Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 9 चक्षुष्मान् अन्ध एव [આંખોવાળો હોવા છતાં અંધ જ છે ! (મઘ)]

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 10Th | Sanskrit | Model Question Paper & Solution | Chapter – 9 चक्षुष्मान् अन्ध एव [આંખોવાળો હોવા છતાં અંધ જ છે ! (મઘ)]

परिचयः

મહાકવિ બાણ સમર્થ ગદ્યસ્વામી હતા. તેમણે પોતાના જીવન વિશે પોતાના ગ્રંથોમાં ઘણી માહિતી આપી છે. તેઓ સમ્રાટ હર્ષના આશ્રિત હતા. તેથી ઈસવી સનની સાતમી સદીનો મધ્યકાળ એ તેમના જીવનનો સુનિશ્ચિત સમય છે. વત્સ ગોત્રમાં થઈ ગયેલા અર્થપતિ નામના વિદ્વાન બ્રાહ્મણના પુત્ર ચિત્રભાનુના તેઓ પુત્ર હતા. તેમની માતાનું નામ રાજદેવી હતું. નાનપણમાં માતા-પિતાની છત્રછાયા ગુમાવી હોવાથી તેઓ સ્વચ્છંદી સ્વભાવના બની ગયા હતા. તેમણે અનેક મિત્રો બનાવ્યા હતા. તેમના ગૌરવશાળી સ્પષ્ટ વક્તવ્યને લીધે તેઓ સમ્રાટ હર્ષના પ્રીતિપાત્ર બન્યા હતા. બાણની બે ગદ્યકૃતિઓ સુપ્રસિદ્ધ છે : (1) હર્ષરિતમ્ અને (2) જામ્બરી. આ ઉપરાંત ‘વણ્ડીશતમ્’ અને ‘પાર્વતીપરિયમ્’ નામનાં પુસ્તકોનું કર્તૃત્વ પણ કવિ બાણના નામે ચડાવવામાં આવ્યું છે. પરંતુ ઘણા વિદ્વાનો એ વાત સ્વીકારતા નથી. કાદંબરી કવિ બાણની અમર કૃતિ છે. તેમાં અદ્ભુત કથાકૌશલ, ભવ્ય કલ્પનાવિહાર, વિસ્તૃત વર્ણનો, અદ્વિતીય ભાષાપ્રભુત્વ અને વિવિધ રસનો અનેરો સંગમ થયો છે. આથી જ બાણ ‘મહાકવિ’નું બિરુદ પામ્યા છે. આઠ ઉચ્છ્વાસમાં લખાયેલા અને અપૂર્ણ રહેલા હર્ષચરિત ગદ્યકાવ્યમાં કવિએ પોતાના વિશે, પોતાના પૂર્વસૂરિઓ વિશે અને સમ્રાટ હર્ષવર્ધનના જીવન વિશે માહિતી આપીને ઐતિહાસિક દૃષ્ટિએ સંસ્કૃતસાહિત્યની મહાન સેવા કરી છે.
विषयप्रवेश: – ‘ર્વવરિતમ્’ એ કવિ બાણભટ્ટે લખેલું સમ્રાટ હર્ષનું જીવનચરિત્ર છે. એ આખ્યાયિકા પ્રકારનું ગદ્યકાવ્ય છે. તેમાં કુલ આઠ ઉચ્છવાસો છે. પ્રસ્તુત પાઠ હર્ષચરિતના પ્રથમ ઉચ્છ્વાસમાંથી સંપાદિત કરીને લેવામાં આવ્યો છે.
જગત્સષ્ટા બ્રહ્માની સભામાં દુર્વાસા મુનિ સામવેદના મંત્રનું ગાન કરતા હતા ત્યારે અચાનક તેઓ બીજા એક મુનિ સાથે ઝઘડી પડ્યા અને મંત્રગાનમાં તેમની ક્ષતિ થઈ ગઈ. આથી દેવી સરસ્વતીને હસવું આવ્યું. દુર્વાસા આ જોઈ ક્રોધિત થયા અને ભાન ભૂલેલા દુર્વાસાએ સરસ્વતીને મૃત્યુલોકમાં અવતરવાનો શાપ આપી દીધો. દુર્વાસાના ક્રોધી સ્વભાવથી ભય પામીને અન્ય ઋષિમુનિઓ તો શાંત રહ્યા પણ બ્રહ્માજીએ દુર્વાસાને કઠોર શબ્દોમાં ઠપકો આપ્યો. તે ઠપકો (ઉપાલંભ) આ પાઠમાં રજૂ થયો છે.
ક્રોધને કારણે માણસની મતિ સારાસારવિવેક ખોઈ બેસે છે, એટલે તે આંખવાળો હોવા છતાં અંધ જ છે. આ પાઠમાં ક્રોધનાં દુષ્પરિણામો તરફ અંગુલિનિર્દેશ કરવામાં આવ્યો છે અને ક્રોધથી દૂર રહેવાનો બોધ આપવામાં આવ્યો છે.

