Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 12 कलिकालसर्वज्ञो हेमचन्द्राचार्यः [લિકાલસર્વજ્ઞ હેમચંદ્રાચાર્ય (ગઘ)]
Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 12 कलिकालसर्वज्ञो हेमचन्द्राचार्यः [લિકાલસર્વજ્ઞ હેમચંદ્રાચાર્ય (ગઘ)]
परिचयः
હેમચંદ્રાચાર્યનો જન્મ અમદાવાદ જિલ્લાના ધંધુકા ગામે વિ. સં. 1145માં થયો હતો. મોઢ વણિક જ્ઞાતિનાં ચાંચદેવ અને પાહિનીદેવીના આ પુત્રનું મૂળ નામ ચાંગદેવ હતું. આઠમા વર્ષે તેમને દેવેન્દ્રસૂરિ(દેવચંદ્રસૂરિ)એ દીક્ષા આપી હતી. તે વખતે તેમનું નામ સોમચંદ્ર પાડવામાં આવ્યું હતું. તેઓ કુશાગ્રબુદ્ધિ અને પૂર્ણપણે ધર્માભિમુખ હતા. એકવીસમા વર્ષે તેમને આચાર્યપદથી વિભૂષિત કરવામાં આવ્યા. ત્યારથી તેઓ હેમચંદ્રાચાર્ય નામે જાણીતા થયા.
ગુજરાતની સાંસ્કૃતિક ચેતનાનું નિર્માણ કરવામાં આ પ્રખર જૈનાચાર્યનો ફાળો મહામૂલો છે. ગુરુ દેવેન્દ્રસૂરિ(દેવચંદ્રસૂરિ)ના દેહાવસાન બાદ હેમચંદ્રાચાર્ય પાટણ આવ્યા. તે વખતે પાટણ ગુજરાતનું પાટનગર હતું અને ત્યાં ચાલુક્યવંશી રાજા સિદ્ધરાજ જયસિંહનું રાજ્ય હતું. સિદ્ધરાજ હેમચંદ્રાચાર્યનો બહુ આદર કરતા. માળવાની માફક ગુજરાતને વિદ્યાધામ અને સંસ્કારકેન્દ્ર બનાવવાની સિદ્ધરાજની ઇચ્છા હતી. તે ઇચ્છા હેમચંદ્રાચાર્ય અને તેમના શિષ્યોની સહાયતાથી ફળીભૂત થઈ. હેમચંદ્રાચાર્યપ્રણીત ‘सिद्धहैमशब्दानुशासनम्’ નામના વ્યાકરણગ્રંથને હાથીની અંબાડી પર મૂકીને તેની શોભાયાત્રા કાઢવામાં આવી હતી.
स्वाध्यायः
प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
(1) सिद्धराजः जयसिंहः मालवविजयं कदा कृतवान् ?
A. द्वादश्यां शताब्द्याम्
B. विंशतितमायां शताब्द्याम्
C. एकविंशतितमायां शताब्द्याम्
D. एकादश्यां शताब्द्याम्
उत्तरम् – A. द्वादश्यां शताब्द्याम्
(2) सरस्वतीकण्ठाभरणनाम्ना प्रसिद्धं व्याकरणं केन विरचितम् अस्ति ?
A. जयसिंहेन
B. हेमचन्द्रेण
C. भोजेन
D. यशोवर्मणा
उत्तरम् – C. भोजेन
(3) भोजस्य कीर्तिः केन आसीत् ?
A. भोजव्याकरणेन
B. दयाभावेन
C. न्यायेन
D. भोजसाहित्येन
उत्तरम् – A. भोजव्याकरणेन
(4) हेमचन्द्राचार्येण रचितं व्याकरणं केन नाम्ना प्रसिद्धमस्ति ?
A. प्राकृतव्याकरणम्
B. जैनव्याकरणम्
C. सिद्धहैमव्याकरणम्
D. सिद्धव्याकरणम्
उत्तरम् – C. सिद्धहैमव्याकरणम्
(5) सिद्धहैमव्याकरणे कति अध्यायाः सन्ति ?
