Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 10 दौवारिकस्य सेवानिष्ठा

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 10 दौवारिकस्य सेवानिष्ठा

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
( 1 ) दौवारिकाः कस्य आज्ञाम् अपि न प्रतीक्षन्ते ?
A. संन्यासिन:
B. ब्रह्मण:
C. सेनापते:
D. नृपते:
उत्तरम् – B. ब्रह्मण:
( 2 ) दौवारिकः कम् अपश्यत् ?
A. संन्यासिनम्
B. गुप्तचरम्
C. नृपम्
D. मन्यते
उत्तरम् – A. संन्यासिनम्
( 3 ) अहं त्वां गुप्तचरं …….. ।
A. मन्ये
B. मन्यन्ते
C. मन्यसे
D. दुर्गाध्यक्षम्
उत्तरम् – A. मन्ये
( 4 ) त्वं कदापि धनिकः न …….. ।
A. भविष्यसि
B. भविष्यथ
C. भविष्यति
D. भविष्यन्ति
उत्तरम् – A. भविष्यसि
( 5 ) ‘क्षन्तुम् अर्हति माम्’ इति कः वदति ?
A. दौवारिक :
B. संन्यासी
C. गुप्तचर:
D. दुर्गाध्यक्ष:
उत्तरम् – A. दौवारिक :
( 1 ) ब्रह्मण: ( 4 ) भविष्यसि ( 5 ) दौवारिक: ( 2 ) संन्यासिनम् ( 3 ) मन्ये
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
(1) संन्यासी कुत्र गन्तुम् इच्छति ?
उत्तरम् – संन्यासी महाराजनिकटे गन्तुम् इच्छति ।
( 2 ) कीदृशाः जनाः प्रभूणां पुरस्कारभाजनानि भवन्ति ?
उत्तरम् – उत्कोचाय अलोलुपाः जनाः प्रभूणां पुरस्कार भाजनानि भवन्ति ।
( 3 ) द्वारात् द्वारं के भ्रमन्ति ?
उत्तरम् – तुम्बीधारकाः संन्यासिनः द्वारात् द्वारं भ्रमन्ति ।
( 4 ) दौवारिकेण कः दृष्टः ?
उत्तरम् – दौवारिकेण आर्य: (दुर्गाध्यक्षः) दृष्टः ।
( 5 ) संन्यासी कस्य प्रामाणिकतां कीर्तयिष्यति ?
उत्तरम् – संन्यासी दौवारिकस्य प्रामाणिकतां कीर्तयिष्यति।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
( 1 ) दौवारिकः कम् अपश्यत् ?
उत्तरम् – दौवारिकः एकं भव्यमूर्तिं संन्यासिनम् अपश्यत् ।
( 2 ) तुम्बीधारकाः संन्यासिनः कुत्र भ्रमन्ति ?
उत्तरम् – तुम्बीधारकाः संन्यासिनः द्वारात् द्वारं भ्रमन्ति ।
( 3 ) संन्यासी द्वारपालाय किं दातुं कथयति ?
उत्तरम् – संन्यासी द्वारपालाय यथेष्टं रसायनं दातुं कथयति ।
( 4 ) कयोः मध्ये वार्तालापः अभवत्?
उत्तरम् – दौवारिकः संन्यासिनयोः मध्ये वार्तालापः अभवत् ।
( 5 ) ‘त्वं तु दौवारिकः असि ।’ इति कः वदति ?
उत्तरम् – ‘त्वं तु दौवारिकः असि ।’ इति वाक्यं संन्यासी वदति। –
( 6 ) संन्यासिनः कुत्र विचरन्ति ?
उत्तरम् – संन्यासिनः वनेषु कन्दराषु च विचरन्ति । –
( 7 ) दौवारिकः संन्यासिनं किं मन्यते ?
उत्तरम् – दौवारिकः संन्यासिनं कस्यचित् गुप्तचरं मन्यते ।
( 8 ) ‘न वयं तादृशा:’ इति कः वदति ?
उत्तरम् – ‘न वयं तादृशा:’ इति दौवारिकः वदति ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत-
( 1 ) सः त्वां विज्ञायं यथोचितं …….. । (करिष्यति, करिष्यतः, करिष्यन्ति )
( 2 ) अयं दौवारिकः …….. सुयोग्यः अस्ति । ( खलु, सर्वथा, अद्य)
( 3 ) क्षान्तः अयं ते ……… । (अपराधम्, अपराध:, अपराधौ)
( 4 ) किं कोऽपि ……… न प्रविशति। (रात्रिम्, रात्र्याः, रात्रौ )
( 5 ) मया ते  …….. कृता । (परीक्षणम्, परीक्षा, परीक्षाः )
उत्तरम् –
( 1 ) करिष्यति
( 2 ) सर्वथा
( 3 ) अपराधः
( 4 ) रात्रौ
( 5 ) परीक्षा

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) अपराध: – दोष:, आगः / तुषः
( 2 ) प्रभृति – आग: / आरभ्य
( 3 ) रात्रि : – रजनी, निशा / दामिनी
( 4 ) कन्दरः करटक: / गुहा, बिलम्
( 5 ) चरः – अपसर्पः / भटः
( 6 ) सम्प्रति – तदानीम् / अधुना
उत्तरम् –
( 1 ) अपराधः – दोष:, आग:
( 2 ) प्रभृति – आरभ्य
( 3 ) रात्रि : – रजनी, निशा
( 4 ) कन्दर:- गुहा, बिलम्
( 5 ) चर: – अपसर्पः
( 6 ) सम्प्रति – अधुना
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) एकदा – एकल / वारंवारम्
( 2 ) परिचितम् – पूर्वपरिचितम् / अपरिचितम्
( 3 ) आहूतः – वनाहूतः / अनाहूतः
( 4 ) स्वगतम् – प्रकाशम् / तमः
( 5 ) परिमितम् – प्रामाणिकता / अपरिमितम्
उत्तरम् –
( 1 एकदा × वारंवारम्
( 2 ) परिचितम् × अपरिचितम्
( 3 ) आहूतः × अनाहूतः
( 4 ) स्वगतम् × प्रकाशम्
( 5 ) परिमितम् × अपरिमितम्
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत- 
( 1 ) प्रभृति / दुर्ग: / सर्वथा
( 2 ) संन्यासी / वञ्चना / परिचयपत्रम्
( 3 ) स्त्रियः / पण्डितः / विरम
( 4 ) अध्यक्षः / सन्निधौ / सन्ध्या
( 5 ) महाराजः / बाला / तुम्बी
( 6 ) गुप्तचर: / ताम्रम् / तुला
( 7 ) वनम् / परिमिता / धनिकः
( 8 ) रसायनम् / कन्दरः / प्रभृति
उत्तरम् –
( 1 ) दुर्ग:
( 2 ) संन्यासी
( 3 ) पण्डितः
( 4 ) अध्यक्षः
( 5 ) महाराज :
( 6 ) गुप्तचर:
( 7 ) धनिक:
( 8 ) कन्दरः
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत –
( 1 ) तुम्बी / उत्कोचः / प्रभुः
( 2 ) परिमितम् / तुला / भाजन
( 3 ) वार्तालाप: / सुवर्णम् / सन्निधिः
( 4 ) वञ्चना / दीप: / बालः
( 5 ) नियुक्तः / परीक्षा / अलोलुपाः
( 6 ) बाला / परिचितम् / दौवारिक:
( 7 ) आर्य / सन्ध्या / श्रीमान्
उत्तरम् –
( 1 ) तुम्बी
( 2 ) तुला
( 3 ) सन्निधिः
( 4 ) वञ्चना
( 5 ) परीक्षा
( 6 ) बाला
( 7 ) सन्ध्या
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दौ चित्वा लिखत –
( 1 ) परिचयपत्रम् / वार्तालाप: / स्त्रियः
( 2 ) चर: / भाजनम् / कुतः
( 3 ) ताम्रम् / प्रामाणिकता / भवादृशः
( 4 ) प्रकाशः / पृष्ठम् / तुम्बी
(5 ) सन्ध्या / सुवर्णम् / दौवारिकः
उत्तरम् –
(1) परिचयपत्रम्
( 2 ) भाजनम्
( 3 ) ताम्रम्
( 4 ) पृष्ठम्
( 5 ) सुवर्णम्
प्र. 6. अधोदत्तेभ्यः रूपेभ्यः वर्तमानकालस्य रूपं चिनुत –
( 1 ) अशिक्षयत् / शिक्षयथः / शिक्षयानि
( 2 ) प्रयतताम् / प्रयतिष्ये / प्रतीक्षास्व
( 3 ) अर्हति / अर्हेत् / अर्हिष्यति
( 4 ) प्रणमामि / प्रणमन्तु / प्रणमेयुः
( 5 ) अभ्रमत् / भ्रमन्ति / भ्रमन्तु
( 6 ) प्रविशतु / प्रविशति / प्रविशे:
उत्तरम् –
( 1 ) शिक्षयथ:
( 2 ) प्रयतिष्ये
( 3 ) अर्हति
( 4 ) प्रणमामि
( 5 ) भ्रमन्ति
( 6 ) प्रविशति
प्र. 7. अधोदत्तेभ्यः रूपेभ्यः ह्यस्तनभूतकालस्य रूपं चिनुत –
( 1 ) भवतु / भवताम् / अभवत्
( 2 ) पश्येत् / अपश्यत् / पश्यामि
( 3 ) अयच्छताम / यच्छताम् / यच्छेयुः
उत्तरम् –
( 1 ) अभवत्
( 2 ) अपश्यत्
( 3 ) अयच्छताम्
प्र. 8. अधोदत्तेभ्यः रूपेभ्यः सामान्य भविष्यकालस्य रूपं चिनुत-
( 1 ) कथयन्तु / कथयिष्यामि / कथयन्ति
( 2 ) प्रयतिष्ये / प्रयततु / प्रयतते
( 3 ) भविष्यसि / भवेयुः / भवसि
( 4 ) ददासि / दास्यामि / ददातु
( 5 ) करोतु / करोषि / करिष्यति
( 6 ) आगमिष्यामि / आगते / आगच्छन्तु
( 7 ) दण्डयिष्यामि / दण्डयति / दण्डेत्
( 8 ) कथयेम / अकथयिष्यत् / कथयिष्ये
उत्तरम् –
( 1 ) कथयिष्यामि
( 2 ) प्रयतिष्ये
( 3 ) भविष्यसि
( 4 ) दास्यामि
( 5 ) करिष्यति
( 6 ) आगमिष्यामि
( 7 ) दण्डयिष्यामि
( 8 ) कथयिष्ये
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *