Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 11 वेदितव्यानि मित्राणि ।
Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 11 वेदितव्यानि मित्राणि ।
સ્વાધ્યાય
प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
( 1 ) कस्मात् मित्राणि रिपवः च जायन्ते ?
A. शास्त्रज्ञानात्
B. व्यवहारात्
C. दैवात्
D. बुद्धिबलात्
उत्तरम् – B. व्यवहारात्
( 2 ) प्रध्वस्ते कारणस्थाने सा प्रीतिः | – रिक्तस्थाने उचितं पदं किम् ?
A. विनिवर्तते
B. जायते
C. वर्ध
D. दृश्यते
उत्तरम् – A. विनिवर्तते
( 3 ) आत्मरक्षणतन्त्राणां पुरुषाणां किं न उपपद्यते ?
A. आपत्तिः
B. सुखम्
C. सम्पत्ति:
D. स्वार्थ:
उत्तरम् – A. आपत्तिः
( 4 ) शत्रुमित्रसम्बन्धे क: बलवत्तरः ?
A. स्वदोष:
B. स्वार्थ:
C. प्रियालाप:
D. लोक:
उत्तरम् – B. स्वार्थ:
( 5 ) मित्रं कदा शत्रुताम् एति ?
A. भाग्यक्षये
B. मृत्युका
C. कालविपर्यये
D. धनागमे
उत्तरम् – C. कालविपर्यये
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
(1 ) किंरूपाः सुहृदः शत्रवः च ?
उत्तरम् – सुहृदः शत्रुरूपाः शत्रवः च मित्ररूपाः भवन्ति ।
( 2 ) मित्राणि रिपवः च कथं जायन्ते ? ।
उत्तरम् – मित्राणि रिपवः च व्यवहारात् जायन्ते
( 3 ) जनः कस्मात् प्रियताम् एति ?
उत्तरम् – जनः कारणात् प्रियताम् एति ।
( 4 ) कीदृशानां पुरुषाणाम् आपदः न उपपद्यन्ते ?
उत्तरम् – आत्मरक्षणतन्त्राणाम् सुपरीक्षितकारिणाम् पुरुषाणाम् आपदः न उपपद्यन्ते ।
( 5 ) यः शत्रून् सम्यग् विजानाति तस्य किं भवति ?
उत्तरम् – यः शत्रून् सम्यग् विजानाति तस्य शास्त्रार्थकृतनिश्चया बुद्धिः दुर्बला अपि न चाल्यते ।
હેતુલક્ષી પ્રશ્નોત્તર
प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
( 1 ) शत्रुमित्रविषये किं कर्तव्यम् ?
उत्तरम् – शत्रुमित्रविषये शत्रवः विज्ञेया: मित्राणि च वेदितव्यानि कर्तव्यम् ।
( 2 ) व्यवहारात् के जायन्ते ?
उत्तरम् – मित्राणि रिपवः च व्यवहारात् जायन्ते ।
( 3 ) शत्रुः कंदा मित्रताम् एति ?
उत्तरम् – शत्रुः कालपर्यये मित्रताम् एति ।
( 4 ) कः कारणात् द्वेष्यः भवति ?
उत्तरम् – मित्रम् कारणात् द्वेष्यः भवति ।
( 5 ) कारणस्थाने प्रध्वस्ते का विनिवर्तते ?
उत्तरम् – कारणस्थाने प्रध्वस्ते प्रीतिः विनिवर्तते ।
( 6 ) कामक्रोधवशं गताः के न बुध्यन्ते ?
उत्तरम् – कामक्रोधवशं गता: मित्राणि शत्रवः च न बुध्यन्ते ।
( 7 ) अन्यः जनः कार्यार्थं केन प्रीयते ?
उत्तरम् – अन्यः जनः कार्यार्थं मन्त्रहोमजपै: प्रीयते । –
( 8 ) के बलीयसः शत्रून् सम्यग् विजानाति ?
उत्तरम् – दुर्बलाः बलीयसः शत्रून् सम्यग् विजानाति ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –
( 1 ) अस्मिन् लोके एतत् प्राज्ञसम्मतं …… । (पश्यति, दृश्यते, दृश्यन्ते)
( 2 ) ……. शत्रुरूपाः वर्तन्ते । (सुहृद्, सुहृद्भिः, सुहृदः)
( 3 ) स्वार्थो हि …….. भवति। (बलम्, बलीयसः, बलवत्तरः)
( 4 ) सः तस्य मित्रं तावत् भवति यावत् …….. न स्यात् । (विरुद्ध:, विपर्ययः, विपरितस्य )
( 5 ) तेषाम् …….. कृतनिश्चया बुद्धिः न चाल्यते । (परमार्थ, सेवार्थ, शास्त्रार्थ)
उत्तरम् –
( 1 ) दृश्यते
( 2 ) सुहृदः
( 3 ) बलवत्तर:
( 4 ) विपर्यय:
( 5 ) शास्त्रार्थ
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत-
( 1 ) शत्रु – रिपुः, अरिः / मित्र:
( 2 ) प्रियवाद:- कर्कशः / प्रियवचनम्
( 3 ) जातु – कदाचित् / कस्यचित्
( 4 ) व्यवहार : – वृत्तम् / गूढम्
( 5 ) हि – ननु, खलु / तु
( 6 ) लोक: – जनः / भवः
( 7 ) पीडा – विपर्ययः / आपद्
( 8 ) अपरः – अन्यः / विज्ञेय
उत्तरम् –
( 1 ) शत्रु – रिपुः, अरिः
( 2 ) प्रियवादः – प्रियवचनम्
( 3 ) जातु – कदाचित्
( 4 ) व्यवहार : – वृत्तम्
( 5 ) हि – ननु, खलु
( 6 ) लोकः – भवः
( 7 ) पीडा – आपद्
( 8 ) अपरः – अन्यः
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) मित्राणि – वेदितव्यानि / अरातय:, अरयः
( 2 ) जायन्ते – म्रियन्ते / हन्यन्ते
( 3 ) स्वार्थ: – निःस्वार्थः/ सस्वार्थः
( 4 ) विस्तरेण – दानेन / संक्षेपेण
( 5 ) प्रियः – अनृतम् / अप्रियः
( 6 ) सम्मत: – असम्मतः / सुसूक्ष्म
( 7 ) कारणम् – निमित्तम् / अकारणम्
उत्तरम् –
( 1 ) मित्राणि × अरातयः, अरयः
( 2 ) जायन्ते × म्रियन्ते
( 3 ) स्वार्थ: × नि:स्वार्थ :
( 4 ) विस्तरेण × संक्षेपेण
( 5 ) प्रियः × अप्रियः
( 6 ) सम्मत: × असम्मतः
( 7 ) कारणम् × अकारणम्
प्र. 3. अधोदत्तेभ्य: शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत –
( 1 ) विपर्ययः / कारणम् / आपदः
( 2 ) पीडा / लोकः / मित्रम्
( 3 ) शत्रुः / सूक्ष्मम् / सन्धिः
( 4 ) बुद्धिः / पुरुष / मित्रता
( 5 ) शास्त्रार्थः / प्रीति: / कार्यम्
उत्तरम् –
( 1 ) विपर्यय:
( 2 ) लोक:
( 3 ) शत्रु:
( 4 ) पुरुष:
( 5 ) शास्त्रार्थः
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत –
( 1 ) मित्रता / एतत् / तन्त्रम्
( 2 ) प्रीयते / प्रीतिः / रिपुः
( 3 ) स्वार्थः / पीडा / मित्रम्
( 4 ) शत्रुता / क्रोध: / दुर्बलम्
( 5 ) तस्य / द्वेष्यः / बुद्धिः
उत्तरम् –
( 1 ) मित्रता
( 2 ) प्रीति:
( 3 ) पीडा
( 4 ) शत्रुता
( 5 ) बुद्धिः
प्र. 5. सूचनानुसारं रूपाणि चित्वा लिखत –
(1) अधोदत्तेभ्यः रूपेभ्यः तृतीया एकवचनं चित्वा लिखत-
( 1 ) दानेन / दानाभ्याम् / दानैः
( 2 ) मित्रम् / मित्रेण / मित्रेभ्यः
( 3 ) प्रियवादाः / प्रियवादम् / प्रियवादेन
( 4 ) शत्रुणा / शत्रवे / शत्रुभ्य:
उत्तरम् –
( 1 ) दानेन
( 2 ) मित्रेण
( 3 ) प्रियवादेन
( 4 ) शत्रुणा
( 2 ) अधोदत्तेभ्यः रूपेभ्यः पञ्चमी एकवचनं चित्वा लिखत –
( 1 ) कारणात् / कारणाभ्याम् / कारणेभ्यः
( 2 ) कालपर्ययाय / कालपर्ययात् / कालपर्ययस्य
( 3 ) रिपुणा / रिपवः / रिपोः
उत्तरम् –
( 1 ) कारणात्
( 2 ) कालपर्ययात्
( 3 ) रिपोः
प्र. 7. सन्धिविच्छेदं कुरुत –
( 1 ) विज्ञेयाश्चापि
( 2 ) शत्रुरूपा हि
( 3 ) व्यवहाराच्च
( 4 ) सन्धितास्ते
( 5 ) यो यस्मिन्
उत्तरम् –
( 1 ) विज्ञेयाश्चापि = विज्ञेयाः + च + अपि
( 2 ) शत्रुरूपा हि = शत्रुरूपा: + हि
( 3 ) व्यवहाराच्च = व्यवहारात् + च
( 4 ) सन्धितास्ते = सन्धिताः + ते
( 5 ) यो यस्मिन् = यः + यस्मिन्
प्र. 8. सन्धिं योजयत-
( 1 ) स्यात् + विपर्ययः
( 2 ) मित्रताम् + एति
( 3 ) विस्तरेण + अपि
( 4 ) प्रीतिः + आसीत् + न
( 5 ) आपदः + न + उपपद्यन्ते
उत्तरम् –
( 1 ) स्यात् + विपर्ययः = स्याद् विपर्ययः
( 2 ) मित्रताम् + एति = मित्रतामेति
( 3 ) विस्तरेण + अपि = विस्तरेणापि
( 4 ) प्रीति: + आसीत् + न = प्रीतिरासीन्न
( 5 ) आपदः + न + उपपद्यन्ते = आपदो नोपपद्यन्ते
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here