Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 15 जयः पराजयो वा [જય કે પરાજય? (ગઘ)]
Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 15 जयः पराजयो वा [જય કે પરાજય? (ગઘ)]
परिचयः
પ્રાચીન કાળમાં પણ યુદ્ધો થતાં હતાં અને તેમાં બહુ મોટો માનવસંહાર પણ થતો હતો. તેને કારણે અનેક સ્ત્રીઓ અને બાળકો નિરાધાર પણ બનતાં હતાં. આમ છતાં; પૃથ્વી, જળ, વાયુ, આકાશ વગેરે કુદરતી તત્ત્વોને કોઈ હાનિ થતી ન હતી. તેઓ શુદ્ધ રહેતાં હતાં. અત્યારના જમાનામાં રાસાયણિક શસ્ત્રાસ્ત્રોના વધારે પડતા ઉપયોગથી આ તત્ત્વો પ્રદૂષિત થયાં છે. પ્રદૂષિત જળ-વાયુને કારણે અનેક લોકો અસાધ્ય રોગોથી ગ્રસ્ત બને છે અને સક્રિય રીતે યુદ્ધમાં જોડાયા ન હોય તોપણ મરણને શરણ થાય છે. એટલું જ નહિ ભવિષ્યની અનેક પેઢીઓ સુધી આવાં દુષ્પરિણામો માનવજાતે ભોગવવાં પડે છે.
विषयप्रवेशः – યુદ્ધનું પરિણામ હંમેશાં ભયાનક હોય છે છતાં માનવ સતત યુદ્ધ કરતો રહે છે. આધુનિક સમયમાં વિવિધ રાસાયણિક શસ્ત્રાસ્ત્રોને લીધે યુદ્ધો અત્યંત અનિષ્ટકારક બન્યાં છે. તેનું વર્ણન આ પાઠમાં કરવામાં આવ્યું છે.
આવાં દુષ્પરિણામો આપનારા યુદ્ધમાં વિજય ગમે તે પક્ષનો થાય પણ તેને જય કહેવાય કે પરાજય એવો પ્રશ્ન થાય છે.
મહાભારતકાળના યુદ્ધનાં અને આધુનિક યુદ્ધનાં પરિણામોમાં રહેલા તફાવતને સ્વર્ગમાંથી પૃથ્વી પર આવેલો અર્જુન પ્રત્યક્ષ નિહાળે છે. સ્વર્ગીય પાત્રને પૃથ્વી ઉપર ઊતરી આવેલો કલ્પીને પ્રવર્તમાન સમયમાં ચાલતાં યુદ્ધનાં દુષ્પરિણામો તરફ અંગુલિનિર્દેશ કરવાનો આ પાઠનો ઉદ્દેશ્ય છે.
स्वाध्यायः
प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
(1) अर्जुनः किं द्रष्टुकाम: भूलोकम् आगच्छत् ?
A. युद्धम्
B. विजयोत्सवम्
C. पृथिवीम्
D. जनस्थितिम्
उत्तरम् – C. पृथिवीम्
(2) तृषातुरः अर्जुनः कुत्र गतवान् ?
A. नगरम्
B. नदीम्
C. सागरम्
D. सरोवरम्
उत्तरम् – D. सरोवरम्
(3) प्रकृतिनिर्मिताः सरोवराः कीदृशाः भवन्ति ?
A. अपेयजला :
B. अगाधजला:
C. उष्णजला:
D. पेयजला:
उत्तरम् – D. पेयजला:
(4) युवक: कीदृशः आसीत् ?
A. भग्नहस्त:
B. भग्नदन्त:
C. भग्नदण्डः
D. भग्नपाद:
उत्तरम् – B. भग्नदन्त:
(5) महाभारतकालिकाः जनाः कीदृशाः आसन् ?
A. स्थूलकायाः
B. हतबला:
C. कृशकाया:
D. स्थूलोदरा:
उत्तरम् – A. स्थूलकायाः
(6) भटस्य (सैनिकस्य) पुत्रः कीदृशे कूपे पतित : ?
A. निर्जले
B. गभीरे
C. क्षीणजले
D. विशाले
उत्तरम् – B. गभीरे
(7) कीदृश: अर्जुनः पुनः स्वर्गं प्रस्थित: ?
