Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 6 काष्ठखण्ड: [લાકડાનો ટુકડો (ગદ્ય)]
परिचयः
પ્રાચીન ભારતીય શિક્ષણ-પ્રણાલી ગુરુ-શિષ્યના નિરંતર સાંનિધ્યને મહત્ત્વનું માને છે. શિષ્ય ગુરુકુળમાં રહેતો અને ગુરુ પાસેથી વિદ્યાધ્યયન કરતો. ગુરુ ગમે તે સ્થળે ગમે ત્યારે પોતાના શિષ્યને જ્ઞાન પીરસતા. આથી નિયત અભ્યાસક્રમ અનુસાર પાઠ ભણવાની સાથે સાથે ક્યારેક સાહજિક રીતે અને ક્યારેક અચાનક શિષ્યને જ્ઞાનાર્જન કરવાનો અવસર મળી જતો. આ પરંપરા આજે પણ પ્રાચીન પદ્ધતિથી સંસ્કૃત ભાષાનું અધ્યયન-અધ્યાપન કરાવતાં વિદ્યાધામોમાં સુરક્ષિત છે.
विषयप्रवेश: – પ્રસ્તુત ગદ્ય-પાઠમાં આવા જ ગુરુ-શિષ્યનો એક પ્રસંગ રજૂ થયો છે. નદીતટે શિષ્ય સાથે વિહાર કરતા ગુરુને અચાનક નદીમાં એક લાકડાનો ટુકડો નજરે પડે છે. તરત જ ગુરુની પ્રજ્ઞા પોતાના શિષ્યને મહત્ત્વનું જ્ઞાન પ્રદાન કરવા સક્રિય બને છે.
કાષ્ઠખંડ પાણીમાં તરવાનો ગુણ ધરાવે છે. સદ્ભાગ્યે તે સમુદ્રને મળતી નદીના પાણીમાં આવી પહોંચ્યો છે એટલે હવે આ કાષ્ઠખંડને ‘રત્નાકર’ મનાતા સમુદ્રમાં પહોંચવાનું સૌભાગ્ય સાંપડવાનું છે. જ્ઞાની ગુરુની દૃષ્ટિએ આ સૌભાગ્ય પ્રાપ્ત થવાના માર્ગમાં વિઘ્નો પણ આવી શકે છે. ગુરુ શિષ્યને જણાવે છે કે જો આ કાષ્ઠખંડ પોતાને વિઘ્નોથી બચાવશે, તો રત્નાકરમાં અવશ્ય પહોંચી શકશે.
માણસને લાકડાના ટુકડા સાથે સરખાવીને ગુરુએ અહીં સ-રસ રૂપક ગોઠવ્યું છે અને શિષ્યને ઉપદેશ આપ્યો છે. ગુરુ કહે છે કે જીવનમાં આવતાં ચાર વિઘ્નોથી જો માણસ સુરક્ષિત રહી શકે તો જ તે સુખરૂપી સમુદ્રને પ્રાપ્ત કરવાનું સદ્ભાગ્ય પામી શકે છે.
स्वाध्यायः
प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
(1) जलप्रवाहे गुरुः शिष्यं किं दर्शयति ?
A. पाषाणखण्डम्
B. काष्ठखण्डम्
C. काञ्चनम्
D. गमनमार्गम्
उत्तरम् – B. काष्ठखण्डम्
(2) वयं सर्वे मानवा: कीदृशाः इव स्मः ?
A. जलम् इव
B. नदी इव
C. विघ्ना इव
D. काष्ठखण्डा इव
उत्तरम् – D. काष्ठखण्डा इव
(3) सामाजिको व्यवहारः कुत्र अपेक्षितो भवति ?
A. सुखे
B. शुभप्रसङ्गे
C. सर्वत्र
D. अतिदुःखे
उत्तरम् – C. सर्वत्र
(4) केषां जनानां प्रगति: बाधिता भवति ?
A. भयग्रस्तानाम्
B. व्यसनिजनानाम्
C. व्यावहारिकानाम्
D. शिष्यजनानाम्
उत्तरम् – B. व्यसनिजनानाम्
(5) गुरु: ……. सह उपविष्टः आसीत् ।
A. शिष्ये
B. शिष्येण
C. शिष्यस्य
D. शिष्यम्
उत्तरम् – B. शिष्येण
(6) ……… प्रतिमुखत्वम् एव नदीजलवियोगः ।
A. परिवारात्
B. संसारात्
C. व्यवहारात्
D. प्रवाहात्
उत्तरम् – A. परिवारात्
(7) आहारादयः ……… भवन्ति ।
A. सेवनीयाः
B. सेवनीयः
C. सेवनीयो
D. सेवनीयम्
उत्तरम् – A. सेवनीयाः
(8) सामाजिको व्यवहारः शक्तिमनतिक्रम्य न ……… ।
A. भवेताम्
B. भवेयुः
C. भवेत्
D. भवेयम्
उत्तरम् – C. भवेत्
(9) गमनमार्गे …….. विघ्नाः भवन्ति ।
A. एक:
B. सप्त
C. त्रयः
D. चत्वारः
उत्तरम् – D. चत्वारः
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत-
(1) गुरुः कुत्र वर्तमानः आसीत् ?
