Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 8 काषायाणां कोऽपराध: ?
Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 8 काषायाणां कोऽपराध: ?
સ્વાધ્યાય
प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि समुचितं विकल्पं चित्वा लिखत –
( 1 ) स्वातन्त्र्यान्दोलनस्य व्यवहारः आरम्भदिनेषु कुत्र प्राचलत् ?
A. साबरमती – आश्रमे
B. वर्धा-आश्रमे
C. दाण्डीसमीपे
D. पालडी-ग्रामे
उत्तरम् – A. साबरमती – आश्रमे
( 2 ) गान्धिमहोदयस्य कार्येण कः प्रभावितः प्रसन्नः च आसीत् ?
A. सत्यदेव :
B. महादेवः
C. निपुणस्वामी
D. जवाहरलाल:
उत्तरम् – A. सत्यदेव :
( 3 ) गान्धिमहोदयस्य पुरतः किं कर्तुं सत्यदेवः समर्थः न अभवत् ?
A. सेवाकार्यम्
B. रोषं प्रकटयितुम्
C. रोषं गोपयितुम्
D. आश्रमं गन्तुम्
उत्तरम् – B. रोषं प्रकटयितुम्
( 4 ) सत्यदेवस्य वचनं श्रुत्वा गान्धिमहोदयः कथम् अवदत् ?
A. शान्तस्वरेण
B. क्रुद्धस्वरेण
C. श्रान्तस्वरेण
D. दृढसङ्कल्पेन
उत्तरम् – A. शान्तस्वरेण
( 5 ) संन्यासः कीदृशः सङ्कल्पः वर्तते ?
A. मननीयः
B. मोहगत:
C. मनोगत:
D. काषायपरिधानस्य
उत्तरम् – C. मनोगत:
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) सत्यदेवः कः आसीत् ?
उत्तरम् – सत्यदेवः काषायवस्त्रधारी संन्यासी आसीत्।
( 2 ) गान्धिमहोदयस्य ध्येयं किम् आसीत् ?
उत्तरम् – लोकानां सेवाप्रवृत्तिः इति गान्धिमहोदयस्य ध्येयम् आसीत्।
( 3 ) जनाः कस्य सेवां न अङ्गीकुर्वन्ति ?
उत्तरम् – जनाः काषायवस्त्रधारिणः संन्यासिनः सेवां न अङ्गीकुर्वन्ति ।
( 4 ) कस्य त्यागेन संन्यासस्य त्यागः न भवति ?
उत्तरम् – काषायवस्त्राणां त्यागेन संन्यासस्य त्यागः न भवति ।
( 5 ) स्वामिसत्यदेवः किमर्थं सन्नद्धः अभवत् ?
उत्तरम् – स्वामिसत्यदेवः काषायवस्त्राणां त्यागं कृत्वा सेवाकार्ये आत्मानं योजयितुं सन्नद्धः अभवत्।
प्र. 3. अधोलिखितानि क्रियापदानि वर्तमानकालस्य (लट् लकारस्य) रूपत्वेन परिवर्तयत –
( 1 ) प्रारभत
( 2 ) आगच्छत्
( 3 ) अकथयत्
( 4 ) भविष्यन्ति
( 5 ) अकुप्यत्
उत्तरम् –
( 1 ) प्रारभते
( 2 ) आगच्छति
( 3 ) कथयति
( 4 ) भवन्ति
( 5 ) कुप्यति
હેતુલક્ષી પ્રશ્નોત્તર
प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
( 1 ) स्वातन्त्र्यान्दोलनस्य व्यवहारः कः प्राचलत् ?
उत्तरम् – स्वातन्त्र्यान्दोलनस्य व्यवहार : महात्मा गान्धिमहोदयः प्राचलत् ।
( 2 ) स्वामीसत्यदेवस्य का इच्छा वर्तते ?
उत्तरम् – स्वामीसत्यदेवस्य इच्छा देशस्य स्वतन्त्रतायै कार्यं कर्तुं वर्तते ।
( 3 ) अस्माकं देशे जनाः कस्य सेवां कर्तुम् उत्सुकाः भवन्ति ?
उत्तरम् – अस्माकं देशे जनाः काषायवस्त्रधारिणः संन्यासिनः सेवां कर्तुम् उत्सुकाः भवन्ति ।
( 4 ) गान्धिमहोदयः संन्यासविषये किं अमन्यत ?
उत्तरम् – गान्धिमहोदयः काषायवस्त्राणां त्यागेन संन्यासत्यागः न भवति इति संन्यासविषये अमन्यत ।
( 5 ) एकस्मिन् दिवसे साबरमती आश्रमे कः आगतः ?
उत्तरम् – एकस्मिन् दिवसे साबरमती आश्रमे स्वामी सत्यदेवः आगतः ।
( 6 ) ‘केवलं काषायवस्त्राणां त्यागं कर्तुं वदामि।’ एतत् वाक्यं कः वदति ?
उत्तरम् –‘केवलं काषायवस्त्राणां त्यागं कर्तुं वदामि।’ एतत् वाक्यं गान्धिमहोदयः वदति ।
( 7 ) संन्यासः तु कीदृशः अस्ति ?
उत्तरम् – संन्यासः तु मनोगतः सङ्कल्पः अस्ति ।
( 8 ) गान्धिमहोदयस्य वचनं श्रुत्वा स्वामीसत्यदेवस्य कः व्यपगतः ?
उत्तरम् – गान्धिमहोदयस्य वचनं श्रुत्वा स्वामीसत्यदेवस्य संशयः व्यपगतः ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –
( 1 ) महात्मा गान्धिमहोदयः स्वातन्त्र्यान्दोलनं …….. । (प्रारभत्, प्रारभते, प्रारभत )
( 2 ) आन्दोलनस्य व्यवहारः प्रारम्भेषु …….. साबरमती आश्रमे एव प्राचलत् । (दिवसे दिवसेषु, दिवसस्य)
( 3 ) सः गान्धिमहोदयस्य ……. निजरोषं नाप्रकट्यत् । (किन्तु, पूर्वम्, पुरत: )
( 4 ) अहं काषायवस्त्राणां त्यागं …… कथं प्रवृत्तो भवामि । ( कृत्वा, कर्तु, करणीयः)
( 5 ) तस्य ……. सह सम्बन्धः कयापि दृष्ट्या न योग्यः । (परिधानम्, परिधानस्य, परिधानेन )
( 6 ) भवतः आश्रमे निवासम् …..। (इच्छेयम्, इच्छामि, इच्छामः)
( 7 ) गान्धिमहोदयः मृदुभाषया ……. अकथयत् । (सत्यदेवाय, सत्यदेवेन्, सत्यदेवात्)
उत्तरम् –
( 1 ) प्रारभत
( 2 ) दिवसेषु
( 3 ) पुरत:
( 4 ) कर्तुं
( 5 ) परिधानेन
( 6 ) इच्छामि
( 7 ) सत्यदेवाय
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत-
( 1 ) अतीव – भृशम् / अल्पम्
( 2 ) पुरतः – पृष्ठतः / अग्रतः
( 3 ) श्रुत्वा – आकर्ण्य / अश्रुत्वा
( 4 ) आशय :- संशयः / अभिप्रायः, मतम्
( 5 ) अङ्गीकारः – स्वीकारः/ प्रतिकारः
उत्तरम् –
( 1 ) अतीव – भृशम्
( 2 ) पुरतः – अग्रतः
( 3 ) श्रुत्वा – आकर्ण्य
( 4 ) आशय : – अभिप्रायः, मतम्
( 5 ) अङ्गीकारः – स्वीकारः
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) स्वकीयम् – परकीयम् / करणीयम्
( 2 ) पूर्वम् – पश्चात् / इदानीम्
( 3 ) एकत: – अपरतः / पुरतः
( 4 ) निज : – परः / हानि:
(5) प्रसन्न : – मुदित: / व्याकुलः
( 6 ) स्वीकृत्य – अपकृत्य / विहाय
उत्तरम् –
( 1 ) स्वकीयम् × परकीयम्
( 2 ) पूर्वम् × पश्चात् –
( 3 ) एकत: × अपरतः
( 4 ) निज: × परः
( 5 ) प्रसन्नः × व्याकुल:
( 6 ) स्वीकृत्य × विहाय
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत-
( 1 ) अपराध: / हानि: / आन्दोलनम्
( 2 ) मौनम् / निजरोष : / मनोदशा
( 3 ) स्वतन्त्रता / वचनं / सङ्कल्पः
( 4 ) वस्त्रम् / सत्यदेवः / त्यागम्
उत्तरम् –
( 1 ) अपराध
( 2 ) निजरोष :
( 3 ) सङ्कल्प :
( 4 ) सत्यदेवः
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत-
( 1 ) मौनम् / विचारमुद्रा / महोदय :
( 2 ) निखिल / वस्त्रम् / मनोदशा
( 3 ) निजरोष: / हानि: / आशयम्
( 4 ) महती / कार्यं / दिवस :
( 5 ) मनोगतं / जना: / सेवा
उत्तरम् –
( 1 ) विचारमुद्रा
( 2 ) मनोदशा
( 3 ) हानि:
( 4 ) महती
( 5 ) सेवा
प्र. 5. अधोदत्तेभ्यः रूपेभ्यः वर्तमानकालस्य उत्तमपुरुष एकवचनस्य रूपं चिनुत –
( 1 ) मन्ये / मन्यते / मन्यन्ते
( 2 ) भवामः / भवसि / भवामि
( 3 ) इच्छति / इच्छतः / इच्छामि
( 4 ) वदन्ति / वदामि / वदावः
उत्तरम् –
( 1 ) मन्ये
( 2 ) भवामि
( 3 ) इच्छामि
( 4 ) वदामि
प्र. 6. अधोदत्तेभ्यः रूपेभ्यः ह्यस्तनभूतकालस्य रूपं चिनुत-
( 1 ) प्रचलते / प्राचलत् / प्राचलताम्
( 2 ) अकथयत् / कथय / कथयाव:
( 3 ) प्रारभत / प्रारभ्यते / प्रारभते
( 4 ) आगच्छति / आगच्छतु / आगच्छत्
( 5 ) कुप्यति / कोपिष्यते / अकुप्यत्
उत्तरम् –
( 1 ) प्राचलत्
( 2 ) अकथयत्
( 3 ) प्रारभत
( 4 ) आगच्छत्
( 5 ) अकुप्यत्
प्र. 7. सन्धिं योजयत –
( 1 ) अस्य + आन्दोलनस्य
( 2 ) एतत् + एव + अस्माकम्
( 3 ) न + अप्रकटयत्
( 4 ) मम + अपि
( 5 ) संन्यासः + तु
उत्तरम् –
( 1 ) अस्य + आन्दोलनस्य = अस्यान्दोलनस्य
( 2 ) एतत् + एव + अस्माकम् = एतदेवास्माकम्
( 3 ) न + अप्रकटयत् = नाप्रकटयत्
( 4 ) मम + अपि = ममापि
( 5 ) संन्यासः + तु = संन्यासस्तु
प्र. 8. सन्धिविच्छेदं कुरुत –
( 1 ) निखिलोऽपि
( 2 ) महतीच्छा
( 3 ) प्रवृत्तो भवामि
( 4 ) जानात्येव
( 5 ) यद्योग्यम्
उत्तरम् –
( 1 ) निखिलोऽपि = निखिल : + अपि
( 2 ) महतीच्छा = महति + इच्छा
( 3 ) प्रवृत्तो भवामि = प्रवृत्तः + भवामि
( 4 ) जानात्येव = जानाति + एव
( 5 ) यद्योग्यम् = यदि + योग्यम्
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here