Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 17 आचार्य: चरकः
Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 17 आचार्य: चरकः
સ્વાધ્યાય
प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
( 1 ) चरकसंहितायाः प्रकरणेषु कति अध्यायाः सन्ति ?
A. 120
B. 122
C. 100
D. 210
उत्तरम् – A. 120
( 2 ) हिताहारविहारसेवी नरः कीदृशो भवति ?
A. अरोगी
B. विद्वान्
C. आप्तोपसेवी
D. बलवान्
उत्तरम् – A. अरोगी
( 3 ) ‘उचित’ इति शब्दस्य विरुद्धार्थः कः ?
A. निश्चित:
B. अरुचि:
C. अवोचत्
D. अनुचित:
उत्तरम् – D. अनुचित:
( 4 ) ‘रोगरहित:’ इति शब्दस्य समासप्रकारं लिखत ।
A. षष्ठी तत्पुरुष
B. द्वितीया तत्पुरुष
C. तृतीया तत्पुरुष
D. पञ्चमी तत्पुरुष
उत्तरम् – C. तृतीया तत्पुरुष
( 5 ) ‘कुत्रापि’ इति शब्दस्य योग्य सन्धिविच्छेदं दर्शयत ।
A. कुत्रा + अपि
B. कुत्र + अपि
C. कु + तत्र + अपि
D. कु + त्रापिपि
उत्तरम् – B. कुत्र + अपि
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
( 1 ) आचार्यचरकस्य कः ग्रन्थः सुप्रसिद्धः वर्तते ?
उत्तरम् –‘चरकसंहिता’ नाम आचार्यचरकस्य ग्रन्थः सुप्रसिद्धः वर्तते ।
( 2 ) चरकस्य ग्रन्थे कस्य व्याख्यानं वर्तते ?
उत्तरम् – चरकस्य ग्रन्थे सहस्रद्वयम् औषधयोगानां विस्तृतं व्याख्यानं वर्तते ।
( 3 ) औषधस्य आवश्यकता कदा भवति ?
उत्तरम् – यदा रोगः शरीरे प्रविशति, तदा औषधस्य आवश्यकता भवति ।
( 4 ) स्वास्थ्ये कस्य प्रभावो भवति ?
उत्तरम् – स्वास्थ्ये व्यवहारस्य प्रभावो भवति ।
હેતુલક્ષી પ્રશ્નોત્તર
प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
( 1 ) निखिलमपि आयुर्वेदसाहित्यं कस्य उच्छिष्टम् अस्ति ?
उत्तरम् – निखिलमपि आयुर्वेदसाहित्यम् आचार्यचरकस्य उच्छिष्टम् अस्ति ।
( 2 ) आचार्यचरकस्य ग्रन्थे कति औषधयोगानां व्याख्यानम् अस्ति ?
उत्तरम् – आचार्यचरकस्य ग्रन्थे सहस्रद्वयम् औषधयोगानां व्याख्यानम् अस्ति ।
( 3 ) चरकसंहितायां कति प्रकरणानि सन्ति ?
उत्तरम् – चरकसंहितायां अष्टौ प्रकरणानि सन्ति ।
( 4 ) भारते औषधविज्ञानस्य प्रवर्तकः कः आसीत् ?
उत्तरम् – भारते औषधविज्ञानस्य प्रवर्तकः आचार्यः चरकः आसीत् ।
( 5 ) स्वास्थ्ये कस्य प्रभावः भवति इत्येषः चरकाचार्यस्य उपदेश: ?
उत्तरम् – स्वास्थ्ये व्यवहारस्य प्रभावः भवति इत्येषः चरकाचार्यस्य उपदेशः ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –
( 1 ) आयुर्वेदस्य ……. ग्रन्थेषु अस्य गणना भवति । (विश्वविख्यातान्, विश्वविख्यातेषु, विश्वविख्यातैः)
( 2 ) ……… अपि आयुर्वेदसाहित्यम् आचार्यस्य चरकस्य उच्छिष्टमस्ति । ( निखिलम्, निखिलेन, निखिलस्य )
( 3 ) ……… यत् नास्ति, तत् कुत्रापि नास्ति । (चरकसंहितया, चरकसंहिता, चरकसंहितायाम् )
( 4 ) यः नरः दानं करोति, व्यवहारे समत्वं क्षमाभावं च ……… | ( आचरति, आचरतः, आचरन्ति)
( 5 ) चरकसंहितायां ……… श्लोकाः सन्ति । ( दशसहस्रं, द्वादशसहस्रं सहस्रद्वयम् )
उत्तरम् –
( 1 ) विश्वविख्यातेषु
( 2 ) निखिलम्
( 3 ) चरकसंहितायाम्
( 4 ) आचरति
( 5 ) द्वादशसहस्रम्
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) वैद्य :- चिकित्सकः/ अभिनियन्ता
( 2 ) उपदेश : – प्रवर्तक : / बोधः, निर्देश:
( 3 ) नितराम् – नितान्तम् / कृतान्तम्
( 4 ) इन्द्रियम् – गो / दोहनम्
उत्तरम् –
( 1 ) वैद्यः – चिकित्सकः
( 2 ) उपदेश: – बोधः, निर्देश:
( 3 ) नितराम् – नितान्तम्
( 4 ) इन्द्रियम् – गो
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) विस्तृतम् – संक्षिप्तम् / अल्पम्
( 2 ) निखिलम् – समत्वम् / खिलम्
( 3 ) उच्छिष्टम् – अनुच्छिष्टम् / अवशिष्टम्
( 4 ) दाता – अदाता / आदाय
( 5 ) अरोगी – रुग्णः, रोगग्रस्तः / आतुरः
( 6 ) इह – अन्यत्र / सर्वत्र
( 7 ) उचित : – सूचित: / अनुचितः
उत्तरम् –
( 1 ) विस्तृतम् × संक्षिप्तम्
( 2 ) निखिलम् × खिलम्
( 3 ) उच्छिष्टम् × अनुच्छिष्टम्
( 4 ) दाता × अदाता
( 5 ) अरोगी × रुग्णः, रोगग्रस्तः
( 6 ) इह × अन्यत्र
( 7 ) उचित: × अनुचितः
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत-
( 1 ) ख्रिस्त: / शताब्दी / उदरम्
( 2 ) निवारकम् / प्रवर्तकः / प्रविष्टम्
( 3 ) ग्रन्थः / शारीरम् / सिद्धिः
( 4 ) समीक्षा / ज्वरः / तदानीन्तनम्
( 5 ) उक्तिः / चरकः / निखिलम्
उत्तरम् –
( 1 ) ख्रिस्त:
( 2 ) प्रवर्तकः
( 3 ) ग्रन्थ :
( 4 ) ज्वरः
( 5 ) चरकः
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दौ चित्वा लिखत-
( 1 ) विनाशकम् / ग्रन्थम् / अतिसारः
( 2 ) रक्तपित्तः / उदरम् / विदुषी
( 3 ) उन्मादः / निवारकम् / प्राचीना
( 4 ) औषधं / औषधयोगः / सेवनः
( 5 ) निदानम् / अध्यायः / उपदेशः
उत्तरम् –
( 1 ) विनाशकम्
( 2 ) उदरम्
( 3 ) निवारकम्
( 4 ) औषधम्
( 5 ) निदानम्
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत –
( 1 ) स्थानम् / पण्डिताः / संहिता
( 2 ) सिद्धिः / अष्टम् / नृपतिः
( 3 ) उन्मादः / प्रथमशताब्दी / तादृशम्
( 4 ) क्षमा / प्रवर्तकः / उच्छिष्टम्
( 5 ) व्यवहारः / आप्तजनः / सेवा
उत्तरम् –
( 1 ) संहिता
( 2 ) सिद्धि:
( 3 ) प्रथमशताब्दी
( 4 ) क्षमा
( 5 ) सेवा
प्र. 6. सन्धिं योजयत –
( 1 ) अयम् + एव + आचार्य:
( 2 ) यत् + इह + अस्ति
( 3 ) विषयेषु + असक्तः
( 4 ) भवति + अरोगी
( 5 ) तस्य + इदम् + उत्तरम्
( 6 ) करणीयः + एव
( 7 ) कुत्र + अपि
उत्तरम् –
( 1 ) अयम् + एव + आचार्यः = अयमेवाचार्यः
( 2 ) यत् + इह + अस्ति = यदिहास्ति
( 3 ) विषयेषु + असक्तः = विषयेष्वसक्तः
( 4 ) भवति + अरोगी = भवत्यरोगी
( 5 ) तस्य + इदम् + उत्तरम् = तस्येदमुत्तरम्
( 6 ) करणीयः + एव = करणीय एव
( 7 ) कुत्र + अपि = कुत्रापि
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here