Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 13 गीतामृतम् [ગીતાનું અમૃત (પઘ)]
Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 13 गीतामृतम् [ગીતાનું અમૃત (પઘ)]
परिचयः
‘શ્રીમદ્ભગવદ્ગીતા’ મહાભારતનો જ એક ભાગ છે. મહાભારતના ‘ભીષ્મપર્વ’ના 18 અધ્યાયો (સાતસો શ્લોકો) ‘શ્રીમદ્ભગવદ્ગીતા’ તરીકે એક સ્વતંત્ર ગ્રંથ ગણાય છે. અનેક યુદ્ધોમાં વિજય મેળવનાર અર્જુન કુરુક્ષેત્રના યુદ્ધમાં ભીષ્મપિતામહ અને દ્રોણાચાર્ય જેવા પૂજ્ય ગુરુજનો અને અન્ય સગાંસંબંધીઓ સાથે લડવાનો પ્રસંગ ઊભો થતાં યુદ્ધ કરવાની અનિચ્છા પ્રકટ કરે છે. તે વખતે અર્જુન આવી કાયરવાણી ઉચ્ચારવા લાગે છે. “મારે લડવું નથી; પૂજ્ય ગુરુજનો અને સ્વજનોના લોહીથી ખરડાયેલા રાજ્યવૈભવ કરતાં ભિક્ષા માગવી વધુ સારી” એક ક્ષત્રિયને ન છાજે તેવી તેની વાણી સાંભળી શ્રીકૃષ્ણે તેને રણક્ષેત્રમાં નિષ્કામ કર્મ(કર્તવ્ય)નો બોધ આપ્યો. તે સાથે જ ભગવદ્ગીતામાં અનેક વિષયોની છણાવટ કરવામાં આવી છે. તેથી સામાન્ય માણસની નાનામાં નાની મુશ્કેલીથી માંડીને મોટી મોટી સામાજિક અને રાષ્ટ્રીય આપત્તિઓમાં આજે પણ ગીતામાંથી યોગ્ય માર્ગદર્શન મળી રહે છે.
ગીતા વિશ્વની સર્વ પ્રજાઓને અત્યુત્તમ પ્રેરણા આપનાર પવિત્ર ગ્રંથ છે. તેમાં રજૂ થયેલું તત્ત્વજ્ઞાન અપ્રતિમ છે. તેનો અભ્યાસ કરવાથી વિવિધ વિષયોનું જ્ઞાન પ્રાપ્ત થાય છે.
विषयप्रवेशः – પ્રસ્તુત પદ્યપાઠમાં ગીતાના સાત શ્લોકો ચૂંટીને મૂકવામાં આવ્યા છે. આ શ્લોકોમાં ક્રમશઃ આત્માની અમરતા, જન્મ-મરણની અનિવાર્યતા, કર્મયોગનું સ્વરૂપ, જ્ઞાનનો મહિમા, ભક્તના પ્રકારો તથા તેનો સ્વભાવ અને સાત્ત્વિકી બુદ્ધિના સ્વરૂપનું નિરૂપણ થયું છે.
स्वाध्यायः
प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
(1) कः न जायते म्रियते वा कदाचित् ?
A. मनुष्य
B. भक्त:
C. आत्मा
D. देह:
उत्तरम् – C. आत्मा
(2) कस्य मृत्युः ध्रुवः ?
A. पदार्थस्य
B. जातस्य
C. धनस्य
D. आत्मनः
उत्तरम् – B. जातस्य
(3) कस्मिन् अर्थे त्वं न शोचितुमर्हसि ?
A. अपरिहार्ये
B. परिहार्ये
C. मरणे
D. दु:खे
उत्तरम् – A. अपरिहार्ये
(4) कस्मिन् सङ्गः ते सङ्गः न स्यात् ?
A. कर्मणि
B. अकर्मणि
C. ज्ञाने
D. धने
उत्तरम् – B. अकर्मणि
(5) कः ज्ञानं लभते ?
A. भक्तिमान्
B. गुणवान्
C. श्रद्धावान्
D. धनवान्
उत्तरम् – C. श्रद्धावान्
(6) कतिविधाः भक्ताः भवन्ति ?
A. चतुर्विधाः
B. द्वाविधौ
C. त्रिविधा:
D. एकविध:
उत्तरम् – A. चतुर्विधाः
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत-
(1) अजः नित्यः शाश्वतः पुराणः कः ?
उत्तरम् – आत्मा अजः नित्यः शाश्वतः पुराणः च ।
(2) मृतस्य किं ध्रुवम् ?
उत्तरम् – मृतस्य जन्म ध्रुवम् ।
(3) कस्मिन् ते अधिकारः अस्ति ?
उत्तरम् – कर्मणि ते अधिकारः अस्ति ।
(4) जनः कदा शान्तिम् अधिगच्छति ?
उत्तरम् – जनः ज्ञानं लब्ध्वा परां शान्तिम् अधिगच्छति ।
(5) कः भक्तः भगवतः प्रियः ?
उत्तरम् – यस्मात् लोकः न उद्विजते, यः लोकात् न उद्विजते, यः च हर्षामर्षभयोद्वेगैः मुक्तः सः भक्तः भगवतः प्रियः ।
प्र. 3. रेखाङ्कितपदानां स्थाने कोष्ठकात् प्रश्नवाचकं पदं लिखित्वा प्रश्नवाक्यं रचयत –
(कम्, कीदृशे, किम्, कीदृशी, कस्य )
( 1 ) आत्मा हन्यमाने शरीरे न हन्यते ।
( 2 ) ज्ञानं लब्ध्वा शान्तिम् अधिगच्छति ।
( 3 ) सुकृतिनः जनाः मां भजन्ते ।
( 4 ) सा बुद्धिः सात्त्विकी वर्तते ।
उत्तरम् –
( 1 ) आत्मा कीदृशे शरीरे न हन्यते ?
( 2 ) किम् लब्ध्वा शान्तिम् अधिगच्छति ?
( 3 ) सुकृतिनः जनाः कम् भजन्ते ?
( 4 ) सा बुद्धिः कीदृशी वर्तते ?
હેતુલક્ષી પ્રશ્નોત્તર
ગદ્યલક્ષી
प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत –
(1) हन्यमाने शरीरे कः न हन्यते ?
उत्तरम् – हन्यमाने शरीरे आत्मा न हन्यते ।
(2) आत्मा कीदृशः अस्ति ?
उत्तरम् – आत्मा अज:, नित्यः शाश्वतः पुराणः च अस्ति ।
(3) श्रद्धावान् किं लब्ध्वा परां शान्तिं लभते ?
उत्तरम् – श्रद्धावान् ज्ञानं लब्ध्वा परां शान्तिं लभते ।
(4) ‘न त्वं शोचितुमर्हसि ।’ अत्र ‘त्वम्’ कः ?
उत्तरम् – ‘न त्वं शोचितुमर्हसि ।’ अत्र ‘त्वम्’ इति अर्जुनः ।
(5) गीताकारः ‘मा ते सङ्गोऽस्त्वकर्मणि ।’ कं कथयते ?
उत्तरम् – गीताकारः ‘मा ते सङ्गोऽस्त्वकर्मणि ।’ इति अर्जुनं कथयते।
(6) ‘ भरतर्षभः ‘ कः वर्तते ?
उत्तरम् – अर्जुनः भरतर्षभः वर्तते ।
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) सङ्गः – नित्य:, रागः अकामतः
( 2 ) नित्य: – कदाचन्, एकदा, शाश्वतः
( 3 ) पुराण:- पुरातनः, नवीनम्, छिन्नः
( 4 ) ध्रुव : – हर्षः क्रोधः, निश्चितः
( 5 ) आर्त :- वितुष्टः, पीडितः, मुदितः
( 6 ) भूय: – भूः, पुनः, ऋ
( 7 ) सुकृती – दुष्कृती, पतितः, पुण्यशाली
( 8 ) हर्षः – सम्भ्रमः, आनन्दः, कोट:
( 9 ) अमर्षः – अभयः, अभिमर्दनः, कोप:
(10) उद्वेगः – अंशुकम्, कौमुदः, व्यग्रः
उत्तरम् –
( 1 ) सङ्गः – रागः
( 2 ) नित्य: – शाश्वतः
( 3 ) पुराण:- पुरातनः
( 4 ) ध्रुव :- निश्चित:
( 5 ) आर्त :- पीडितः
( 6 ) भूय: – पुन:
( 7 ) सुकृती – दुष्कृती
( 8 ) हर्षः – आनन्दः
( 9 ) अमर्षः – कोप:
( 10 ) उद्वेग: – व्यग्रः
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) जायते – उत्पाद्यते, म्रियते, अस्ति
( 2 ) शाश्वतः अशाश्वतः, नित्यः, अनादि
( 3 ) पुराण:- अज:, नूतन, जीर्णम्