A. गृहीतचिन्त :
B. गृहीतजल :
C. क्रोधाविष्ट:
D. पराजित :
उत्तरम् – A. गृहीतचिन्त :
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत-
(1) अर्जुनः कस्य समीपं गच्छति ?
उत्तरम् – अर्जुनः जयघोषकारकस्य जनसमूहस्य समीपं गच्छति ।
(2) सरोवरस्य जलं कीदृशम् आसीत् ?
उत्तरम् – सरोवरस्य जलं सगरम् (विषमयम्) आसीत् ।
(3) अपरिचितः (जनः ) स्वरेण कीदृशः आसीत् ?
उत्तरम् – अपरिचितः (जनः) स्वरेण युवकः आसीत् ।
(4) सर्वं वस्तुजातं केन प्रदूषितं विषमयं च सञ्जातम् ?
उत्तरम् – सर्वं वस्तुजातं शस्त्रास्त्रनिर्गतैः प्रदूषितैः प्रदूषितं विषमयं च सञ्जातम् ।
(5) कः विगतदृष्टिः जातः ?
उत्तरम् – अपरिचितस्य जनस्य पुत्रः विगतदृष्टिः (अन्धः ) जातः ।
प्र. 3. ह्यस्तनभूतकाले धातुरूपाणि परिवर्तयत –
( 1 ) स्मरति – अस्मरत्
( 2 ) पश्यामि – अपश्यम्
( 3 ) वदति – अवदत्
प्र. 4. समासप्रकारं लिखत-
( 1 ) लब्धविजया : – बहुव्रीहि समासः
( 2 ) तृषातुर : – तृतीया तत्पुरुष समासः
( 3 ) धवलकेश: – बहुव्रीहि समासः
( 4 ) प्रकृतिनिर्मिता:- तृतीया तत्पुरुष समासः
( 5 ) सशोक: – बहुव्रीहि समासः
प्र. 5. अधोदत्तानां शब्दरूपाणां विभक्तिं वचनं च लिखत-
( 1 ) नगरात् – पञ्चमी – एकवचनम्
( 2 ) बलिष्ठान् – द्वितीया – बहुवचनम्
( 3 ) स्थितिम् – द्वितीया – एकवचनम्
( 4 ) मासेषु – सप्तमी – बहुवचनम्
( 5 ) बहूनाम् – षष्ठी – बहुवचनम्
હેતુલક્ષી પ્રશ્નોત્તર
ગદ્યલક્ષી
प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत –
(1) अर्जुनः कुत: भूलोकमागच्छत् ?
उत्तरम् – अर्जुनः स्वर्गतः भूलोकमागच्छत्।
(2) कीदृशा: जाना: किम् अनुभावयन्तः आसन् ?
उत्तरम् – सद्यः विरमिते विश्वयुद्धे लब्धविजयाः जनाः विजयोत्सवम् अनुभावयन्तः आसन् ।
(3) लब्धविजयान् जनान् दृष्ट्वा अर्जुनः किं स्मरति ?
उत्तरम् – लब्धविजयान् जनान् दृष्ट्वा अर्जुनः पुरातनं महाभारतविजयं तदानीन्तनान् प्राप्तविजयान् जनान् च स्मरति ।
(4) विजयोत्सवे संलग्नः अर्जुनः कञ्चित्कालानन्तरं किम् अनुभूतवान् ?
उत्तरम् – विजयोत्सवे संलग्नः अर्जुनः कञ्चित्कालानन्तरं तृषाम् अनुभूतवान् ।
(5) अर्जुनः कम् आरुह्य सरोवरम् अगच्छत् ?
उत्तरम् – अर्जुनः अश्वम् आरुह्य सरोवरम् अगच्छत्।
(6) भटस्य भार्या केन दिवंगता ?
उत्तरम् – भटस्य भार्या विषमयस्य वायोः प्रभावेन निरुद्ध श्वासा दिवंगता |
(7) महाभूताः कदा शुद्धाः आसन् ?
उत्तरम् – पुरातनीये काले महाभारते युद्धे बहूनां जनानां संहारः सञ्जात:, तेन परिवारेषु आपदानां परम्परा अपि प्रवर्तिता परन्तु तदा महाभूताः शुद्धाः आसन् ।
प्र. 2. अधोदत्तं गद्यखण्डं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत –
(1) कञ्चित्कालानन्तरं सः तृषामनुभूतवान् । अभ्यागतेन तेन अश्व एको याचितः। याचिताश्वोऽसौ अश्वमारुह्य जलं पातुं नगराद्बहिः स्थितमेकं परिचितपूर्वं सरोवरं गतवान् । तत्र यदा सः जलपानाय उद्यतो भवति, तदा कस्यचित् पुरुषस्य ध्वनिं श्रुतवान्- “महाशय, सगरम् इदं जलम् । अधुना अपेयमस्ति । “
प्रश्नाः –
( 1 ) अर्जुनः कदा तृषाम् अनुभवति ?
( 2 ) केन एक: अश्वः याचितः ?
( 3 ) कस्यचित् पुरुष : अर्जुनाय किं कथयति ?
( 4 ) सरोवरस्य जलं कीदृशम् आसीत् ?
उत्तराणि –
( 1 ) कञ्चित्कालानन्तरम् अर्जुनः तृषाम् अनुभवति।
( 2 ) अभ्यागतेन रूपेण आगतः अर्जुनः एकः अश्वः याचितः ।
( 3 ) कस्यचित् पुरुष : अर्जुनाय कथयति, यत् “महाशय, सगरम् इदं जलम्। अधुना अपेयमस्ति ।”
( 4 ) सरोवरस्य जलं सगरम् (विषमयम्) आसीत् ।
(2) एकदा स्वर्गस्थित: अर्जुनः पृथिवीं द्रष्टुकामः भूलोकमागच्छत्। प्राप्त भूलोकः सः महान्तं जयघोषं श्रुतवान्। सः जयघोषकारकं जनसमूहस्य समीपं गच्छति। सद्यः विरमिते विश्वयुद्धे लब्धविजयाः जनाः विजयोत्सवम् अनुभावयन्तः आसन्। तान् दृष्ट्वा अर्जुनोऽपि पुरातनं महाभारतविजयं तदानीन्तनान् प्राप्तविजयान् जनान् च स्मरति ।
प्रश्ना: –
( 1 ) अर्जुनः किं द्रष्टुकामः भूलोकम् आगच्छत् ?
( 2 ) अर्जुनः कस्य समीपं गच्छति ?
( 3 ) के विजयोत्सवम् अनुभावयन्तः आसन् ?
( 4 ) अर्जुनः कान् स्मरति ?
उत्तराणि –
( 1 ) अर्जुनः पृथिवीं द्रष्टुकामः भूलोकम् आगच्छत् ।
( 2 ) अर्जुन: जयघोषकारकस्य जनसमूहस्य समीपं गच्छति ।
( 3 ) विश्वयुद्धे लब्धविजयाः जनाः विजयोत्सवम् अनुभावयन्तः आसन् ।
( 4 ) अर्जुनः पुरातनं महाभारतविजयं तदानीन्तनान् प्राप्तविजयान् जनान् च स्मरति ।
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) पुत्र: – सूनु:, इषुः, भ्रातृव्यः
( 2 ) अभ्यागत: – भिक्षुकः, आगन्तुकः, नप्तारः
( 3 ) मदीयः – त्वम्, अस्माकं, मम
( 4 ) सद्य: – खड्गः, त्वरितम्, अभ्रम्
( 5 ) आपदा – विपद्, सम्पद्, अनुष्वधः
( 6 ) अदृष्टपूर्वम् – अनर्गलः, अनालोकितपूर्वम्, विलोकितम्
( 7 ) स्मृतिपथम् – स्मरणमार्गम्, उदहार:, वर्त्म
( 8 ) सशोक:- समुत्कर्षः, सपरितोषः, सविषादः
( 9 ) उद्यत: समुदयः, तत्परः, हस्तकः
(10) स्थिति : – अवस्था, ककुभः, मुग्धा
(11) भूलोक :- महिका, यष्टिः, क्षितिः
