Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 3 स्वस्थवृत्तं समाचर [સ્વસ્થ આચરણ કર. (પદ)]

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 3 स्वस्थवृत्तं समाचर [સ્વસ્થ આચરણ કર. (પદ)]

परिचयः

કવિકુલગુરુ કાલિદાસરચિત कुमारसम्भवम् મહાકાવ્યના પાંચમા સર્ગના શ્લોકમાં કહ્યું છે : शरीरमाद्यं खलु धर्मसाधनम् અર્થાત્ ધર્મ કરવા માટેનું સર્વપ્રથમ સાધન શરીર છે : માણસ પાસે ધર્મસાધના માટે બધી વસ્તુઓ હોય, પણ જો તેની પાસે સારું સ્વાસ્થ્ય ન હોય તો બધી વસ્તુઓ નિરર્થક છે.
શરીરસ્વાસ્થ્ય સારું રહે તે માટે દિનચર્યા સારી હોવી જરૂરી છે. આયુર્વેદશાસ્ત્રના પ્રાચીન વિદ્વાનો અને આધુનિક ચિકિત્સાવિજ્ઞાનના જાણકારો આ વિષયમાં સહમત છે.
विषयप्रवेश: – પ્રસ્તુત પદ્યપાઠમાં માનવીની આદર્શ દિનચર્યા આપવામાં આવી છે. આ દિનચર્યામાં ફક્ત ખાવા-પીવાની, ઊઠવા- બેસવાની, ચાલવા-સૂવાની બાબતોનો જ સમાવેશ થતો નથી. પરંતુ સજ્જનસંગતિ, ગુરુજનો પ્રત્યે સંમાનપૂર્ણ વ્યવહાર, વિદ્યાપ્રાપ્તિ માટે નિરંતર ઉદ્યમશીલતા, સત્યાચરણ જેવા સદ્ગુણોને પણ દિનચર્યાનાં અંગ માનવામાં આવ્યાં છે. અનુષ્ટુપ છંદમાં રચાયેલા આઠ શ્લોકોમાં આ આદર્શ દિનચર્યાનું સરળ અને સુંદર આલેખન કરવામાં આવ્યું છે.

स्वाध्यायः

प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-

(1) बालः किं समाचरेत् ?
A. भ्रमणम्
B. स्वस्थवृत्तम्
C. कार्यम्
D. सौख्यम्
उत्तरम् – B. स्वस्थवृत्तम्
(2) किं कृत्वा स्नानं समाचरेत् ? 
A. भोजनम्
B. पठनम्
C. तैलमर्दनम्
D. व्यायामम्
उत्तरम् – C. तैलमर्दनम्
(3) त्वं मित्रैः ……. पाठशालां गच्छ । 
A. परित:
B. समम्
C. ऋते
D. पुरत:
उत्तरम् – B. समम्
(4) शत्रोरपि गुणाः ……… ।
A. ग्राह्याः
B. त्याज्या:
C. वाच्या:
D. ध्येया:
उत्तरम् – A. ग्राह्याः
(5) जनै किं ध्येयम् ?
A. सुखम्
B. दुःखम्
C. ब्रह्म
D. जनसेवनम्
उत्तरम् – C. ब्रह्म
(6) कथम् आसीनेन सन्ध्योपासना करणीया ?
A. दक्षिणामुखेन
B. उत्तराभिमुखेन
C. पश्चिमाभिमुखेन
D. पूर्वाभिमुखेन
उत्तरम् – D. पूर्वाभिमुखेन

प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत-

(1) प्रातःकाले कं स्मरेत् ?
उत्तरम् – प्रात:काले जगद्विधातारं स्मरेत् ।
(2) कीदृशं जलं पिबेत् ?
उत्तरम् – शुद्धं जलं पिबेत् ।
(3) कीदृशः तातः पुत्रं समादिशत् ?
उत्तरम् – पुत्रहिते रतः तातः पुत्रं समादिशत् ।
(4) कस्य संसर्ग त्यजेत् ?
उत्तरम् – दुर्जनस्य संसर्ग त्यजेत् ।
(5) किं कृत्वा उत्तरं देयम् ?
उत्तरम् – प्रविचार्य उत्तरं देयम् ।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत – 

(1) कति पदानि निष्क्रम्य शौचार्थं गच्छेत् ?
उत्तरम् – शतं पदानि निष्क्रम्य शौचार्थं गच्छेत् ।
(2) सन्ध्याविधौ कयोः सन्धिः भवति ?
उत्तरम् – सन्ध्याविधौ आत्मनः परमात्मनः च सन्धिः भवति ।
(3) पुत्रहिते रतः तातः पुत्रं प्रातःकाले किं कर्तुं समादिशति ?
उत्तरम् – पुत्रहिते रतः तातः पुत्रं प्रात:काले शय्यातः उत्थातुं समादिशति ।
(4) स्नानात् पूर्वं किं करणीयम् ?
उत्तरम् – स्नानात् पूर्वं प्रभाते तैलमर्दनं करणीयम् ।
(5) करौ केन साधनेन शुद्धौ कुर्यात् ?
उत्तरम् – करौ फेनिलेन नाम्ना साधनेन शुद्धौ कुर्यात् ।
(6) करौ शुद्धौ कृत्वा बालः किं समाचरेत् ?
उत्तरम् – करौ शुद्धौ कृत्वा बालः व्यायामम् समाचरेत् ।
(7) स्वीयं वस्त्रं केन प्रधावयेत् ?
उत्तरम् – स्वीयं वस्त्रं जलेन प्रधावयेत् ।
(8) कैः समं पाठशालां गच्छेत् ?
उत्तरम् – मित्रैः समं पाठशालां गच्छेत् ।
(9) सन्ध्याविधिः कथं करणीयः ?
उत्तरम् – पूर्वाभिमुखम् उपविश्य सन्ध्याविधिः करणीयः ।
(10) पुत्रहिते मग्नः तातः पुत्रं किं त्यक्तुं समादिशति ?
उत्तरम् – पुत्रहिते मग्नः तातः पुत्रं दुर्जनसंसर्गं त्यक्तुं समादिशति ।
(11) कस्य दोषाः बालेन त्याज्या: ?
उत्तरम् – गुरोः दोषाः बालेन त्याज्याः ।

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –

(1) शय्यातः – शालिन्याः, शय्यायाः, शयनम्
(2) निष्क्रम्य – प्रविश्य, अपवार्य, निर्गम्य
(3) स्नानम् – विलेपनम, प्रक्षालनम्, आप्लव:
(4) सत्वरम् – शीघ्रम, मन्दम, करुणम्
(5) सहसा – विचार्य, अतर्कितम, संयोजितम
(6) रात्रि – ऊर्वी, दामिनी, शर्वरी
उत्तरम् –
(1) शय्यातः शय्यायाः
(2) निष्क्रम्य – निर्गम्य
(3) स्नानम् – आप्लवः
(4) सत्वरम् – शीघ्रम्
(5) सहसा – अतर्कितम
(6) रात्रि – शर्वरी

प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

(1) स्वस्थम् – अपमर्श:, आरोग्यम, अस्वस्थम
(2) बाल:- स्थविर:, शिशुः, युवा
(3) शुद्धम् – विशुद्धम, मलिनम्, पङ्कम्
(4) सत्वरम् – उच्चैः, मन्दैः, पुनः
(5) आसीनः स्थितः, सुप्तः, जाग्रतः
(6) दुर्जन:- असद्धिः, खलः, साधुः
(7) पुण्यम् – सुकृतम्, दुरितम, दैवम्
(8) शत्रुः- सखा, अहि:, रिपुः
उत्तरम् –
(1) स्वस्थम् × अस्वस्थम्
(2) बाल: × स्थविर:
(3) शुद्धम् × मलिनम्
(4) सत्वरम् × मन्दैः
(5) आसीन: × स्थित:
(6) दुर्जन: × साधुः
(7) पुण्यम् × दुरितम्
(8) शत्रु: × सखा