( 4 ) जातस्य – अजीत:, हतस्य, मृतस्य
( 5 ) परिहार्य : – सङ्गः, अपरिहार्यः, परभृतम्
( 6 ) सङ्गः – शौचम्, असङ्गः, कामनम्
( 7 ) अचिरेण – प्रायः, मिथ्या, चिरेण
( 8 ) सुकृतिनः – दुष्कृतिनः, कृपालुः, गार्हस्थ्यम्
( 9 ) कार्यम् – कर्तव्यम्, अकार्यम्, कार्पट:
उत्तरम् –
( 1 ) जायते × म्रियते
( 2 ) शाश्वत: × अशाश्वतः
( 3 ) पुराण: × नूतन
( 4 ) जातस्य × मृतस्य
( 5 ) परिहार्य : × अपरिहार्य :
( 6 ) सङ्ग: × असङ्गः
( 7 ) अचिरेण × चिरेण
( 8 ) सुकृतिन: × दुष्कृतिनः
( 9 ) कार्यम् × अकार्यम्
प्र. 3. अधोदत्तेभ्यः नामरूपेभ्यः पञ्चमी विभक्तेः एकवचनस्य रूपं चित्वा लिखत-
( 1 ) शरीरं, शरीरात्, शरीरे
( 2 ) लोकात्, लोकस्य, लोकेभ्यः
( 3 ) जना:, जनेन, जनात्
( 4 ) फलस्य, फलात्, फलेषु
( 5 ) पार्थाय, पार्थयोः, पार्थात्
उत्तरम् –
( 1 ) शरीरात्
( 2 ) लोकात्
( 3 ) जनात्
( 4 ) फलात्
( 5 ) पार्थात्
प्र. 4. अधोदत्तेभ्यः नामरूपेभ्यः षष्ठी विभक्तेः एकवचनस्य रूपं चित्वा लिखत-
( 1 ) लोक:, लोकस्य, लोकानाम्
( 2 ) जन:, जनौ, जनस्य
( 3 ) भक्तस्य, भक्तान्, भक्तयोः
( 4 ) पार्थं, पार्थे, पार्थस्य
( 5 ) जातस्य, जातेभ्यः, जातेषु
उत्तरम् –
( 1 ) लोकस्य
( 2 ) जनस्य
( 3 ) भक्तस्य
( 4 ) पार्थस्य
( 5 ) जातस्य
प्र. 5. अधोदत्तेभ्यः क्रियापदेभ्यः वर्तमानकालस्य उत्तमपुरुषस्य एकवचनस्य रूपं चित्वा लिखत-
( 1 ) भजते, भजे, भजसे
( 2 ) अधिगच्छन्ति, अधिगच्छथ, अधिगच्छामि
( 3 ) उद्विजन्ते, उद्विजसे, उद्विजे
( 4 ) लभे, लभावहे, लभामहे
( 5 ) म्रियते म्रिये, म्रियेथे
( 6 ) अर्हसि, अर्हतः, अर्हे
( 7 ) वेद्मि, विद्व:, विद्मः
उत्तरम् –
( 1 ) भजे
( 2 ) अधिगच्छामि
( 3 ) उद्विजे
( 4 ) लभे
( 5 ) म्रिये
( 6 ) अर्हे
( 7 ) वेद्मि
प्र. 6. अधोदत्तेभ्यः क्रियापदेभ्यः वर्तमानकालस्य मध्यमपुरुषस्य बहुवचनस्य रूपं चित्वा लिखत-
( 1 ) भजन्ते, भजध्वे, भजेथे
( 2 ) अधिगच्छसि, अधिगच्छथः, अधिगच्छथ
( 3 ) अर्हति, अर्हथ, अर्हाम
( 4 ) म्रियध्वे, म्रियावहे, म्रियन्ते
( 5 ) लभे, लभध्वे, लभसे
उत्तरम् –
( 1 ) भजध्वे
( 2 ) अधिगच्छथ
( 3 ) अर्हथ
( 4 ) म्रियध्वे
( 5 ) लभध्वे
प्र. 7. अधोदत्तानां पदानां सन्धियुक्तं पदं लिखत-
( 1 ) कदाचित् + न + अयम् = कदाचिन्नायम्
( 2 ) ध्रुवः + मृत्युः = ध्रुवो मृत्युः
( 3 ) तस्मात् + अपरिहार्ये + अर्थे = तस्मादपरिहार्येऽर्थे
( 4 ) सुकृतिन: + अर्जुनः = सुकृतिनोऽर्जुनः
( 5 ) लोकात् + न + उद्विजते = लोकान्नोद्विजते
( 6 ) शान्तिम् + अचिरेण + अधिगच्छति = शान्तिमचिरेणाधिगच्छति
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here