उत्तरम् –
( 1 ) पुत्र: – सूनुः
( 2 ) अभ्यागत: – आगन्तुकः
( 3 ) मदीयः – मम
( 4 ) सद्यः – त्वरितम्
( 5 ) आपदा – विपद्
( 6 ) अदृष्टपूर्वम् – अनालोकितपूर्वम्
( 7 ) स्मृतिपथम् – स्मरणमार्गम्
( 8 ) सशोक:- सविषाद :
( 9 ) उद्यत : – तत्परः
(10) स्थिति – अवस्था
(11) भूलोक: – क्षिति:
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) पतित: – सुप्तः, उत्थितः, जाग्रतः
( 2 ) शीघ्रम् – सविलम्बम्, संस्मृत्य, समन्तात्
( 3 ) अनुभूतम् – उत्सादितः कर्मण्यः, अननुभूतम्
( 4 ) जातहर्ष :- सदोष:, जातदोषः, जातशोकः
( 5 ) वृद्ध: – जरठः, युवा, स्थविरः
( 6 ) जय: – विजयः, पराजयः, अमितः
( 7 ) समुपस्थितम् – अनुपस्थितम्, सम्मुखम्, सापेक्षम्
( 8 ) बलिष्ठान् – महारथी, बलहीनान्, बलवान्
( 9 ) साश्चर्यः – अनाश्चर्य:, सखेदः, सम्मिश्रितः
(10) अपरिचितपूर्वम् – परिचितं, अपरिचितं, परिचितपूर्वम्
(11) पेयम् – अवलेहम्, अपेयम्, लीढ्य
(12) अपीतजल :- पीतजल:, सजलम्, निर्जलम्
उत्तरम् –
( 1 ) पतित: × उत्थित:
( 2 ) शीघ्रम् × सविलम्बम्
( 3 ) अनुभूतम् × अननुभूतम्
( 4 ) जातहर्ष: × जातशोकः
( 5 ) वृद्ध : × युवा
( 6 ) जय: × पराजयः
( 7 ) समुपस्थितम् × अनुपस्थितम्
( 8 ) बलिष्ठान् × बलहीनान्
( 9 ) साश्चर्य: × अनाश्चर्य:
(10) अपरिचितपूर्वम् × परिचितपूर्वम्
(11) पेयम् × अपेयम्
(12) अपीतजल: × पीतजल:
प्र. 3. अधोदत्तेभ्यः नामरूपेभ्यः पञ्चमी विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
( 1 ) नगरं, नगरेण, नगरात्
( 2 ) भूलोकस्य भूलोकात्, भूलोकाय
( 3 ) सैनिकात्, सैनिकः, सैनिकान्
( 4 ) जीवयोः, जीवात्, जीवेषु
( 5 ) युद्धेन, युद्धानाम्, युद्धात्
उत्तरम् –
( 1 ) नगरात्
( 2 ) भूलोकात्
( 3 ) सैनिकात्
( 4 ) जीवात्
( 5 ) युद्धात्
प्र. 4. अधोदत्तेभ्यः नामरूपेभ्यः द्वितीया विभक्तेः बहुवचनस्य रूपं चित्वा लिखत –
( 1 ) बलिष्ठेन, बलिष्ठेभ्यः, बलिष्ठान्
( 2 ) जनाय, जनान्, जनेभ्यः
( 3 ) सरोवरस्य, सरोवरेभ्यः, सरोवरान्
( 4 ) अभ्यागतान्, अभ्यागताः, अभ्यागतेषु
( 5 ) अर्जुनम्, अर्जुनान्, अर्जुनैः
( 6 ) जीवेन, जीवाभ्याम्, जीवान्
उत्तरम् –
( 1 ) बलिष्ठान्
( 2 ) जनान्
( 3 ) सरोवरान्
( 4 ) अभ्यागतान्,
( 5 ) अर्जुनान्
( 6 ) जीवान्
प्र. 5. अधोदत्तेभ्यः नामरूपेभ्यः षष्ठी विभक्तेः बहुवचनस्य रूपं चित्वा लिखत –
( 1 ) कूपे, कूपात्, कूपानाम्
( 2 ) पदार्थस्य, पदार्थयोः, पदार्थाणाम्
( 3 ) बहोः, बहूनाम्, बहवः
( 4 ) देशेन, देशैः, देशानाम्
( 5 ) मानवात्, मानवानाम्, मानवे
उत्तरम् –
( 1 ) कूपानाम्
( 2 ) पदार्थाणाम्
( 3 ) बहूनाम्
( 4 ) देशानाम्,
( 5 ) मानवानाम्
प्र. 6. अधोदत्तेभ्यः क्रियापदेभ्यः सामान्यभविष्यकालस्य मध्यमपुरुषस्य द्विवचनस्य रूपं चित्वा लिखत-
( 1 ) वारयिष्यामि, वारयिष्यन्ति, वारयिष्यथः
( 2 ) प्रक्ष्यसि, प्रक्ष्यथः, प्रक्ष्यथ
( 3 ) स्मरिष्यथः, स्मरिष्यति, स्मरष्यतः
( 4 ) कथयिष्ये, कथयिष्येथे, कथयिष्यध्वे
( 5 ) आनेष्यते, आनेष्येते, आनेष्येथे
( 6 ) प्रत्यावर्तिष्येथे, प्रत्यावर्तिष्यध्वे प्रत्यावर्तिष्यामहे
उत्तरम् –
( 1 ) वारयिष्यथः
( 2 ) प्रक्ष्यथः
( 3 ) स्मरिष्यथः
( 4 ) कथयिष्येथे
( 5 ) आनेष्येथे
( 6 ) प्रत्यावर्तिष्येथे
प्र. 7. अधोदत्तस्य वाक्यस्य ‘स्म’ प्रयोगं कृत्वा वाक्यं पुनः लिखत –
( 1 ) एकदा स्वर्गस्थितः अर्जुनः भूलोकम् आगच्छत् ।
( 2 ) प्रकृतिनिर्मिताः सरोवराः तु पेयजलाः अभवन् ।
( 3 ) सः प्रत्यवदत् ।
( 4 ) बहूनां देशानां परस्परं युद्धम् अभवत्।
( 5 ) अर्जुनः अपीतजलः पुनः स्वर्गं प्रत्यावर्तत ।
उत्तरम् –
( 1 ) एकदा स्वर्गस्थितः अर्जुनः भूलोकम् आगच्छति स्म ।
( 2 ) प्रकृतिनिर्मिता सरोवराः तु पेयजलाः भवन्ति स्म ।
( 3 ) स: प्रतिवदति स्म ।
( 4 ) बहूनां देशानां परस्परं युद्धं भवति स्म।
( 5 ) अर्जुन: अपीतजलः पुनः स्वर्गं प्रत्यावर्तते स्म ।
प्र. 8. रेखाङ्कितपदानां कृदन्तप्रकारं लिखत-
( 1 ) तान् दृष्ट्वा अर्जुनः स्मरति ।
( 2 ) अर्जुनः साश्चर्यं पृष्टवान् ।
( 3 ) तत् अधिकं शोचनीयम् अस्ति ।
( 4 ) तदा बहूनां जनानां संहारः सञ्जातः।
( 5 ) अत्रत्यं जलं पीत्वा मदीया एषाः स्थितिः सञ्जाता ।
( 6 ) सः तृषाम् अनुभूतवान् ।
उत्तरम् –
( 1 ) दृष्ट्वा सम्बन्धक भूतकृदन्तम्
( 2 ) पृष्टवान् – कर्तरि भूतकृदन्तम्
( 3 ) शोचनीयम् – विध्यर्थ कर्मणिकृदन्तम्
( 4 ) सञ्जातः – कर्मणि भूतकृदन्तम्
( 5 ) पीत्वा – सम्बन्धक भूतकृदन्तम्
( 6 ) अनुभूतवान् – कर्तरि भूतकृदन्तम्
प्र. 9. अधोदत्तानां पदानां सन्धिविच्छेदं कुरुत-
( 1 ) भूलोकमागच्छत् = भूलोकम् + आगच्छत्
( 2 ) नगराद्द्बहिः = नगरात् + बहिः
( 3 ) अपेयमस्ति = अपेयम् + अस्ति
( 4 ) सर्वदैव : = सर्वदा + एव
( 5 ) को भवान् = कः + भवान्
( 6 ) इत्येवम् = इति + एवम्
प्र. 10. अधोदत्तानां पदानां सन्धियुक्तं पदं लिखत –
( 1 ) देशस्य + एकः = देशस्यैक:
( 2 ) जलम् + अपि + एतस्मात् + एव = जलमप्येतस्मादेव
( 3 ) परिवारेषु + आपदानाम् = परिवारेष्वापदानाम्
( 4 ) भवन्ति + इति = भवन्तीति
( 5 ) अर्जुन: + अपि = अर्जुनोऽपि
(6) सर्वदा + एव = सर्वदैव
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here