प्र. 3. अधोदत्तेभ्यः नामरूपेभ्यः द्वितीया विभक्तेः एकवचनस्य रूपं चित्वा लिखत –

(1) बालम्, बालः, बालान्
(2) फेनिलेन, फेनिलं, फेनिलात्
(3) प्रातराश:, प्रातराशेभ्यः, प्रातराशम्
(4) वृत्तं, वृत्ताय, वृत्तस्य
(5) वस्त्रे, वस्त्रं, वस्त्राणि
(6) पदयोः, पदाभ्याम्, पदम्
उत्तरम् –
(1) बालम्
(2) फेनिलं
(3) प्रातराशम्
(4) वृत्तं
(5) वस्त्रं
(6) पदम्

प्र. 4. अधोदत्तेभ्यः नामरूपेभ्यः तृतीया विभक्तेः बहुवचनस्य रूपं चित्वा लिखत-

( 1 ) तातैः, तातस्य, तान
( 2 ) कराः, करैः, कराभ्याम्
( 3 ) पुण्यं, पुण्याय, पुण्यैः
( 4 ) मित्रैः, मित्रेण, मित्रेभ्यः
( 5 ) पुत्रात्, पुत्राणां, पुत्रैः
उत्तरम् –
( 1 ) तातै :
( 2 ) करै:
( 3 ) पुण्यै:
( 4 ) मित्रैः
( 5 ) पुत्रैः

प्र. 5. अधोदत्तेभ्यः क्रियापदेभ्यः वर्तमानकालस्य उत्तमपुरुषस्य द्विवचनस्य रूपं चित्वा लिखत-

( 1 ) उत्तिष्ठामि, उत्तिष्ठावः, उत्तिष्ठामः
( 2 ) स्मरसि, स्मरथः, स्मराव:
( 3 ) पिबावः, पिबतः, पिबथ
( 4 ) प्रधावे, प्रधावेथे प्रधावावहे
( 5 ) समाचरन्ति, समाचरावः, समाचरसि
( 6 ) वन्दावहे, वन्दते, वन्दामहे
( 7 ) भजामः, भजाव:, भजति
उत्तरम् –
( 1 ) उत्तिष्ठावः
( 2 ) स्मराव :
( 3 ) पिबाव:
( 4 ) प्रधावावहे
( 5 ) समाचराव:
( 6 ) वन्दावहे
( 7 ) भजाव:

प्र. 6. अधोदत्तानां पदानां सन्धिविच्छेदं कुरुत –

( 1 ) जलेनैव = जलेन + एव
( 2 ) पुण्यमहोरात्रम् = पुण्यम् + अहोरात्रम्
( 3 ) दोषास्त्याज्याः = दोषाः + त्याज्याः
( 4 ) पूर्वाभिमुखमासीनः = पूर्व + अभिमुखम् + आसीनः

प्र. 7. अधोदत्तानां पदानां सन्धियुक्तं पदं लिखत-

( 1 ) प्रविचार्य + उत्तरम् = प्रविचार्योत्तरम्
( 2 ) शत्रोः + अपि = शत्रोरपि
( 3 ) गुरोः + अपि = गुरोरपि
( 4 ) सुखम् + आदेयम् = सुखमादेयम्

प्र. 8. अधोदत्तानां सामासिकपदानां समासप्रकारं लिखत –

( 1 ) स्वस्थवृत्तं – स्वस्थं च तत् वृत्तम् – कर्मधारय समासः
( 2 ) शौचार्थं – शौचेन अर्थ: तम्, शौचाय अर्थः- तृतीया तत्पुरुष – समासः, चतुर्थी तत्पुरुष समासः
( 3 ) पुत्रहिते – पुत्रेभ्यः हितम् तस्मिन् – चतुर्थी तत्पुरुष समासः
( 4 ) जनसेवनं जनानां सेवनम् – षष्ठी तत्पुरुष समासः
( 5 ) सन्ध्याविधि – सन्ध्यायाः विधिः – षष्ठी तत्पुरुष समासः
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *