Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 12 सुभाषित-सप्तकम्
Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 12 सुभाषित-सप्तकम्
સ્વાધ્યાય
1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
( 1 ) पुंसां श्रेयसी का?
A. संनिधिः
B. संहतिः
C. संगति :
D. संमति:
उत्तरम् – B. संहतिः
( 2 ) न ह्येकपक्षो ……. प्रयाति ।
A. रथ:
B. अश्व:
C. विहग :
D. मत्स्य:
उत्तरम् – C. विहग :
( 3 ) मेघसमं किं न अस्ति ?
A. तोयम्
B. बलम्
C. तेज:
D. धान्यम्
उत्तरम् – A. तोयम्
( 4 ) कुलसद्मनि कः दीपः ?
A. सत्पुत्र:
B. शिक्षितपुत्रः
C. आत्मजः
D. शूरपुत्र:
उत्तरम् – A. सत्पुत्र:
( 5 ) केषां नराणां कृते किमपि असाध्यं नास्ति ?
A. साहसिकानाम्
B. नास्तिकानाम्
C. सोत्साहानाम्
D. धनिकानाम
उत्तरम् – C. सोत्साहानाम्
( 6 ) ‘विहग : ‘ शब्दस्य पर्यायशब्दः कः ?
A. तृषा
B. तथाऽपि
C. खगः
D. एकपक्षो
उत्तरम् – C. खगः
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) कानि पञ्च शनैः शनैः भवन्ति ?
उत्तरम् – पन्थाः, कन्था, पर्वतलङ्घनम्, विद्या, वित्तम् च एतानि पञ्च शनैः शनैः भवन्ति । –
( 2 ) कीदृशाः तण्डुलाः कदापि न प्ररोहन्ति ?
उत्तरम् – तुषैः परिभ्रष्टाः तण्डुलाः कदापि न प्ररोहन्ति ।
( 3 ) खन्यमाना भूमिः किं ददाति ?
उत्तरम् – खन्यमाना भूमिः तोयं ददाति ।
( 4 ) पात्रं कः नैव तापयति ?
उत्तरम् – सत्पुत्ररूप: दीपः पात्रं नैव तापयति ।
હેતુલક્ષી પ્રશ્નોત્તર
प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
( 1 ) कानि पञ्च अक्षयो निधिः सन्ति ?
उत्तरम् – शीलं, शौर्यम्, अनालस्यं, पाण्डित्यं, मित्रसङ्ग्रहः च एतानि पञ्च अक्षयो निधिः सन्ति ।
( 2 ) विगुणेषु बन्धुषु जनानां का श्रेयसी भवति ?
उत्तरम् – विगुणेषु बन्धुषु जनानां संहतिः श्रेयसी भवति ।
( 3 ) काष्ठात् किं जायते ?
उत्तरम् – काष्ठात् अग्निः जायते ।
( 4 ) आत्मसमं किं न अस्ति ?
उत्तरम् – आत्मसमं बलं न अस्ति ।
( 5 ) धान्यसमं प्रियं किं नास्ति ?
उत्तरम् – धान्यसमं प्रियं किमपि नास्ति ।
( 6 ) संहतिः पुंसां का भवन्ति ?
उत्तरम् – संहतिः पुंसां श्रेयसी भवन्ति ।
( 7 ) चक्षुः समं किं नास्ति ?
उत्तरम् – चक्षुः समं तेजः नास्ति ।
( 8 ) कैः रहिताः तण्डुलाः न प्ररोहन्ति ?
उत्तरम् – तुषैः रहिताः तण्डुलाः न प्ररोहन्ति।
( 9 ) कीदृशाः सर्वयत्नाः फलन्ति ?
उत्तरम् – मार्गारब्धाः सर्वयत्नाः फलन्ति।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –
( 1 ) एतानि पञ्च अक्षयः ……. । (निधयः, निधिः, निधिम्)
( 2 ) पुंसाम् …….. श्रेयसी भवति । (संहतिः, संहत्याम्, संहत्या)
( 3 ) चक्षुः समं …….. नास्ति। (तेजम्, तेजाय, तेज:)
( 4 ) यः …….. विदधाति स विद्वान् अस्ति । ( एषः, एतम्, एतानि )
( 5 ) काष्ठात् मथ्यमानात् …….. जायते। (अग्निम्, अग्निः, अग्नये )
( 6 ) मार्गारब्धाः सर्वयत्नाः ………. । ( फलति, फलतः, फलन्ति)
( 7 ) सत्पुत्र एष ……. कोऽपि दीपः । (कुलसद्मम्, कुलसद्मे, कुलसद्मनि )
उत्तरम् –
( 1 ) निधि :
( 2 ) संहति :
( 3 ) तेज:
( 4 ) एतानि
( 5 ) अग्निः
( 6 ) फलन्ति
( 7 ) कुलसद्मनि
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) पन्थाः – कन्था / मार्ग:
( 2 ) शनै: – त्वरया / मन्दम्
( 3 ) निधिः – निधानम् / अवधानम्
( 4 ) तोयम् – ताम्रम् / सलिलम्
( 5 ) चक्षुः – अक्षि / अन्ध
( 6 ) पर्वत : – गिरिः, शैलः / पावकः
उत्तरम् –
( 1 ) पन्थाः – मार्ग:
( 2 ) शनै: – मन्दम्
( 3 ) निधि: – निधानम्
( 4 ) तोयम् – सलिलम्
( 5 ) चक्षुः – अक्षि
( 6 ) पर्वत : – गिरिः, शैल:
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां लिखत विकल्पाभ्यां चित्वा लिखत –
( 1 ) शनै: – त्वरया / पुनः
( 2 ) आलस्यम् – शौर्यम् / अनालस्यम् –
( 3 ) सुशील : – दुःशीलः / सुग्रीवः
( 4 ) सोत्साह: – निरुत्साहः / ऋजुता
( 5 ) सत्पुत्र: – सुपुत्रः / कुपुत्रः
उत्तरम् –
( 1 ) शनैः × त्वरया
( 2 ) आलस्यम् × अनालस्यम्
( 3 ) सुशील : × दुःशीलः
( 4 ) सोत्साहः × निरुत्साह:
( 5 ) सत्पुत्रः × कुपुत्र:
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत-
( 1 ) स्नेहः / अक्षयम् / कन्था
( 2 ) संहतिः / पन्थाः / शीलम्
( 3 ) धान्यम् / सुशीलता / निधि:
( 4 ) भूमि: / विद्या / मेघ:
( 5 ) बन्धुः / प्रियम् / द्रव्य
( 6 ) बलम् / नरः / सद्मनि
उत्तरम् –
( 1 ) स्नेह :
( 2 ) पन्थाः
( 3 ) निधि:
( 4 ) मेघ:
( 5 ) बन्धु:
( 6 ) नरः
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत-
( 1 ) बलम् / विद्वान् / कन्था
( 2 ) विहग : / संहतिः / निधिः
( 3 ) सुशीलता / मलम् / पन्थाः
( 4 ) भूमि: / अक्षयम् / स्नेहः
( 5 ) वित्तम् / दीप: / विद्या
उत्तरम् –
( 1 ) कन्था
( 2 ) संहतिः
( 3 ) सुशीलता
( 4 ) भूमिः
( 5 ) विद्या
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दौ चित्वा लिखत –
( 1 ) शीलम् / पुंसाम् / परिभ्रष्टाः
( 2 ) विहगः / तोयम् / चक्षुः
( 3 ) मथ्यमाना / शौर्यम् / बन्धुः
( 4 ) एकपक्ष: / तेजः / धान्यम्
( 5 ) बलम् / यत्नः / भूमि:
उत्तरम् –
( 1 ) शीलम्
( 2 ) तोयम्
( 3 ) शौर्यम्
( 4 ) धान्यम्
( 5 ) बलम्
प्र. 6. सन्धिविच्छेदं कुरुत –
( 1 ) पञ्चैतानि
( 2 ) विगुणेष्वपि
( 3 ) तुषैरपि
( 4 ) शनैर्वित्तं
( 5 ) ह्येकपक्ष :
( 6 ) नैव
( 7 ) भूमिस्तोयं
उत्तरम् –
( 1 ) पञ्चैतानि = पञ्च + एतानि
( 2 ) विगुणेष्वपि = विगुणेषु + अपि
( 3 ) तुषैरपि = तुषैः + अपि
( 4 ) शनैर्वित्तं = शनै: + वित्तम्
( 5 ) ह्येकपक्षः = हि + एकपक्ष:
( 6 ) नैव = न + एव
(7) भूमिस्तोयं = भूमिः + तोयम्
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here