A. षड्
B. दश
C. अष्टौ
D. सप्त
उत्तरम् – C. अष्टौ
(6) हेमचन्द्राचार्येण रचितं साहित्यं ……. वर्तते ।
A. दशसहस्रश्लोकपरिमितम्
B. लक्षश्लोकपरिमितम्
C. सहस्रश्लोकपरिमितम्
D. दशलक्षश्लोकपरिमितम्
उत्तरम् – B. लक्षश्लोकपरिमितम्
(7) हेमचन्द्राचार्येण विरचितस्य कोषग्रन्थस्य नाम किमस्ति ?
A. भट्टिकाव्यम्
B. अभिधानचिन्तामणिः
C. काव्यालङ्कारः
D. अमरकोषः
उत्तरम् – B. अभिधानचिन्तामणिः
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत-
( 1 ) जयसिंहः कं नृपतिं पराजितवान् ?
उत्तरम् – सिद्धराजः जयसिंह: यशोवर्मानं नृपतिं पराजितवान् ।
( 2 ) भोजेन विरचितं व्याकरणं केन नाम्ना प्रसिद्धमस्ति ?
उत्तरम् – भोजेन विरचितं व्याकरणं सरस्वतीकण्ठाभरणनाम्ना प्रसिद्धमस्ति ।
( 3 ) कस्य निवेदनेन प्रेरिता: हेमचन्द्राचार्याः व्याकरणग्रन्थं रचितवन्तः ?
उत्तरम् – सिद्धराज जयसिंहस्य निवेदनेन प्रेरिता: हेमचन्द्राचार्याः एकमपूर्वं व्याकरणग्रन्थं रचितवन्तः ।
( 4 ) सिद्ध हैमव्याकरणस्य षट्सु अध्यायेषु कस्य व्याकरणं वर्तते ?
उत्तरम् – सिद्धहैमव्याकरणस्य षट्सु अध्यायेषु संस्कृतस्य व्याकरणं वर्तते ।
(5 ) हेमचन्द्राचार्येण रचितस्य अलङ्कारशास्त्रस्य ग्रन्थस्य नाम किमस्ति ?
उत्तरम् – हेमचन्द्राचार्येण रचितस्य अलङ्कारशास्त्रस्य ग्रन्थस्य नाम काव्यानुशासनम् अस्ति ।
प्र. 3. रेखाङ्कितपदानां स्थाने कर्तरिभूतकृदन्तस्य योग्यं रूपं लिखत-
(1) विजयानन्तरं जयसिंहः अणहिलपुरं प्रत्यागच्छत् ।
उत्तरम् – विजयानन्तरं जयसिंहः अणहिलपुरं प्रत्यागतवान् ।
(2) स: हेमचन्द्रस्य समीपम् अगच्छत् ।
उत्तरम् – स: हेमचन्द्रस्य समीपं गतवान् ।
(3) हेमचन्द्राचार्याः व्याकरणग्रन्थम् अरचयन्।
उत्तरम् – हेमचन्द्राचार्याः व्याकरणग्रन्थं रचितवन्तः ।
(4) सः लक्षश्लोकपरिमितं साहित्यम् अरचयत् ।
उत्तरम् – सः लक्षश्लोकपरिमितं साहित्यं रचितवान् ।
હેતુલક્ષી પ્રશ્નોત્તર
ગદ્યલક્ષી
प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत –
(1) मालवविजयं कृत्वा सिद्धराजः कस्य सर्वं धनं गृहीत्वा अणहिलपुरं प्रत्यागतवान् ?
उत्तरम् – मालवविजयं कृत्वा सिद्धराजः नृपतेः यशोवर्मणः सर्वं धनं गृहीत्वा अणहिलपुरं प्रत्यागतवान् ।
(2) मालवविजयेन जयसिंहस्य हस्ते किम् आगत: ?
उत्तरम् – मालवविजयेन जयसिंहस्य हस्ते नृपतेः यशोवर्मणः ग्रन्थागारः अपि आगतः ।
(3) मालवविजयेन कः धनस्य स्वामित्वं प्राप्तवान् ?