स्वाध्यायः

प्र. 1. अधोदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
(1) इन्द्रियाश्वसमुत्थापितं रजः किं कलुषयति ?
A. मनः
B. मस्तकम्
C. दृष्टिम्
D. सत्यम्
उत्तरम् – C. दृष्टिम्
(2) कुपिता बुद्धिः किं न पश्यति?
A. मार्गम्
B. परदोषम्
C. आलोकम्
D. आत्मदोषम्
उत्तरम् – D. आत्मदोषम्
(3) कुपितस्य स्वेदसलिलात् पूर्वं किं गलति ?
A. तप:
B. कर्तव्यम्
C. रागः
D. अधर:
उत्तरम् – A. तप:
(4) कुपितस्य पूर्वम् अयशः …… अनन्तरम् अधरः ।
A. विमृशि
B. स्फुरति
C. कलुषयति
D. निमज्जति
उत्तरम् – B. स्फुरति
(5) वृत्तमुक्ता चित्तवृत्तिः कीदृशी इव ?
A. हारयष्टि:
B. विषवल्ली
C. दुष्टबुद्धिः
D. अविद्या
उत्तरम् – A. हारयष्टि:
प्र. 2. एकवाक्येन संस्कृतभाषायाम् उत्तरत-
( 1 ) कृतबुद्धयः कथं पश्यन्ति ?
उत्तरम् – कृतबुद्धयः विशुद्धया धिया असतः सतो वा सर्वान् अर्थान् पश्यन्ति ।
( 2 ) धर्मक्रोधयोः एकत्र वृत्तिः कीदृशी ?
उत्तरम् – धर्मक्रोधयोः एकत्र वृत्तिः पयःपावकयोरिव निसर्गविरोधिनी अस्ति ।
( 3 ) कोपकलुषिता मतिः किं न विमृशति ?
उत्तरम् – कोपकलुषिता मतिः कार्यम् अकार्यं वा न विमृशति ।
( 4 ) मुनिवेषस्य का अनुचिता ?
उत्तरम् – मुनिवेषस्य हारयष्टिः इव वृत्तमुक्ता चित्तवृत्तिः खलु अनुचिता ।
( 5 ) क्रोधान्धस्य किम् अन्धकारीभवति ?
उत्तरम् – क्रोधान्धस्य विद्या अन्धकारीभवति ।
( 6 ) दुर्वासाः कीदृशेन चेतसा तापसाकल्पं वहति ?
उत्तरम् – दुर्वासाः शैलूषः इव वृथा वहति कृत्रिमम् उपशमशून्येन चेतसा तापसाकल्पम् ।
प्र. 3. रेखाङ्कितानां पदानां स्थाने प्रकोष्ठात् उचितं पदं चित्वा प्रश्नवाक्यं रचयत –
(कदा, कस्य, कीदृशी, कथम्, कः )
( 1 ) पितामहः सुधीरम् उवाच ।
( 2 ) आरम्भे तपो गलति ।
( 3 ) कुपितस्य मतिः कर्तव्यमकर्तव्यं न विमृशति ।
( 4 ) कुपिता बुद्धिः आत्मदोषं न पश्यति ।
उत्तरम् –
( 1 ) कः सुधीरम् उवाच ?
( 2 ) कदा तपो गलति ?
( 3 ) कस्य मतिः कर्तव्यमकर्तव्यं न विमृशति ?
( 4 ) कीदृशी बुद्धिः आत्मदोषं न पश्यति ?

