निम्नलिखित में से किसी एक पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें
प्रश्न – निम्नलिखित में से किसी एक पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें
(i) हिमालयः
(ii) विज्ञानम्
(iii) सरस्वतीपूजा
(iv) अनुशासनम्
उत्तर –
हिमस्य आलयः इति हिमालयः सुशोभते। अस्मिन् क्षेत्रे औषिधानां वृक्षाः एषः पर्वतः अस्माकं शक्तिस्रोतरूपेण गायन्ति। कथ्यते । अस्माकं देशस्य उत्तरदिशायां पर्वतराजा हिमालयः अधिकाः सन्ति। इतः गङ्गा, यमुना इत्यादयः नद्यः निःसरन्ति। सुशोभते । अस्य महिमानं मुनयः कवयः, शास्त्रकाराः च अयम् अस्माकं रक्षकः अस्ति।
(ii) विज्ञानम्
इदं युगं विज्ञानस्य एव युगम् अस्ति। सम्प्रति आकाशवाणी-दूरदर्शनं सर्वेषु गृहेषु विराजते। इदानीं सङ्गणक-इंटरनेटादि माध्यमेन तु अधुना वसुधा एवं कुटुम्बकं जाता। अधुना वयं गृहे कार्यालये अपि स्थितो भूत्वा सर्वं द्रष्टुं शक्नुमः । विद्युता प्रकाशः वायुश्च लभ्यते । गैस-इन्धनम्, तापकरणम्, शीतकम् इत्यादीनि नानाविधानि वैज्ञानिकोपकरणानि आधुनिकं जीवनं संवर्धयन्ति। परं विज्ञानस्य उपयोगः लोककल्याणाय एव कर्तव्यः, न तु विनाशाय।
(iii) सरस्वतीपूजा
विद्यायाः देवी सरस्वती अस्ति । शिक्षकाः छात्राः च सरस्वत्याः पूजनं सदा कुर्वन्ति । प्रतिवर्षं माघशुक्ल पञ्चम्यां तिथौ सर्वे जनाः पूजनोत्सवः विशेषरूपेण कुर्वन्ति । अस्मिन् अवसरे सरस्वत्याः प्रतिमा विद्यालये, महाविद्यालये, कोचिंगसंस्थाने च जनाः छात्राः च स्थापनं कुर्वन्ति । षोडशोपचारैः प्रतिमायाः प्राणप्र कुर्वन्ति पूजयन्ति च । शिक्षकाः छात्राः च नृत्यागीतादिकं कुर्वन् प्रतिमायाः विसर्जनं कुर्वन्ति अपरस्मिन् दिवसे ।
(iv) अनुशासनम्
‘अनुशासनम्’ जीवनस्य विकासाय अति अनिवार्यम् । अनुशासनं विना देशस्य, समाजस्य व्यवस्था सम्यक् न भवितुं शक्नोति। छात्राणां, शिक्षकाणां कृते तु परमावश्यकम् अनुशासनम्। अस्माकं व्यवहारेषु अपि अनुशासनं भवेत् । समाजस्य, देशस्य, परिवारस्य, विद्यालयस्य यथोचितं व्यवस्थायाः पालनम् एव अनुशासनम् । यस्मिन् देशे अनुशासनं सम्यक् भवति, तस्य देशस्य विकासः शीघ्रं भवति । अतः स्व विकासाय अनुशासनस्य पालनं करणीयम् ।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here