उत्तरम् – मालवविजयेन सिद्धराज जयसिंहः धनस्य स्वामित्वं प्राप्तवान् ।
(4) हेमचन्द्राचार्यः कं व्याकरणग्रन्थं रचितवान् ?
उत्तरम् – हेमचन्द्राचार्यः ‘सिद्ध हैमव्याकरणम्’ नाम व्याकरणग्रन्थं रचितवान् ।
(5) हेमचन्द्राचार्यः कुत्र लब्धजनि: ?
उत्तरम् – हेमचन्द्राचार्य: गुर्जरप्रदेशे लब्धजनिः।
(6) यशोवर्मणः धनेन सह अन्यत् किम् आसीत् ?
उत्तरम् – यशोवर्मणः धनेन सह अन्यत् भोजेन विरचितं – सरस्वती- कण्ठाभरणम् आसीत्।
(7) सिद्धराजः आचार्यं हेमचन्द्रं किं निवेदितवान् ?
उत्तरम् – सिद्धराजः आचार्यं हेमचन्द्रं निवेदितवान् – ‘भवान् भोजव्याकरणसदृशं व्याकरणं विरचयन्तु । ‘
(8) हेमचन्द्राचार्यः केन ग्रन्थेन प्रसिद्धः अस्ति ?
उत्तरम् – हेमचन्द्राचार्यः सिद्धहैमव्याकरणनाम्ना व्याकरणेन ग्रन्थेन प्रसिद्धः अस्ति ।
(9) हेमचन्द्राचार्येण विरचितस्य महाकाव्यस्य नाम किम् अस्ति ?
उत्तरम् – हेमचन्द्राचार्येण विरचितस्य महाकाव्यस्य नाम चालुक्यवंशोत्कीर्तनम् द्वयाश्रयम् वा अस्ति।
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) प्रसिद्धः – विश्रुतः, बहुश्रुतः, अववादः
( 2 ) नृपतिः – सूतः, पार्थिवः, वनेचरः
( 3 ) धनम् – मेघः, वित्तं, जनः
( 4 ) ग्रन्थागारः – रत्नकोष, धनागारः, पुस्तकालयः
( 5 ) गृहीत्वा – आदाय, आगम्य, अपहाय
( 6 ) व्याकरणम् – काव्यानुशासनम्, शब्दानुशासनम्, शब्दकोश:
उत्तरम् –
( 1 ) प्रसिद्ध: – विश्रुत:
( 2 ) नृपतिः – पार्थिवः
( 3 ) धनम् – वित्तम्
( 4 ) ग्रन्थागार : – पुस्तकालयः
( 5 ) गृहीत्वा – आदाय
( 6 ) व्याकरणम् – शब्दानुशासनम्
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
( 1 ) प्राचीन: – अर्वाचीनः, साम्प्रतम्, समीचिनम्
( 2 ) विख्यातः – सुविख्यातः, अविख्यातः, वेकटः
( 3 ) दाता आदाता, उच्चयः, दानम्
( 4 ) अनुपमाः – श्रेष्ठाः, कनिष्ठाः, अप्रतिमाः
( 5 ) अमर : – ध्रुवम्, उत्पन्नम्, मर्त्यः
( 6 ) यादृशी – तादृशी, कीदृशी, एतादृशी
( 7 ) कीर्तिः – सुकीर्तिः, अपकीर्तिः, विभूति:
( 8 ) पूर्वम् – पुरतः, अपूर्वम्, अग्रतः
उत्तरम् –
( 1 ) प्राचीन: × अर्वाचीनः
( 2 ) विख्यातः × अविख्यातः
( 3 ) दाता × आदाता
( 4 ) अनुपमा: × कनिष्ठाः
( 5 ) अमर: × मर्त्यः
( 6 ) यादृशी × तादृशी
( 7 ) कीर्तिः × अपकीर्तिः
( 8 ) पूर्वम् × अपूर्वम्
प्र. 3. अधोदत्तेभ्यः नामरूपेभ्यः पष्ठी विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
( 1 ) विक्रमात्, विक्रमस्य विक्रमाणाम्
( 2 ) ग्रन्थस्य ग्रन्थयोः, ग्रन्थानाम्
( 3 ) सिद्धराजं, सिद्धराजेन, सिद्धराजस्य
( 4 ) भोजाय, भोजस्य, भोजे
( 5 ) अणहिलपुरस्य, अणहिलपुरं, अणहिलपुरेषु
उत्तरम् –
( 1 ) विक्रमस्य
( 2 ) ग्रन्थस्य
( 3 ) सिद्धराजस्य
( 4 ) भोजस्य
( 5 ) अणहिलपुरस्य
प्र. 4. अधोदत्तेभ्यः नामरूपेभ्यः सप्तमी विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
(1) द्वादश्याः, द्वादश्यां, द्वादशीम्
(2) शताब्द्याम्, शताब्धयोः, शताब्यै
(3) सरस्वतया, सरस्वत्यां, सरस्वत्यै
(4) कीर्ति:, कीर्तिसु, कीर्तयाम
(5) प्राकृतभाषायां प्राकृतभाषाभिः, प्राकृतभाषाणाम् ‘
उत्तरम् –
( 1 ) द्वादश्यां
( 2 ) शताब्द्याम्
( 3 ) सरस्वत्यां
( 4 ) कीर्तयाम्
( 5 ) प्राकृतभाषायां
प्र. 5. अधोदत्तेभ्यः क्रियापदेभ्यः आज्ञार्थ – अन्यपुरुषस्य द्विवचनस्य रूपं चित्वा लिखत –
(1) वर्तताम्, वर्तेताम्, वर्तन्ताम्
(2) प्रकाशस्य, प्रकाशेथाम्, प्रकाशेताम्
(3) विरचय, विरचयताम्, विरचयन्तु
(4) चिन्तयतु, चिन्तयानि, चिन्तयताम्
(5) भवेताम्, भवत, भवाम
उत्तरम् –
( 1 ) वर्तेताम्
( 2 ) प्रकाशेताम्
( 3 ) विरचयताम्
( 4 ) चिन्तयताम्
( 5 ) भवेताम्
प्र. 6. अधोदत्तस्य वाक्यस्य ‘स्म’ प्रयोगं कृत्वा वाक्यं पुनः लिखत-
( 1 ) सः अचिन्तयत् ।
( 2 ) अस्मिन् ग्रन्थागारे ग्रन्थाः आसन् ।
( 3 ) बहूनां ग्रन्थानां समावेशो अभवत् ।
( 4 ) हेमचन्द्राचार्येण रचितं लक्षश्लोकपरिमितं साहित्यम् अवर्तत ।
उत्तरम् –
( 1 ) सः चिन्तयति स्म ।
( 2 ) अस्मिन् ग्रन्थागारे ग्रन्थाः सन्ति स्म ।
( 3 ) बहूनां ग्रन्थानां समावेशो भवति स्म।
( 4 ) हेमचन्द्राचार्येण रचितं लक्षश्लोकपरिमितं साहित्यं वर्तते स्म ।
प्र. 7. अधोदत्तानां पदानां सन्धिविच्छेदं कुरुत –
( 1 ) बहवोऽनुपमाः = बहवः + अनुपमाः
( 2 ) विचारपथमारूढः = विचारपथम् + आरूढः
( 3 ) सोऽचिन्तयत् = सः + अचिन्तयत्
( 4 ) गुर्जरप्रान्तेऽपि = गुर्जरप्रान्ते + अपि
प्र. 8. अधोदत्तानां पदानां सन्धियुक्तं पदं लिखत-
( 1 ) भोजव्याकरणम् + अपि + एकतमम् = भोजव्याकरणप्येकतमम्
( 2 ) कीर्तिः + वर्तते = कीर्तिर्वर्तते
( 3 ) अस्मिन् + अष्टौ = अस्मिनष्टौ
( 4 ) षट्सु + अध्यायेषु = षट्स्वध्यायेषु
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here