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां संस्कृतप्रश्नानाम् उत्तराणि संस्कृते लिखत –
( 1 ) पितामहः दुर्वाससम् कथम् उवाच ?
उत्तरम् – पितामहः मङ्गलपटहेनेव स्वरेण आशाः पूरयन् सुधीरं दुर्वाससम् उवाच।
( 2 ) दुर्वासाः कीदृशेन पन्थाः गन्तुं प्रवृत्तः ?
उत्तरम् – दुर्वासाः असाधुसेवितेन पन्थाः गन्तुं प्रवृत्तः ।
( 3 ) कीदृशं रजः अनक्षजितां दृष्टिं कलुषयति ?
उत्तरम् – इन्द्रियाश्वसमुत्थापितं रजः अनक्षजितां दृष्टिं कलुषयति ।
( 4 ) ‘हर्षचरितम्’ साहित्यकृतेः कर्ता कः अस्ति ?
उत्तरम् – ‘हर्षचरितम्’ साहित्यकृतेः कर्ता बाणभट्टः अस्ति ।
( 5 ) बाणभट्टेन का गद्यकथा रचयिता ?
उत्तरम् – बाणभट्टेन कादम्बरी गद्यकथा रचयिता ।
( 6 ) किम् अपहाय दुर्वासाः तमसि निमज्जति ?
उत्तरम् – आलोकम् अपहाय दुर्वासाः तमसि निमज्जति ।
(7) सर्वतपसां मूलं किम् अस्ति ? 
उत्तरम् – सर्वतपसां मूलं क्षमा अस्ति ।