उत्तरम् – गुरुः गङ्गातीरे वर्तमानः आसीत्।
(2) गुरुः कम् उपदिशति ?
उत्तरम् – गुरुः शिष्यम् उपदिशति ।
(3) प्रवाहरूपे परिवारे किं वहति ?
उत्तरम् – प्रवाहरूपे परिवारे स्नेहरूपं जलं वहति ।
(4) कीदृशाः जनाः एकस्मिन् स्थाने भ्रमन्ति ?
उत्तरम् – व्यसनेषु पतिताः जनाः एकस्मिन् स्थाने भ्रमन्ति ।
(5) विघ्नरहिताः जनाः कीदृशं समुद्रं प्राप्नुवन्ति ?
उत्तरम् – विघ्नरहिताः जनाः ज्ञानेन सुखेन च पूर्णम् आनन्दमयं संसारसमुद्रं प्राप्नुवन्ति ।
હેતુલક્ષી પ્રશ્નોત્તર
प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत –
(1) गुरुः कुत्र विहरन् आसीत् ?
उत्तरम् – गुरुः गङ्गातटे विहरन् आसीत् ।
(2) नदीरूपे जीवने किं प्रवाहरूपः अस्ति ?
उत्तरम् – नदीरूपे जीवने परिवारः प्रवाहरूपः अस्ति ।
(3) जीवने गमनमार्गे कति विघ्नाः भवन्ति ?
उत्तरम् – जीवने गमनमार्गे चत्वारः विघ्नाः भवन्ति ।
(4) आहारादयः कीदृशाः भवन्ति ?
उत्तरम् – आहारादयः सेवनीयाः भवन्ति ।
(5) सामाजिकानां व्यवहाराणाम् अतिभारत्वात् निमज्जितः जनः कं प्राप्तुं न शक्नोति ?
उत्तरम् – सामाजिकानां व्यवहाराणाम् अतिभारत्वात् निमज्जितः जनः सुखमयं संसारसमुद्रं प्राप्तुं न शक्नोति ।
प्र. 2. रेखाङ्कितानि पदानि शुद्धानि कृत्वा गद्यखण्डं पुनः लिखत-
गंगातीरे एकः गुरुः शिष्येण सह वर्तमानः आसीत् । स जलप्रवाहेण नीयमानं कञ्चन काष्ठखंडं दर्शयन् शिष्यमाह अयं जलप्रवाहेण सह समुद्रम् प्राप्स्यति । –
उत्तरम् – गङ्गातीरे एकः गुरुः शिष्येण सह वर्तमानः आसीत् । स जलप्रवाहेण नीयमानं कञ्चन काष्ठखण्डं दर्शयन् शिष्यमाह – अयं जलप्रवाहेण सह समुद्रं प्राप्स्यति ।
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्य चित्वा लिखत
(1 ) तीरे – कूले, घोष:, गर्ते
(2) गुरु: – उपाध्यायः, सुधी, ज्येष्ठः
(3) शिष्यः – अन्तेवासी, सृहृदः, बन्धुः
(4) काष्ठम् – दारु, नगः, द्रुमः
(5) नदी – जाह्नवी, वरदा, आपगा
(6) गङ्गा – विष्णुपदी, अहल्या, रेणुका
(7) विघ्नः – सङ्कटम्, दहन:, पादूः
(8) समुद्र : – तडागः, जलौघः, पारावारः
(9) चौरकर्म – स्तैन्यम्, आनृशंस्यं, अस्तेयम्
(10) अवश्यम् – इव, तावत्, नूनम्
(11) मुखत्वम् – वियुक्तः, तरन्तः, प्रतिमुखः
उत्तरम् –
( 1 ) तीरे – कूले
( 2 ) गुरु : – उपाध्यायः
( 3 ) शिष्यः – अन्तेवासी
( 4 ) काष्ठम् – दारु
( 5 ) नदी – आपगा
( 6 ) गङ्गा – विष्णुपदी
( 7 ) विघ्न: – सङ्कटम्
( 8 ) समुद्र : – पारावार:
( 9 ) चौरकर्म – स्तैन्यम्
(10) अवश्यम् – नूनम्
(11) मुखत्वम् – प्रतिमुखः
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धाथकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) गुरु : – महत्, विस्तीर्णम्, लघुः
( 2 ) आधिक्यम् – निमग्नता, न्यूनता, प्रभूतम्
( 3 ) जीवनम् – जीवितम्, मरणम्, पुराणः
( 4 ) सुखपूर्णम् – दुःखपूर्णम्, वेदना संवेदना
( 5 ) निद्रा – जागृतिः, सुप्ता, मन्दा
( 6 ) प्रवृत्ति: – शान्ति:, सात्त्विकी, निवृत्ति:
( 7 ) अपेक्षित : – उत्क्षिप्तः, उपेक्षितः, काङ्क्षितः
( 8 ) निमज्जन्ति – उड्डयते, तरन्ति, आस्ते
( 9 ) पतनम् – उत्थानम्, गमनम्, ध्रुवम्
(10) वियोग : – विप्रयोगः, संयोगः, राजयोगः
उत्तरम् –
( 1 ) गुरु: × लघुः
( 2 ) आधिक्यम् × न्यूनता
(3) जीवनम् × मरणम्
( 4 ) सुखपूर्णम् × दुःखपूर्णम्
( 5 ) निद्रा × जागृति:
( 6 ) प्रवृत्तिः × निवृत्तिः
(7) अपेक्षित: × उपेक्षित:
( 8 ) निमज्जन्ति × तरन्ति
( 9 ) पतनम् × उत्थानम्
(10) वियोग: × संयोगः
प्र. 3. अधोदत्तेभ्यः नामरूपेभ्यः पञ्चमी विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
( 1 ) शिष्यम्, शिष्यात्. शिष्याय
( 2 ) समुद्रेण, समुद्रयोः, समुद्रात्
( 3 ) परिवारेण, परिवारात्, परिवारेषु
( 4 ) आवर्तात्, आवर्ता:, आवर्तान्
( 5 ) जनौ, जनेभ्यः, जनात्
उत्तरम् –
( 1 ) शिष्यात्
( 2 ) समुद्रात्
( 3 ) परिवारात्
( 4 ) आवर्तात्
( 5 ) जनात्
प्र. 4. अधोदत्तेभ्यः नामरूपेभ्यः तृतीया विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
( 1 ) प्रवाहेण, प्रवाहस्य, प्रवाहैः
( 2 ) शिष्याः, शिष्येभ्यः, शिष्येण
( 3 ) ज्ञानाय, ज्ञानेन, ज्ञानात्
( 4 ) सुखाभ्याम्, सुखैः, सुखेन
( 5 ) जलम, जलेन, जलानाम्
उत्तरम् –
( 1 ) प्रवाहेण
( 2 ) शिष्येण
( 3 ) ज्ञानेन
( 4 ) सुखेन
( 5 ) जलेन
प्र. 5. अधोदत्तेभ्यः नामरूपेभ्यः सप्तमी विभक्तेः बहुवचनस्य रूपं चित्वा लिखत –
( 1 ) तीरे, तीरयोः, तीरेषु
( 2 ) संसारेण, संसारेषु, संसारेभ्यः
( 3 ) व्यसनेषु, व्यसनानि, व्यसनात्
( 4 ) काष्ठखण्डे, काष्ठखण्डेषु, काष्ठखण्डान्
( 5 ) क्रोधेषु, क्रोधेन, क्रोधाय
उत्तरम् –
( 1 ) तीरेषु
( 2 ) संसारेषु
( 3 ) व्यसनेषु
( 4 ) काष्ठखण्डेषु
( 5 ) क्रोधेषु
प्र. 6. अधोदत्तेभ्यः क्रियापदेभ्यः वर्तमानकालस्य उत्तमपुरुषस्य बहुवचनस्य रूपं चित्वा लिखत –
( 1 ) उपदिशामि, उपदिशावः, उपदिशामः
( 2 ) वहाम:, वहसि, वहन्ति
( 3 ) शक्नुतः, शक्नुमः, शक्नुथः
( 4 ) भवति, भवथ, भवामः
( 5 ) प्राप्नुमः प्राप्नोषि प्राप्नोति “
( 6 ) निवसन्तः, निवसावः, निवसामः
उत्तरम् –
( 1 ) उपदिशाम:
( 2 ) वहाम
( 3 ) शक्नुमः
( 4 ) भवामः
( 5 ) प्राप्नुम:
( 6 ) निवसामः
हमसे जुड़ें, हमें फॉलो करे ..