Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 5 गुणवती कन्या [ગુણિયલ કન્યા (ગદ્ય)]
स्वाध्यायः
प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
(1) कस्मिन् वर्षे प्रविष्टः शक्तिकुमार : चिन्तामापन्नः ?
A. द्वाविंशतितमे
B. विंशति
C. एकविंशतितमे
D. चतुर्विंशतितमे
उत्तरम् – A. द्वाविंशतितमे
(2) श्रेष्ठिपुत्रः किमर्थं देशम् अभ्रमत् ?
A. धनार्जनार्थम्
B. विद्याग्रहणाय
C. दारग्रहणाय
D. धनग्रहणाय
उत्तरम् – C. दारग्रहणाय
(3) बुद्धिमती कन्या शालीन् कुत्र तप्तवती ?
A. अग्नौ
B. आतपे
C. भोजनाय
D. समानायां भूमौ
उत्तरम् – B. आतपे
(4) तुषान् विक्रीय धात्री किम् आनीतवती ?
A. घृतम्
B. काष्ठानि
C. जलम्
D. शाकम्
उत्तरम् – B. काष्ठानि
(5) कन्या धात्रीमुखेन अतिथिं प्रथमं किं निवेदितवती ?
A. प्रतीक्षाकरणाय
B. आसनग्रहणाय
C. भोजनाय
D. स्नानाय
उत्तरम् – D. स्नानाय
(6) इन्धनानि जलेन शमयित्वा कन्या किं प्राप्तवती ?
A. कृष्णाङ्गारान्
B. काष्ठानि
C. जलम्
D. शाकम्
उत्तरम् – A. कृष्णाङ्गारान्
(7) भोजनान्ते कन्यया कस्य व्यवस्था कृता ?
A. शयनस्य
B. ताम्बूलस्य
C. तक्रस्य
D. मिष्टान्नस्य
उत्तरम् – B. ताम्बूलस्य
(8) कन्या विविधानि व्यञ्जनानि केन विरचितवती ?
A. स्वकीयेन बुद्धिबलेन
B. क्रीन इन्धनेन
C. प्रस्थपरिमितेन धान्येन
D. स्वकीयेन धनेन
उत्तरम् – C. प्रस्थपरिमितेन धान्येन
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत-
(1) श्रेष्ठिपुत्रस्य नाम किम् आसीत् ?
उत्तरम् – श्रेष्ठिपुत्रस्य नाम शक्तिकुमारः आसीत् ।
(2) देशान् भ्रमन् एकदा शक्तिकुमारः कुत्र समागतः ?
उत्तरम् – देशान् भ्रमन् शक्तिकुमारः एकदा कावेरीतीरपत्तने समागतः।
(3) शक्तिकुमार: विरलभूषणां कुमारीं कुत्र अपश्यत् ?
उत्तरम् – शक्तिकुमार: विरलभूषणां कुमारीं कूपे अपश्यत् ।
(4) कन्या तण्डुलान् केन प्रक्षालितवती ?
उत्तरम् – कन्या तण्डुलान् जलेन प्रक्षालितवती ।
(5) भोज्यादीनां पदार्थानां वर्णनं कृत्वा कन्या किं कृतवती ?
उत्तरम् – भोज्यादीनां पदार्थानां वर्णनं कृत्वा कन्या अतिथेः भोजनरुचिम् वर्धितवती ( अवर्धयत् ) ।
प्र. 3. कृदन्तप्रकारं लिखत –
( 1 ) प्रविष्टः – त-प्रत्ययान्तं कर्मणि भूतकृदन्तम्
( 2 ) आकृष्टम् – कर्मणि भूतकृदन्तम्
( 3 ) भोजयितुम् – प्रेरक हेत्वर्थक तुमन्तम् अव्ययम्
( 4 ) उक्त्वा – सम्बन्धक भूतकृदन्तम् (त्वान्तम् अव्ययम्)
( 5 ) आदाय – सम्बन्धकं भूतकृदन्तम् ल्यबन्तं अव्ययम्
( 6 ) निवेदितवती – तवत्-प्रत्ययान्तं कर्तरि भूतकृदन्तम्
प्र. 4. सन्धिविच्छेदं कुरुत –
( 1 ) प्रविष्टस्तदा = प्रविष्टः + तदा
( 2 ) सोऽचिन्तयत् = सः + अचिन्तयत्
( 3 ) तुषेभ्यस्तण्डुलाः = तुषेभ्यः + तण्डुलाः
( 4 ) व्यञ्जनञ्च = व्यञ्जनम् + च
प्र. 5. समासप्रकारं लिखत-
( 1 ) दारविहीनानाम् – तृतीया तत्पुरुष समासः
( 2 ) घृतसहितम् – तृतीया तत्पुरुष समासः
( 3 ) पिनद्धशालि:- बहुव्रीहि समासः
( 4 ) विरलभूषणाम् – बहुव्रीहि समासः
( 5 ) शालिप्रस्थेन – षष्ठी तत्पुरुष समासः
( 6 ) कृष्णाङ्गारान् – कर्मधारय समासः
( 7 ) गुणसम्पदा – षष्ठी तत्पुरुष समासः
( 8 ) स्वनगरम् – षष्ठी तत्पुरुष अथवा कर्मधारय समासः
प्र. 6. गुर्जरभाषायां संक्षिप्तां टिप्पणीं लिखत-
( 1 ) શક્તિકુમારની કન્યા-પરીક્ષાયોજના (March 20)
ઉત્તર : શક્તિકુમારને ગુણવતી કન્યા સાથે પરણવું હતું. આથી તેણે એવી કન્યાને શોધી કાઢવા અને તેની પરીક્ષા લેવાની યોજના બનાવી. આ માટે તે પ્રસ્થમાત્ર ડાંગર લઈ દેશદેશાવરમાં ભ્રમણ કરતો રહ્યો. એક વાર તેણે કાવેરી નદીના કાંઠે કૂવા ઉપર એક સુંદર કન્યા જોઈ, શક્તિકુમારે તેની પરીક્ષા લેવાનું વિચાર્યું. જો તે કન્યા માત્ર એક પ્રસ્થ ડાંગરમાંથી વિવિધ વાનગીઓ તૈયા૨ ક૨ીને, શક્તિકુમારને તે ભોજનથી પ્રસન્ન અને સંતુષ્ટ કરી શકે, તો તે તેની પરીક્ષામાં ઉત્તીર્ણ થાય. આમ, તેણે તેવી કન્યા સાથે વિવાહ કરવાનું વિચાર્યું.
( 2 ) ગુણવતી કન્યાનું આયોજન
ઉત્તર : શક્તિકુમારે ગુણવતી કન્યાને માત્ર એક પ્રસ્થ ડાંગર આપીને તેમાંથી વિવિધ વાનગીઓ બનાવીને ભોજન તૈયાર કરવા કહ્યું. એ કન્યાએ પહેલાં ડાંગરને તડકામાં તપાવી, ખાંડી, તેમાંથી ફોતરાં દૂર કરીને ચોખા મેળવ્યા. પછી ડાંગરનાં ફોતરાં સોનીને વેચીને તેમાંથી જે ધન મળ્યું તેનાં લાકડા ખરીદ્યાં. ચોખા ગંધાઈ ગયા, પછી લાકડાંને પાણીથી ઠારીને તેના કોલસા જરૂરિયાતવાળા લોકોને વેચી, મળેલા ધનથી તેણે શાક, ઘી, દહીં અને તેલ ખરીદ્યાં. આમ તેણે વિવિધ વાનગીઓ તૈયા૨ કરી.
વિશેષ પ્રશ્નોત્તર
प्र. 1. अधोदत्तानि वाक्यानि कथानकक्रमानुसारेण पुनः लिखत –
( 1 ) अस्ति ते कौशलं शालिप्रस्थेन अनेन सम्पन्नमाहारं मां भोजयितुम् ?
( 2 ) धात्री काष्ठानि आनीतवती ।
( 3 ) भुक्ते तु तस्मिन् अतिथौ तया ताम्बूलस्यापि व्यवस्था कृता ।
( 4 ) काञ्चीनगरे शक्तिकुमारो नाम एकः श्रेष्ठिपुत्रः प्रतिवसति स्म ।
( 5 ) अत्र सः कूपे विरलभूषणां कुमारीमेकाम् अपश्यत् ।
( 6 ) ततः सा बुद्धिमती कन्या तान् शालीन् प्रथमम् आतपे तप्तवती ।
उत्तरम् –
( 1 ) काञ्चीनगरे शक्तिकुमारो नाम एकः श्रेष्ठिपुत्रः प्रतिवसति स्म ।
( 2 ) अत्र सः कूपे विरलभूषणां कुमारीमेकाम् अपश्यत् ।
( 3 ) अस्ति ते कौशलं शालिप्रस्थेन अनेन सम्पन्नमाहारं मां भोजयितुम् ?
( 4 ) ततः सा बुद्धिमती कन्या तान् शालीन् प्रथमम् आतपे तप्तवती ।
( 5 ) धात्री काष्ठानि आनीतवती ।
( 6 ) भुक्ते तु तस्मिन् अतिथौ तया ताम्बूलस्यापि व्यवस्था कृता ।
હેતુલક્ષી પ્રશ્નોત્તર
प्र. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत –
(1) श्रेष्ठिपुत्रः शक्तिकुमारः कुत्र प्रत्यवसत् ?
उत्तरम् – श्रेष्ठिपुत्रः शक्तिकुमारः काञ्चीनगरे प्रत्यवसत् ।
(2) श्रेष्ठिपुत्रः कीदृशीं भार्याम् इच्छति ?
उत्तरम् – श्रेष्ठिपुत्रः गुणवतीं भार्याम् इच्छति ।
(3) शक्तिकुमारः कूपे कीदृशीं कन्याम् अपश्यत् ?
उत्तरम् – शक्तिकुमारः कूपे एकां विरलभूषणां कन्याम् अपश्यत्।
(4) बुद्धिमती कन्या शालीन् कुत्र अघट्टयत्?
उत्तरम् – बुद्धिमती कन्या शालीन् समायां परिशुद्धायां भूमौ अघट्टयत्।
(5) बुद्धिमती कन्या तुषान् स्वर्णकाराय विक्रेतुं धात्र्यै किमर्थम् अकथयत् ?
उत्तरम् – बुद्धिमती कन्या तुषान् भूषणानां मार्जनार्थं स्वर्णकाराय विक्रेतुं धात्र्यै अकथयत् ।
(6) गुणवती कन्या तण्डुलान् जलेन प्रक्षाल्य कस्मिन् प्रक्षिप्तवती ?
उत्तरम् – गुणवती कन्या तण्डुलान् जलेन प्रक्षाल्य उष्णीकृते जले प्रक्षिप्तवती ।
(7) गुणवती कन्या केन अतिथये स्नातुं निवेदितवती ?
उत्तरम् – गुणवती कन्या धात्रीमुखेन अतिथये स्नातुं निवेदितवती ।
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
( 1 ) नगरम् – सदनम्, स्थानकम्, पत्तनम् –
( 2 ) भार्या – सहोदरा, सहधर्मिणी, भामिनी
( 3 ) प्रभूतम् – नितान्तम्, अल्पम्, समीपम्
( 4 ) सम्मतिः – अस्वीकृति:, स्वीकृतिः, संयुतिः
( 5 ) विवाह: – उद्वाह:, दाक्ष्यम्, जोषणम्
( 6 ) कौशलम् – अपटुः, पटुः, नैपुण्यम्
( 7 ) जलम् – अम्भोरुः, तोयम्, बिसम्
( 8 ) निकषा – ऊर्ध्वम्, अपवार्य, समीपम्
उत्तरम् –
( 1 ) नगरम् – पत्तनम्
( 2 ) भार्या – सहधर्मिणी
( 3 ) प्रभूतम् – नितान्तम्
( 4 ) सम्मतिः – स्वीकृतिः
( 5 ) विवाह: – उद्वाह:
( 6 ) कौशलम् – नैपुण्यम्
( 7 ) जलम् – तोयम्
( 8 ) निकषा – समीपम्
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) गुणवती – सगुणा, निर्गुणा, अलङ्कृता
( 2 ) प्रभूतम् – अतीव, पुनःपुनः, अल्पम्
( 3 ) सकृत् – एकदा, असकृत्, मनाक्
( 4 ) उष्णम् – शीतम्, पानं, रूक्षः
( 5 ) क्रय: – पण्यम्, क्रीतः, विक्रयः
( 6 ) स्वकीयम् – परकीयम्, परजीवम्, परहयम्
उत्तरम् –
( 1 ) गुणवती × निर्गुणा
( 2 ) प्रभूतम् × अल्पम्
( 3 ) सकृत् × असकृत्
( 4 ) उष्णम् × शीतम्
( 5 ) क्रय: × विक्रयः
( 6 ) स्वकीयम् × परकीयम्
प्र. 3. अधोदत्तेभ्यः नामरूपेभ्यः पञ्चमी विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
( 1 ) काञ्चीनगरेभ्यः काञ्चीनगरात् काञ्चीनगरे
( 2 ) तण्डुलान्, तण्डुलस्य, तण्डुलात्
( 3 ) आतपात्, आतपेन, आतपाय
( 4 ) काष्ठम्, काष्ठाभ्याम्, काष्ठात्
( 5 ) स्वर्णकारेण, स्वर्णकारात, स्वर्णकारयोः
( 6 ) वचने, वचनाय, वचनात्
उत्तरम् –
( 1 ) काञ्चीनगरात्
( 2 ) तण्डुलात्
( 3 ) आतपात्
( 4 ) काष्ठात्
( 5 ) स्वर्णकारात्
( 6 ) वचनात्
प्र. 4. अधोदत्तेभ्यः नामरूपेभ्यः षष्ठी विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
( 1 ) जीवनम्, जीवनस्य, जीवनाय
( 2 ) श्रेष्ठिपुत्राणाम्, श्रेष्ठिपुत्रान्, श्रेष्ठिपुत्रस्य
( 3 ) तुषस्य, तुषेभ्यः, तुषयोः
( 4 ) ताम्बूलाय, ताम्बूलाभ्याम्, ताम्बूलस्य
( 5 ) धान्यस्य, धान्येन, धान्यानि
( 6 ) प्रस्तावौ, प्रस्तावस्य, प्रस्तावा:
उत्तरम् –
( 1 ) जीवनस्य
( 2 ) श्रेष्ठिपुत्रस्य
( 3 ) तुषस्य
( 4 ) ताम्बूलस्य
( 5 ) धान्यस्य
( 6 ) प्रस्तावस्य
प्र. 5. अधोदत्तेभ्यः नामरूपेभ्यः सप्तमी विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
( 1 ) सम्मतौ, सम्मतिः, सम्मत्याः
( 2 ) भार्यासु, भार्यायाम्, भार्याभिः
( 3 ) धात्र्यै, धात्रीभ्यः, धात्र्याम्
( 4 ) शाली:, शालौ, शाले:
( 5 ) कन्यायाम्, कन्याम्, कन्यया
( 6 ) बुद्धिमत्याम्, बुद्धिमतेः, बुद्धिमतिभ्याम्
उत्तरम् –
( 1 ) सम्मतौ
( 2 ) भार्यायाम्
( 3 ) धात्र्याम्
( 4 ) शालौ
( 5 ) कन्यायाम्
( 6 ) बुद्धिमत्याम्
प्र. 6. अधोदत्तेभ्यः क्रियापदेभ्यः वर्तमानकालस्य उत्तमपुरुषस्य एकवचनस्य रूपं चित्वा लिखत-
( 1 ) भ्रमामि, भ्रमावः, भ्रमामः
( 2 ) उद्वहति, उद्वहतः, उद्वहामि
( 3 ) विन्दावहे, विन्दे, विन्देते
( 4 ) चिन्तयेते, चिन्तयध्वे, चिन्तये
( 5 ) घट्टये, घट्टयावहे, घट्टयामहे
( 6 ) मिलसि, मिलथ, मिलामि
उत्तरम् –
( 1 ) भ्रमामि
( 2 ) उद्वहामि
( 3 ) विन्दे
( 4 ) चिन्तये
( 5 ) घट्टये
( 6 ) मिलामि
प्र. 7. अधोदत्तेभ्यः क्रियापदेभ्यः आज्ञार्थ – अन्यपुरुषस्य बहुवचनस्य रूपं चित्वा लिखत –
( 1 ) आहरतु, आहरेताम्, आहरन्ताम्
( 2 ) कथयतम्, कथयन्तु, कथय
( 3 ) आनयाव, आनयन्तु, आनयताम्
( 4 ) यच्छ यच्छत, यच्छन्तु
( 5 ) वन्दामहे, वन्दस्व वन्दन्ताम्
( 6 ) चिन्तयस्व, चिन्तयन्ताम्, चिन्तयामहै
उत्तरम् –
( 1 ) आहरन्ताम्
( 2 ) कथयन्तु
( 3 ) आनयन्तु
( 4 ) यच्छन्तु
( 5 ) वन्दन्ताम्
( 6 ) चिन्तयन्ताम्
प्र. 8. अधोदत्तेभ्यः क्रियापदेभ्यः विध्यर्थस्य अन्यपुरुषस्य एकवचनस्य रूपं चित्वा लिखत-
( 1 ) वसेत्, वसेन, वसेव
( 2 ) विन्देयम्, विन्देयुः, विन्देत
( 3 ) मिले:, मिलेत्, मिलेययम्
( 4 ) भ्रमयेतम्, भ्रम्येत, भ्रमेत्
( 5 ) चिन्तयेत, चिन्तयेताम्, चिन्तयेयुः
उत्तरम् –
( 1 ) वसेत्
( 2 ) विन्देत
( 3 ) मिलेत्
( 4 ) भ्रमेत्
( 5 ) चिन्तयेत
हमसे जुड़ें, हमें फॉलो करे ..