतः
( 3 ) खादित: × रक्षित:
( 4 ) प्राप्यते × त्यज्यते
( 5 ) अनाथ: × सनाथ:
( 6 ) सौख्यम् × दु:खम्
प्र. 3. रेखाङ्कितपदानां कृदन्तप्रकारं लिखत –
( 1 ) अशोकपल्लवान्तर निरुद्धः व्याघ्रः प्रतिवसति ।
( 2 ) क्षीयमाणे शरीरे किं ते रमणीयम् ।
( 3 ) पठनस्य तावत् अर्थं ज्ञातुम् इच्छामि।
( 4 ) शाण्डिल्य! न भेतव्यम्।
( 5 ) व्याघ्रः मयूररूपं गृहीत्वा पलायते ।
उत्तरम् –
( 1 ) निरुद्धः – कर्मणि भूतकृदन्तम्
( 2 ) रमणीयम् – विध्यर्थ कर्मणिकृदन्तम्
( 3 ) ज्ञातुम् – हेत्वर्थ कृदन्तम्
( 4 ) भेतव्यम् – विध्यर्थ कृदन्तम्
( 5 ) गृहीत्वग् – सम्बन्धक भूतकृदन्तम् –
प्र. 4. अधोदत्तेभ्यः क्रियापदेभ्यः आज्ञार्थ – अन्यपुरुषस्य एकवचनस्य रूपं चित्वा लिखत –
( 1 ) प्रविशतु, प्रविशताम्, प्रविशन्तु
( 2 ) पठतम्, पठाव, पठतु
( 3 ) असानि, अस्तु, स्तम्
( 4 ) श्रृणोतु, श्रृणवाव, श्रृणुताम्
( 5 ) मुञ्चस्व, मुञ्चताम्, मुञ्चेताम्
उत्तरम् –
( 1 ) प्रविशतु
( 2 ) पठतु
( 3 ) अस्तु
( 4 ) श्रृणोतु
( 5 ) मुञ्चेताम्
प्र. 5. अधोदत्तेभ्यः क्रियापदेभ्यः विध्यर्थ- अन्यपुरुषस्य बहुवचनस्य रूपं चित्वा लिखत-
( 1 ) समाचरेत्, समाचरेताम्, समाचरेयुः
( 2 ) पठेयम्, पठेयुः, पठेव
( 3 ) प्रस्रवेताम्, प्रस्रवेतम्, प्रस्रवेयुः
( 4 ) आगच्छेयुः, आगच्छेव, आगच्छेत
( 5 ) उदघाटयेत, उदघाटेयाताम्, उदघाटयेरन्
उत्तरम् –
( 1 ) समाचरेयुः
( 2 ) पठेयुः
( 3 ) प्रस्रवेयुः
( 4 ) आगच्छेयुः
( 5 ) उदघाटयेरन्
प्र. 6. अधोदत्तेभ्यः क्रियापदेभ्यः सामान्यभविष्यकालस्य उत्तमपुरुषस्य बहुवचनस्य रूपं चित्वा लिखत –
( 1 ) प्रतिवत्स्यामि, प्रतिवसेयम्, प्रतिवत्स्यामः
( 2 ) पठिष्यसि, पठिष्यामः, पठिष्यथ
( 3 ) भविष्यामः, भविष्यति, भविष्यन्ति
( 4 ) एषिष्यथः, एषिष्यावः, एषिष्यामः
( 5 ) प्राप्स्यामः, प्राप्स्यति, प्राप्स्यतः
उत्तरम् –
( 1 ) प्रतिवत्स्यामः
( 2 ) पठिष्यामः
( 3 ) भविष्यामः
( 4 ) एषिष्याम:
( 5 ) प्राप्स्यामः
प्र. 7. अधोदत्तानां सामासिकपदानां समासप्रकारं लिखत-
( 1 ) अशोकपल्लवान्तरनिरुद्धो
( 2 ) मद्भयेन
( 3 ) मालती – लता – मण्डप – मण्डितं
( 4 ) कालान्तरविज्ञेया
( 5 ) विद्याभ्यासं
उत्तरम् –
( 1 ) अशोकपल्लवान्तरे निरुद्धः – सप्तमी तत्पुरुष समास :
( 2 ) मद्भयेन / मद्भयेन – पञ्चमी तत्पुरुष समासः
( 3 ) मालती – लता – मण्डप मण्डितम् – तृतीया तत्पुरुष समासः
( 4 ) कालान्तरे विज्ञेया सप्तमी तत्पुरुष समासः
( 5 ) विद्याभ्यासम् – षष्ठी तत्पुरुष समासः
प्र. 8. अधोदत्तानां पदानां सन्धियुक्तं पदं लिखत –
( 1 ) गृहीतः + अस्मि = गृहीतोऽस्मि
( 2 ) उद्घाटयामि + अक्षिणी = उद्घाटयाम्यक्षिणी
( 3 ) अनाथः + इव = अनाथ इव
( 4 ) इदम् + उद्यानम् = इदमुद्यानम्
प्र. 9. अधोदत्तानां पदानां सन्धिविच्छेदं कुरुत-
( 1 ) व्याघ्रो मद्भयेन = व्याघ्रः + मत् + भयेन
( 2 ) सुखावहमहो = सुखावहम् + अहो
( 3 ) खादितोऽस्मि = खादितः + अस्मि
( 4 ) भगवानेव = भगवान् + एव
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here