Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 14 हनुमद्वर्णितरामवृत्तान्तः

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 14 हनुमद्वर्णितरामवृत्तान्तः

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
( 1 ) रामवृत्तान्तं कः वर्णयति ?
A. दशरथ:
B. सुग्रीवः
C. हनुमान्
D. सीता
उत्तरम् – C. हनुमान्
( 2 ) ताराधिपः कः ?
A. सूर्य :
B. राम:
C. शुक्रः
D. चन्द्र:
उत्तरम् – D. चन्द्र:
( 3 ) कामरूपिणः के आसन् ?
A. राक्षसाः
B. देवा:
C. वानराः
D. अरण्यवासिनः
उत्तरम् – A. राक्षसाः
( 4 ) ‘कुञ्जरः’ इति शब्दस्य पर्यायः कः ?
A. गज:
B. कूजनम्
C. कंकर:
D. काक:
उत्तरम् – A. गज:
( 5 ) ‘ आयतम्’ इति शब्दस्य कः अर्थ : ?
A. दीर्घम्
B. न्यूनम्
C. विस्तृतम्
D. सीमितम्
उत्तरम् – C. विस्तृतम्
( 6 ) जानकी केन अपहृता ?
A. खरेण
B. रावणेन
C. दूषणेन
D. विभीषणेन
उत्तरम् – B. रावणेन

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) रथकुञ्जरवाजिमान् कः आसीत्?
उत्तरम् – रथकुञ्जरवाजिमान् राजा दशरथः आसीत् ।
( 2 ) परंतपः रामः कस्य रक्षकः आसीत् ?
उत्तरम् – परंतपः रामः स्वस्य वृत्तस्य रक्षकः आसीत् ।
( 3 ) रामेण महारण्ये कीदृशाः राक्षसाः निहता: ?
उत्तरम् – रामेण महारण्ये बहवः शूराः राक्षसाः निहताः ।
( 4 ) रामः वने कं मित्रम् आससाद ?
उत्तरम् – रामः वने सुग्रीवं नाम वानरं मित्रम् आससाद ।
( 5 ) हनुमान् किं वर्णयति ?
उत्तरम् – हनुमान् रामवृत्तान्तं वर्णयति ।
( 6 ) सर्वधनुष्मतां श्रेष्ठः कः ?
उत्तरम् – रामः सर्वधनुष्मतां श्रेष्ठः ।
( 7 ) रावणेन जानकी केन अपहृता ?
उत्तरम् – रावणेन अमर्षेण जानकी अपहृता ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –
( 1 ) राजा दशरथः पुण्यशीलः …….. । (आसीत्, आस्ताम्, आसन)
( 2 ) राज्ञः दशरथस्य रामः …….. पुत्रः आसीत् । (प्रेष्ठः, ज्येष्ठः, लघिष्ठः)
( 3 ) …….. सह च भ्रात्रा वीरः प्रव्रजितः वनम् । (भार्याम्, भार्यया, भार्यायाः)
( 4 ) ततः स वालिनं ……. रामः परपुरंजयः । (हरयः हत्वा मुक्त्वा)
( 5 ) वानराः ……. दिक्षु तां देवीं विचिन्वन्ति । (सर्व, सर्वासु, सर्वान्)
उत्तरम् –
( 1 ) आसीत्
( 2 ) ज्येष्ठ:
( 3 ) भार्यया
( 4 ) हत्वा
( 5 ) सर्वासु

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थक शब्द दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) वृद्ध: – स्थविर: / बाल:
( 2 ) जानकी – जाह्नवी / सीता, वैदेही
( 3 ) हरि:- कपिः, वानरः / पुरंजय:
( 4 ) भार्या – भर्ता / जाया, दारा:
( 5 ) आननम् – वदनम् / कूजनम्
( 6 ) वाजि – अश्व:, वोटक: / अज:
( 7 ) कुब्जर:- कडकर : / गज:
( 8 ) आयतम् – विस्तृतम् / न्यूनम
उत्तरम् –
( 1 ) वृद्धः – स्थविर:
( 2 ) जानकी सीता, वैदेही
( 3 ) हरि:- कपिः, वानरः
( 4 ) भार्या – जाया, दाराः
( 5 ) आननम् – वदनम्
( 6 ) वाजि – अश्व:, घोटक:
( 7 ) कुञ्जर : – गजः
( 8 ) आयतम् – विस्तृतम्
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) कुटिल : – ऋजुः / कठिनः
( 2 ) श्रेष्ठ: – पुङ्गवः / कनिष्ठः
( 3 ) ज्येष्ठ: – अग्रज: / अनुजः
( 4 ) धर्मः – अधर्मः / अधमः
( 5 ) निन्दिता – विशालाक्षि / अनिन्दिता
( 6 ) राक्षस: – देव: / अरण्यवासिनः
उत्तरम् –
( 1 ) कुटिल × ऋजुः
( 2 ) श्रेष्ठ: × कनिष्ठः
( 3 ) ज्येष्ठः × अनुजः
( 4 ) धर्मः × अधर्मः
( 5 ) निन्दिता × अनिन्दिता
( 6 ) राक्षस: × देवः
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत-
( 1 ) खर: / वृत्तम् / विशालाक्षि
( 2 ) एका / वीरः / वनम्
( 3 ) मृगया / वृत्तम् / सुग्रीवः
( 4 ) आननम् / ताराधिपः / कीर्तिः
( 5 ) दशरथ: / देवी / माया
( 6 ) संपाति: / भार्या / सीताम्
( 7 ) वञ्चना / कपिः / आयतम्
( 8 ) पुरंजय: / सत्यम् / जानकी
उत्तरम् –
( 1 ) खर:
( 2 ) वीर :
( 3 ) सुग्रीव:
( 4 ) ताराधिपः
( 5 ) दशरथः
( 6 ) संपाति:
( 7 ) कपि:
( 8 ) पुरंजयः
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत-
( 1 ) भार्या / हरिः / वालि
( 2 ) आननम् / मृगया / दूषण:
( 3 ) ताराधिपः / वृत्तम् / अभिसन्धा
( 4 ) माया / अमर्षः / भ्रात्रा
( 5 ) मृगम् / महात्मा / विशालाक्षि
( 6 ) वाच् / मित्रम् / अभिसंदिष्टाः
उत्तरम् –
( 1 ) भार्या
( 2 ) मृगया
( 3 ) अभिसन्धा
( 4 ) माया
( 5 ) विशालाक्षि
( 6 ) वाच्
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दौ चित्वा लिखत –
( 1 ) आननम् / समुद्रम् / अपहृता
( 2 ) देवीम् / वृत्तम् / दूषण:
( 3 ) शूरः / कामरूपिणः / वनम्
( 4 ) खर: / मित्रम् / हरि:
उत्तरम् –
( 1 ) आननम्
( 2 ) वृत्तम्
( 3 ) वनम्
( 4 ) मित्रम्
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *