Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 20 तथैव तिष्ठति [તેમ જ રહે છે… (પઘ)]
Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 20 तथैव तिष्ठति [તેમ જ રહે છે… (પઘ)]
परिचयः
જેમ દરેક ફળનો પોતાનો આગવો રસ હોય છે, તેમ સંસ્કૃતના દરેક કવિએ રચેલા દરેક પદ્યમાં પોતાનો આગવો રસ હોય છે. છતાં આપણી વ્યક્તિગત રુચિને કારણે અમુક ફળને આપણે વધારે પસંદ કરીએ છીએ. આ વ્યવહાર જેમ કોઈ ફળના મહત્ત્વને હાનિ પહોંચાડતો નથી, તેમ મહાકવિઓનાં અમુક જ પદ્યો તરફ પસંદગી ઉતારીને તેમનો રસાસ્વાદ કરાવવાનો આ પાઠમાં કરવામાં આવેલો પ્રયાસ આ કવિઓનાં અન્ય પદ્યોનું મહત્ત્વ કોઈ રીતે ઓછું આંકતો નથી.
આ પૃષ્ઠભૂમિને ધ્યાનમાં રાખીને અહીં જુદા જુદા કાળખંડમાં થઈ ગયેલા અને નાટક, કથા, મહાકાવ્ય, આખ્યાયિકા જેવા વિવિધ સાહિત્યપ્રકારની રચના કરીને સાહિત્યજગતમાં અમર થઈ ગયેલા છ મહાકવિઓનું એક-એક પદ્ય રજૂ કરવામાં આવ્યું છે.
विषयप्रवेशः – પહેલો શ્લોક મહાકવિ ભાસના એકાંકી ઽારમાંથી લેવામાં આવ્યો છે. તેમાં દાન અને હોમનો મહિમા દર્શાવ્યો છે.
બીજો શ્લોક મહાકવિ કાલિદાસના માર્જવિિિમત્રનો છે. તેમાં બીજાથી દોરવાયા વિના મનુષ્ય પોતાની બુદ્ધિથી સારાસારનો વિચાર કરીને કોઈ નિશ્ચય કરવા જણાવ્યું છે.
ચોથો શ્લોક બાણભટ્ટની રચના તરીકે પ્રસિદ્ધ છે. તેમાં દુષ્ટ માણસનો સ્વભાવ વર્ણવ્યો છે.
પાંચમો શ્લોક નાટ્યકાર શૂદ્રકના મૃØટિમાાંથી પસંદ કરેલો છે. તેમાં દરિદ્ર માણસના દિલનું દયામણું દુઃખ આલેખાયું છે.
છઠ્ઠો શ્લોક રવિગુપ્ત નામના કવિની રચના છે. તેમાં સજ્જનની પ્રશંસા કરવામાં આવી છે.
स्वाध्यायः
प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
(1) शिक्षा कस्मात् कारणात् क्षयं गच्छति ?
A. अवस्थापर्ययात्
B. कालपर्ययात्
C. बुद्धिपर्ययात्
D. गुरुपर्ययात्
उत्तरम् – B. कालपर्ययात्
(2) सन्तः किं कृत्वा अन्यतरत् भजन्ते ?
A. परीक्ष्य
B. दृष्ट्वा
C. अनुभूय
D. विचार्य
उत्तरम् – A. परीक्ष्य
(3) कीदृशः नीचः प्रायेण दुःसहो भवति ?
A. लब्धपदः
B. लब्धधनः
C. लब्धयशा:
D. लब्धविद्य :
उत्तरम् – A. लब्धपदः
(4) दुःखानि अनुभूय किं शोभते ?
A. धर्म:
B. धनम्
C. विद्या
D. सुखम्
उत्तरम् – D. सुखम्
(5) सुजनो न याति वैरं ……. विनाशकाले अपि ।
A. परहितनिरतः
B. परकर्मनिरतः
C. परधर्मनिरतः
D. परहानिनिरतः
उत्तरम् – A. परहितनिरतः
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत-
(1) सुबद्धमूलाः पादपाः कस्मात् कारणात् निपतन्ति ?
उत्तरम् – सुबद्धमूलाः पादपाः कालपर्ययात् निपतन्ति ।
(2) मूढः जनः कीदृशः भवति ?
उत्तरम् – मूढः जनः परप्रत्ययनेयबुद्धिः भवति ।
(3) लोकोत्तराणां चेतांसि कस्मादपि मृदूनि भवन्ति ?
उत्तरम् – लोकोत्तराणां चेतांसि कुसुमात् अपि मृदूनि भवन्ति ।
(4) सुखं कदा शोभते ?
उत्तरम् – सुखं दुःखानि अनुभूय शोभते ।
હેતુલક્ષી પ્રશ્નોત્તર
ગદ્યલક્ષી
प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत –
(1) कालपर्ययात् के निपतन्ति ?
उत्तरम् – कालपर्ययात् सुबद्धमूलाः पादपाः निपतन्ति।
(2) परप्रत्ययनेयबुद्धिः कः वर्तते ?
उत्तरम् – मूढः मूर्खः जनः वा परप्रत्ययनेयबुद्धिः वर्तते।
(3) लोकोत्तराणां चेतांसि कस्मादपि कठोराणि भवन्ति ?
उत्तरम् – लोकोत्तराणां चेतांसि वज्रादपि कठोराणि भवन्ति ।
(4) कः रविः अपि अधिकं दहति ?
उत्तरम् – वालुकानिकरः रविः अपि अधिकं दहति । –
(5) घनान्धकारेषु दीपदर्शनम् इव किं शोभते ?
उत्तरम् – घनान्धकारेषु दीपदर्शनम् इव दुःखानि अनुभूय आगतं सुखं शोभते ।
(6) चन्दनतरुः छेदेऽपि कस्य मुखं सुरभयति ?
उत्तरम् – चन्दनतरुः छेदेऽपि कुठारस्य मुखं सुरभयति ।
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) पादपः- विटप, द्रुमः, विटपीन्
( 2 ) दरिद्रता – दैन्यम्, समृद्धि:, विभवः
( 3 ) निधिः – अवधानम्, निधानम्, सञ्चितम्
( 4 ) नवम्- पुराणम्, अद्भुतम्, नूतनम्
( 5 ) प्रायेण – खलु, प्रायः, तथापि
( 6 ) वालुका – सिकता, कुठारः, विसरः
उत्तरम् –
( 1 ) पादपः – द्रुमः
( 2 ) दरिद्रता – दैन्यम्
( 3 ) निधि: – निधानम्
( 4 ) नवम् – नूतनम्
( 5 ) प्रायेण – प्रायः
( 6 ) वालुका – सिकता
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
( 1 ) दरिद्रता – आढ्यता, अदीनम्, गणकम्
( 2 ) सुबद्धम् – सुनिलयः, शिथिलम्, पुंडरीकः
( 3 ) परीक्ष्य – निरीक्ष्य, आनीय, अपरीक्ष्य
( 4 ) विज्ञातुम् – प्रेक्षितुम्, अनवगन्तुम्, दृष्टुम्
उत्तरम् –
( 1 ) दरिद्रता × आढ्यता
( 2 ) सुबद्धम् × शिथिलम्
( 3 ) परीक्ष्य × अपरीक्ष्य
( 4 ) विज्ञातुम् × अनवगन्तुम्
प्र. 3. रेखाङ्कितपदानां कृदन्तप्रकारं लिखत-
( 1 ) हुतं च दत्तं च तथैव तिष्ठति ।
( 2 ) सन्तः परीक्ष्य अन्यतरत् भजन्ते ।
( 3 ) लोकोत्तराणां चेतांसि को नु विज्ञातुम् अर्हति
( 4 ) सुखं हि दुःखानि अनुभूय शोभते ।
( 5 ) धृतः शरीरेण मृतः स जीवति ।
उत्तरम् –
( 1 ) दत्तम् – कर्मणि भूतकृदन्तम्
( 2 ) परीक्ष्य – सम्बन्धक भूतकृदन्तम्
( 3 ) विज्ञातुम् – हेत्वर्थ कृदन्तम्
( 4 ) अनुभूय सम्बन्धक भूतकृदन्तम्
( 5 ) धृतः – कर्मणि भूतकृदन्तम्
प्र. 4. अधोदत्तानां सामसिकपदानां समासप्रकारं लिखत-
( 1 ) कालपर्ययात् – कालस्य पर्ययः षष्ठी तत्पुरुष समासः
( 2 ) जलस्थानगतम् – जलस्य स्थानम्, जलस्थानं गतम् – षष्ठी तत्पुरुष, द्वितीया तत्पुरुष समासः
( 3 ) पर प्रत्यय-नेय- बुद्धिः – परेषां प्रत्ययः, परप्रत्ययेन नेया, परप्रत्ययनेया बुद्धिः यस्य सः – षष्ठी तत्पुरुष, तृतीया तत्पुरुष, बहुव्रीहि समासः
( 4 ) घनान्धकारेषु – घनः च असौ अन्धकारः – कर्मधारय समासः
( 5 ) चन्दनतरु: चन्दनस्य तरुः – षष्ठी तत्पुरुष समासः
प्र. 5. अधोदत्तानां पदानां सन्धिविच्छेदं कुरुत –
( 1 ) न चापि = न + च + अपि
( 2 ) वज्रादपि = वज्रात् + अपि
( 3 ) को नु = कः + नु
( 4 ) रविरपि = रविः + अपि
( 5 ) घनान्धकारेष्विव = घनान्धकारेषु + इव
प्र. 6. अधोदत्तानां पदानां सन्धियुक्तं पदं लिखत –
( 1 ) विनाशकाले + अपि = विनाशकालेऽपि
( 2 ) दुःखानि + अनुभूय = दुःखान्यनुभूय
( 3 ) पुराणम् + इति + एव = पुराणमित्येव
( 4 ) सुजन: + न = सुजनो न
( 5 ) तथा + एव = तथैव
( 6 ) सुखात् + तु = सुखात्तु
( 7 ) कुसुमात् + अपि = कुसुमादपि
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here