शैक्षणिक यात्रा व्यय हेतु पैसे के लिए पिता को लिखे पत्र के रिक्त स्थानों की पूर्ति मञ्जूषा के उचित पदों से करें।

WhatsApp Group Join Now
Telegram Group Join Now
प्रश्न – शैक्षणिक यात्रा व्यय हेतु पैसे के लिए पिता को लिखे पत्र के रिक्त स्थानों की पूर्ति मञ्जूषा के उचित पदों से करें।
मञ्जूषा : निवेदयामि, प्रियपुत्रः, शैक्षणिकयात्रायाः, एकसहस्र, ग्रीष्मावकाशे, जनन्यै, उत्तरपत्राणि, पितृमहाभागाः
परमपूज्यचरणा: (i) …….
सादरं प्रणमामि ।
छात्रावासतः तिथि: 02.02.2015
……… सविनयं (ii) यत् मम वार्षिक परीक्षा समाप्ता/ मम (iii) (iv) अहं गृहं न आगमिष्यामि, यतः विद्यालयेन एकस्याः (v) अजन्ता एलोरागुहानां दर्शनाय आयोजिता अस्ति । यात्रानुमतिपूर्वकं यात्राव्यय हेतुः (vi) रूप्यकाणि प्रेषयन्तु भवन्तः । शेषं सर्वं कुशलम् । कृपया मम (vii) अग्रजाय च सादरं प्रणामाः …….. शोभनानि अभवन् । अस्मिन् प्रबन्धः कृतः अस्ति। एषा निवेद्याः भवद्भिः ।
भवदीयः
(viii)……
आलोकः
उत्तर –
(i) पितृमहाभागाः
(ii) निवेदयामि
(iii) उत्तरपत्राणि
(iv) ग्रीष्मावकाशे
 (v) शैक्षणिक यात्रायाः
 (vi) एकसहस्र
(vii) जनन्यै
(viii) प्रियपुत्रः
(i) हिमालयः

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *