Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 18 मुक्तानि मुक्तकानि [છૂટાછવાયાં મુક્તકો (પઘ)]
Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 18 मुक्तानि मुक्तकानि [છૂટાછવાયાં મુક્તકો (પઘ)]
परिचय:
સંસ્કૃત સાહિત્યમાં પ્રહેલિકાઓ (ઉખાણા), ફૂટશ્લોકો, અંતરાલાપ, પ્રશ્નોત્તરમાલા જેવાં વિવિધ રમૂજી અને તર્કબુદ્ધિયુક્ત મુક્તકો બહોળા પ્રમાણમાં રચાયેલાં છે. મુક્તક પ્રકારની રચનામાં ક્યારેક શ્વેષથી, ક્યારેક સંધિથી, ક્યારેક સમાસફેરથી અથવા ક્યારેક અન્વયફેરથી બે પ્રકારનું અર્થઘટન કરીને ચમત્કૃતિ ઊભી કરવામાં આવે છે.
विषयप्रवेश: – આ પદ્યપાઠમાં જાતજાતની ચમત્કૃતિ સર્જતાં આઠ મુક્તકો રજૂ કરવામાં આવ્યાં છે. આ પ્રકારની ચમત્કૃતિ શાબ્દિક રીતે અને આર્થિક રીતે સર્જતાં આ પદ્યોમાં માનવીય જીવનને ઉન્નત બનાવવા માટેનો ઉપદેશ પણ હોય છે.
स्वाध्यायः
प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
(1) कस्य मूर्ति: पवर्गरचिता अस्ति ?
A. कृष्णस्य
B. रामस्य
C. शिवस्य
D. विष्णोः
उत्तरम् – C. शिवस्य
(2) किम् उपादेयम् अस्ति ?
A. कार्यम्
B. अकार्यम्
C. गुरुवचनम्
D. मित्रवचनम्
उत्तरम् – C. गुरुवचनम्
(3) यः शिष्यस्य ……. उद्यतः सः गुरुः।
A. हिताय
B. सुखाय
C. धनाय
D. रक्षणाय
उत्तरम् – A. हिताय
(4) का नदी त्वरिता वहति ?
A. गङ्गा
B. यमुना
C. सरस्वती
D. नर्मदा
उत्तरम् – A. गङ्गा
(5) कर्मणा पुरुषः …….. भवति ।
A. द्विगु:
B. तत्पुरुषः
C. द्वन्द्व :
D. बहुव्रीहि:
उत्तरम् – D. बहुव्रीहि:
(6) मद्गेहे नित्यं किं वर्तते ?
A. अव्ययीभावः
B. बहुव्रीहिः
C. द्विगु:
D. द्वन्द्व :
उत्तरम् – A. अव्ययीभावः
(7) तृतीया विभक्तेः रूपं किम् ?
A. व:
B. मया
C. द्विगु:
D. कदा
उत्तरम् – B. मया
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत-
(1) हेयं किम् अस्ति ?
उत्तरम् – अकार्यं हेयम् अस्ति।
(2) का कैलासं नगं नयति ?
उत्तरम् – गानसरस्वती कैलासं नगं नयति ।
(3) पितुः का आज्ञा ?
उत्तरम् – शस्त्रं न खलु कर्तव्यम् इति पितु: आज्ञा ।
હેતુલક્ષી પ્રશ્નોત્તર
પદ્યલક્ષી
प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत –
(1) कस्य मूर्ति: पवर्गरचिता अस्ति ?
उत्तरम् – शिवस्य मूर्ति: पवर्गरचिता अस्ति ।
(2) किं त्यजेत् ?
उत्तरम् – अकार्यं त्यजेत् ।
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
(1) शनैः – मन्दम्, त्वरया, मिथः
(2) त्वरिता – मन्थरा, सुसुप्ता, आसना
(3) हेयम् – त्याज्य, स्वीकृतम्, ग्राह्यम्
(4) अपूर्व:- भूतः, साम्प्रतम्, पूर्व :
(5) पण्डित : – मूर्ख:, प्राज्ञः, विचक्षणः
उत्तरम् –
( 1 ) शनैः × त्वरया
( 2 ) त्वरिता × मन्थरा
( 3 ) हेयम् × स्वीकृतम्
( 4 ) अपूर्व: × पूर्व :
( 5 ) पण्डितः × मूर्ख:
प्र. 2. अधोदत्तेभ्यः नामरूपेभ्यः द्वितीया विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
( 1 ) नगं, नगेन, नगाय
( 2 ) फलानि, फले, फलम्
( 3 ) कैलासा:, कैलासं, कैलासान्
( 4 ) गुरो:, गुरुणा, गुरुम्
( 5 ) शस्त्रं, शस्त्रैः, शस्त्रयोः
उत्तरम् –
( 1 ) नगं
( 2 ) फलम्
( 3 ) कैलासं
( 4 ) गुरुम्
( 5 ) शस्त्रं
प्र. 3. अधोदत्तेभ्यः नामरूपेभ्यः षष्ठी विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
( 1 ) हंसस्य, हंसयोः, हंसानाम्
( 2 ) हिताय, हितेभ्यः, हितस्य
( 3 ) कान्ते, कान्तस्य, कान्तान्
( 4 ) वृक्षस्य, वृक्षात्, वृक्षेषु
( 5 ) धर्मेण, धर्माभ्याम्, धर्मस्य
उत्तरम् –
( 1 ) हंसस्य
( 2 ) हितस्य
( 3 ) कान्तस्य
( 4 ) वृक्षस्य
( 5 ) धर्मस्य
प्र. 4. अधोदत्तेभ्यः नामरूपेभ्यः षष्ठी विभक्तेः बहुवचनस्य रूपं चित्वा लिखत –
( 1 ) गङ्गायाः, गङ्गासु, गङ्गानाम्
( 2 ) मूर्तीनाम्, मूर्तेः, मूर्त्याम्
( 3 ) लङ्घिताम्, लङ्घितया, लङ्घितानाम्
( 4 ) कमललोचने, कमललोचनानाम्, कमललोचनायै
( 5 ) मन्दाकिनीनाम्, मन्दाकिन्योः, मन्दाकिनीभ्यः
( 6 ) सरस्वत्याः, सरस्वतीभ्याम्, सरस्वतीनाम्
उत्तरम् –
( 1 ) गङ्गानाम्
( 2 ) मूर्तीनाम्
( 3 ) लङ्घितानाम्
( 4 ) कमललोचनानाम्
( 5 ) मन्दाकिनीनाम्
( 6 ) सरस्वतीनाम्
प्र. 5. अधोदत्तानां सामासिकपदानां समासप्रकारं लिखत-
( 1 ) पिनाक- फणि-बालेन्दु- भस्म – मन्दाकिन्यः – इतरेतर द्वन्द्व समासः
( 2 ) पवर्गरचितामूर्ति : – कर्मधारय समासः
( 3 ) अकार्यम् – नञ् तत्पुरुष समासः
( 4 ) शिष्यहिताय – षष्ठी तत्पुरुष समासः
( 5 ) नखलु – उपपद तत्पुरुष समासः
( 6 ) अकारादि – बहुव्रीहि समास:
( 7 ) पवर्गरचिता – तृतीया तत्पुरुष समासः
प्र. 6. रेखाङ्कितपदस्य कृदन्तप्रकारं लिखत-
( 1 ) अपूर्वोऽयं मया दृष्टः ।
( 2 ) शस्त्रं न खलु कर्तव्यम् ।
( 3 ) पवर्गरचिता मूर्तिरपवर्गप्रदास्तु वः ।
( 4 ) तदेव शस्त्रं कृतवान् ।
( 5 ) पित्रा नियोजितः ।
उत्तरम् –
( 1 ) दृष्ट:- कर्मणि भूतकृदन्तम्
( 2 ) कर्तव्यम् – विध्यर्थ कर्मणिकृदन्तम्
( 3 ) रचिता – कर्मणि भूतकृदन्तम्
( 4 ) कृतवान् – कर्तरि भूतकृदन्तम्
( 5 ) नियोजित: – कर्मणि भूतकृदन्तम्
प्र. 7. अधोदत्तानां पदानां सन्धियुक्तं पदं लिखत –
( 1 ) शिष्यहिताय + उद्यतः = शिष्यहितायोद्यतः
( 2 ) अपूर्व: + अयम् = अपूर्वोऽयम्
( 3 ) श: + अन्तरम् = शोऽन्तरम्
( 4 ) वृक्ष: + एव = वृक्ष एव
प्र. 8. अधोदत्तानां पदानां सन्धिविच्छेदं कुरुत –
( 1 ) तदेव = तत् + एव
( 2 ) वृक्षस्याग्रे = वृक्षस्य + अग्रे
( 3 ) स पण्डितः = सः + पण्डितः
( 4 ) वास्ति = वा + अस्ति
( 5 ) चाहम् = च + अहम्
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here