Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 16 अजेयः स भविष्यति ।
Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 16 अजेयः स भविष्यति ।
સ્વાધ્યાય
प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
( 1 ) सिंहात् कति लक्षणानि शिक्षेत ?
A. एकं लक्षणम्
B. लक्षणे
C. त्रीणि लक्षणानि
D. बहूनि लक्षणानि
उत्तरम् – A. एकं लक्षणम्
( 2 ) ‘प्रभूतम्’ शब्दस्य विरुद्धार्थकः कः शब्दः ?
A. शीतम्
B. अल्पम्
C. उष्णम्
D. विभूतम्
उत्तरम् – B. अल्पम्
( 3 ) गर्दभः अविश्रामं किं वहति ?
A. गुणम्
B. भारम्
C. भागम्
D. अन्नम्
उत्तरम् – B. भारम्
( 4 ) ‘काकः’ इति शब्दस्य कः पर्यायः ?
A. रासभ:
B. कोकिलः
C. वायस:
D. केसरी
उत्तरम् – C. वायस:
प्र. 2. उदाहरणानुसारं शब्दरूपाणां परिचयं कारयत-

હેતુલક્ષી પ્રશ્નોત્તર
प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) शुनः कति लक्षणानि शिक्षेत ?
उत्तरम् – शुनः षट् लक्षणानि शिक्षेत ।
( 2 ) वायसात् कति लक्षणानि शिक्षेत ?
उत्तरम् – वायसात् पञ्च लक्षणानि शिक्षेत ।
( 3 ) सर्वेन्द्रियाणि कः संयच्छति ?
उत्तरम् – सर्वेन्द्रियाणि बकः संयच्छति।
( 4 ) प्रभुभक्तः कः वर्तते ?
उत्तरम् – कुक्कुरः प्रभुभक्तः वर्तते ।
( 5 ) गूढगार्हस्थ्यं कस्य विद्यते ?
उत्तरम् – काकस्य गूढगार्हस्थ्यं विद्यते ।
( 6 ) आपद्गतां स्त्रियं कः रक्षेत् ?
उत्तरम् – कुक्कुट: आपद्गतां स्त्रियं रक्षेत् ।
( 7 ) गर्दभात् कति लक्षणानि शिक्षेत ?
उत्तरम् – गर्दभात् त्रीणि लक्षणानि शिक्षेत ।
( 8 ) कः अविश्रामेण विना भारं वहति ?
उत्तरम् – गर्दभः अविश्रामेण विना भारं वहति ।
( 9 ) बकात् कति लक्षणं शिक्षेत ?
उत्तरम् – बकात् एकं लक्षणं शिक्षेत ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –
( 1 ) यः नरः प्रभूतमल्पकार्यं कर्तुम् इच्छति तेन ……. तत्कुर्यात्। (अल्पारम्भेन, सर्वारम्भेण, शिक्षारम्भेन)
( 2 ) सर्वेन्द्रियाणि …… बकवत् पतितो जनः। ( आरभ्य, मुक्त्वा, संयम्य)
( 3 ) गर्दभात् …….. लक्षणानि शिक्षेत । (एकम्, पञ्च, त्रीणि)
(4) स : ………. सह भोजनं करोति। (बन्धून्, बन्धुभिः, वन्धूनाम्)
(5) स …….. भविष्यति। (अमरः, पटुः, अजेयः)
उत्तरम् –
( 1 ) सर्वारम्भेण
( 2 ) संयम्य
( 3 ) त्रीणि
( 4 ) बन्धुभि:
( 5 ) अजेय:
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) सिंह: – करिभः / मृगेन्द्र:
( 2 ) श्वा – सारमेयः / श्वः
( 3 ) गर्दभः – गजः / खरः
( 4 ) वायसः – ध्वाङ्क्षः / एकपक्षः
( 5 ) कुक्कुट :- शुनकः / ताम्रचूडः
( 6 ) प्रभूतम् – बहु, अतीव / अल्पम्
उत्तरम् –
( 1 ) सिंह: – मृगेन्द्रः
( 2 ) श्वा – सारमेयः
( 3 ) गर्दभः – खरः
( 4 ) वायसः – ध्वाङ्क्ष क्षः
( 5 ) कुक्कुट :- ताम्रचूड :
( 6 ) प्रभूतम् – बहु, अतीव
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) आरम्भ: – संतुष्टः / अनारम्भः
( 2 ) पतित: – उत्थितः / सुप्तः
( 3 ) शीघ्रम् – सविलम्बम् / सविनयम्
( 4 ) अनालस्यम् – उद्यम्य / आलस्यम्
उत्तरम् –
( 1 ) आरम्भ: × अनारम्भः
( 2 ) पतितः × उत्थितः
( 3 ) शीघ्रम् × सविलम्बम्
( 4 ) अनालस्यम् × आलस्यम्
प्र. 3. अधोदत्तेभ्यः रूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत-
( 1 ) बन्धुः / स्त्री / अल्पम्
( 2 ) चातुर्यम् / आपद् / गर्दभः
( 3 ) प्रभूतम् / वनानि / सुनिद्र:
( 4 ) शीतम् / कुक्कुट : / त्रीणि
( 5 ) युद्धम् / शिक्षा / मानवः
( 6 ) अजेयः / भारम् / गार्हस्थ्यम्
( 7 ) उष्णम् / शूरः / भोजनम्
उत्तरम् –
( 1 ) बन्धु:
( 2 ) गर्दभ:
( 3 ) सुनिद्र:
( 4 ) कुक्कुट :
( 5 ) मानव:
( 6 ) अजेयः
( 7 ) शूरः
प्र. 4. अधोदत्तेभ्यः शब्देभ्यः नपुंसकलिङ्गशब्दौ चित्वा लिखत –
( 1 ) वायसः / अप्रमादम् / प्रमा
( 2 ) शीतम् / बकः / सिंही:
( 3 ) सिंहः / युद्धम् / लक्षणा
( 4 ) भोजनम् / अजेयः / गता
( 5 ) उष्णम् / कुक्कुट : / श्वा
उत्तरम् –
( 1 ) अप्रमादम्
( 2 ) शीतम्
( 3 ) युद्धम्
( 4 ) भोजनम्
( 5 ) उष्णम्
प्र. 5. सूचनानुसारं रूपाणि चित्वा लिखत- –
( 1 ) अधोदत्तेभ्यः रूपेभ्यः द्वितीया एकवचनं चिनुत –
( 1 ) सङ्ग्रहम् / सङ्ग्रहे / सङ्ग्रहणे
( 2 ) भारे / भारस्य / भारम्
( 3 ) कार्यम् / कार्ये / कार्याणि
( 4 ) अविश्रामाय / अविश्रामं / अविश्रामात्
( 5 ) युद्धम् / युद्धे / युद्धेन
( 6 ) नित्यं / नित्ये / नित्यानि
( 7 ) भोजनाय / भोजेन / भोजनम्
उत्तरम् –
( 1 ) सङ्ग्रहम्
( 2 ) भारम्
( 3 ) कार्यम्
( 4 ) अविश्रामम्
( 5 ) युद्धम्
( 6 ) नित्यम्
( 7 ) भोजनम्
( 2 ) अधोदत्तेभ्यः रूपेभ्यः पञ्चमी एकवचनं चिनुत –
( 1 ) सिंहेन / सिंहयोः / सिंहात्
( 2 ) बकात् / बकाभ्याम् / बकेभ्यः
( 3 ) गर्दभात् / गर्दभाय / गर्दभे
( 4 ) वायसाः / वायसम् / वायसात्
( 5 ) कुक्कुटम् / कुक्कुटात् / कुक्कुटेभ्यः
उत्तरम् –
( 1 ) सिंहात्
( 2 ) बकात्
( 3 ) गर्दभात्
( 4 ) वायसात्
( 5 ) कुक्कुटात्
प्र. 6. सन्धिं योजयत-
( 1 ) कुक्कुटात् + अपि
( 2 ) कर्तुम् + इच्छति
( 3 ) पतितः + जनः
( 4 ) शूरः + च
( 5 ) च + आलयसङ्ग्रहम्
उत्तरम् –
( 1 ) कुक्कुटात् + अपि = कुक्कुटादपि
( 2 ) कर्तुम् + इच्छति = कर्तुमिच्छति
( 3 ) पतितः + जनः = पतितो जनः
( 4 ) शूरः + च = शूरश्च
( 5 ) च + आलयसङ्ग्रहम् = चालयसङ्ग्रहम्
प्र. 7. सन्धिविच्छेदं कुरुत –
( 1 ) प्रभुभक्तश्च
( 2 ) प्रातरुत्थानम्
( 3 ) बकादेकम्
( 4 ) स्त्रियमापद्गताम्
( 5 ) शिक्षेश्च
उत्तरम् –
( 1 ) प्रभुभक्तश्च = प्रभुभक्तः + च
( 2 ) प्रातरुत्थानम् = प्रातः + उत्थानम्
( 3 ) बकादेकम् = बकात् + एकम्
( 4 ) स्त्रियमापद्गताम् = स्त्रियम् + आपद्गताम्
( 5 ) शिक्षेश्च = शिक्षेत् + च
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here