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) पन्थाः – कार्मुकः, पथिकः, अध्वन्
( 2 ) चक्षुः – अचक्षुः, ईक्षणम्, कर्ण:
( 3 ) पटह: – दुन्दुभिः, पटलम्, पटीर:
( 4 ) इन्द्रियम् – ऐन्द्रः, त्वक्, करणम्
( 5 ) अश्वः – रथ्य, घोटकः, वाहक:
( 6 ) धी: – मतिः, घृतम्, रजः
( 7 ) पावक:- अनिलः, पावनः, अनल:
( 8 ) आलोक : – आरोह:, प्रकाशः, अङ्गारकः
( 9 ) पय: – उदकम्, दक्षः, दधिम्
(10) आदि – अन्तः, पूर्वम्, पश्चात्
(11) आशा – दिशः, प्रतिची, उदीची
(12) दृष्ट्वा – आनीय, वीक्ष्य, विचिन्त्य
उत्तरम् –
( 1 ) पन्थाः – अध्वन्
( 2 ) चक्षुः – ईक्षणम्
( 3 ) पटह: – दुन्दुभिः
(4) इन्द्रियम् – करणम्
( 5 ) अश्वः – घोटक:
( 6 ) धी: – मतिः
( 7 ) पावक:- अनलः
( 8 ) आलोक :- प्रकाश:
( 9 ) पय: – उदकम्
(10) आदि – पूर्वम्
(11) आशा-दिश:
(12) दृष्ट्वा वीक्ष्य
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दम् अधोदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत –
( 1 ) चक्षुष्मान् – तेजः, अन्धः, त्र्यम्बकम्
( 2 ) विशुद्धा मलिना, गोत्रा, निर्मला
( 3 ) आलोक : – प्रभा, तमस्, शुभा
( 4 ) असत: – सतः, सतां, विगतः
( 5 ) दक्षः – नभः, अदक्षः, तपस्विनः
( 6 ) कलुषिता – विमला, अशुद्धा, सरलतया
( 7 ) आदि – पूर्वे, पश्चात्, अन्तरा
( 8 ) पय: – वह्निः, पावकः, कृशानुः
( 9 ) कर्तव्यम् – अकर्तव्यम्, कार्यम्, वत्सलः
उत्तरम् –
( 1 ) चक्षुष्मान् × अन्ध:
( 2 ) विशुद्धा × मलिना
( 3 ) आलोक: × तमस्
( 4 ) असत: × सतः
( 5 ) दक्षः × अदक्षः
( 6 ) कलुषिता × विमला
( 7 ) आदि × पश्चात्
( 8 ) पय: × पावक:
( 9 ) कर्तव्यम् × अकर्तव्यम्
प्र. 3. अधोदत्तेभ्यः नामरूपेभ्यः द्वितीया विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
( 1 ) सरस्वतीं, सरस्वती:, सरस्वत्यौ
( 2 ) आशया, आशा, आशायाम्
( 3 ) दृष्टयै, दृष्टिभ्यः, दृष्टिम्
( 4 ) क्षमायाः, क्षमां, क्षमयोः
( 5 ) विद्यायाः, विद्याभ्याम्, विद्याम्
( 6 ) चित्तवृत्ति, चित्तवृत्तये, चित्तवृत्तिभ्यः
उत्तरम् –
( 1 ) सरस्वतीं
( 2 ) आशां
( 3 ) दृष्टिम्
( 4 ) क्षमां
( 5 ) विद्याम्
( 6 ) चित्तवृत्ति
प्र. 4. अधोदत्तेभ्यः नामरूपेभ्यः तृतीया विभक्तेः एकवचनस्य रूपं चित्वा लिखत –
( 1 ) आशया, आशा, आशायै
( 2 ) विशुद्धाम्, विशुद्धायाः, विशुद्धया
( 3 ) भृकुटि:, भृकुट्या, भृकुटिभिः
( 4 ) वृत्तया, वृत्तिभ्याम्, वृत्तये
( 5 ) हारयष्टया, हारयष्टिः, हारयष्टयाम्
( 6 ) बुद्धि, बुद्धया, बुद्धिभ्यः
उत्तरम् –
( 1 ) आशया
( 2 ) विशुद्धया
( 3 ) भृकुट्या
( 4 ) वृत्तया
( 5 ) हारयष्टया
( 6 ) बुद्धया
प्र. 5. अधोदत्तेभ्यः क्रियापदेभ्यः वर्तमानकालस्य मध्यमपुरुषस्य एकवचनस्य रूपं चित्वा लिखत-
( 1 ) हंसि, हथ:, हन्ति
( 2 ) ईक्षते, ईक्षेथे, ईक्षसे
( 3 ) निमज्जामि, निमज्जसि, निमज्जथ
( 4 ) वहतः, वहाम:, वहसि
( 5 ) ब्रूषे, ब्रुवाथे, ब्रूध्वे
( 6 ) गलाव:, गलसि, गलति
उत्तरम् –
( 1 ) हंसि
( 2 ) ईक्षसे
( 3 ) निमज्जसि
( 4 ) वहसि
( 5 ) ब्रूषे
( 6 ) गलसि
प्र. 6. रेखाङ्कितानां पदानां कृदन्तप्रकारं लिखत-
( 1 ) तथा शप्तां सरस्वतीं दृष्ट्वा पितामहः दुर्वाससम् उवाच।
( 2 ) कुपिता बुद्धिः न ते आत्मदोषं पश्यति ।
( 3 ) आलोकम् अपहाय कथं तमसि निमज्जसि ।
( 4 ) तां तथा शप्तां सरस्वतीं दृष्ट्वा पितामहः उवाच ।
उत्तरम् –
( 1 ) दृष्ट्वा सम्बन्धक भूतकृदन्तम्
( 2 ) कुपिता – कर्मणि भूतकृदन्तम्
( 3 ) अपहाय सम्बन्धक भूतकृदन्तम्
( 4 ) शप्ताम् – कर्मणि भूतकृदन्तम्
प्र. 7. अधोदत्तानां सामासिकपदानां समासप्रकारं लिखत-
( 1 ) लोकविनाशाय – लोकानां विनाशः – षष्ठी तत्पुरुष समासः
( 2 ) हारयष्टि: – हारः एव यष्टिः – कर्मधारय समासः
( 3 ) उपशमशून्येन – उपशमेन शून्यम् – तृतीया तत्पुरुष समासः
( 4 ) इन्द्रियाश्वाः – इन्द्रियाणि एव अश्वाः – कर्मधारय समासः
( 5 ) निसर्गविरोधिनी – निसर्गस्य विरोधिनी – षष्ठी तत्पुरुष समासः
( 6 ) पयःपावकयोः – पयः च पावकः च, तयोः – इतरेतर द्वन्द्व समासः
( 7 ) सर्वतपसाम् – सर्वाणि तपांसि तेषाम् – कर्मधारय समासः
( 8 ) परदोष : – परस्य दोषः – षष्ठी तत्पुरुष समासः
( 9 ) आत्मदोषम् – आत्मनः दोषः, तम् – षष्ठी तत्पुरुष समासः
(10) अकर्तव्यम् – न कर्तव्यम् – नञ् तत्पुरुष समासः
(11) स्वेदसलिलम् – स्वेदस्य सलिलम् षष्ठी तत्पुरुष समासः
(12) पादपः- पादैः पिबति इति – उपपद तत्पुरुष समासः
(13) जटावल्कलानि – जटा च वल्कलानि च – इतरेतर द्वन्द्व समासः
(14) वृत्तमुक्ता – वृत्तेन मुक्ता – तृतीया तत्पुरुष समासः
(15) तापसाकल्पम् – तापसस्य आकल्प:, तम् – षष्ठी तत्पुरुष समासः
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *