Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 19 विनोदपद्यानि

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 19 विनोदपद्यानि

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत –
( 1 ) कंसं कः जघान ?
A. कृष्ण:
B. भीम:
C. बलरामः
D. उग्रसेन:
उत्तरम् – A. कृष्ण:
( 2 ) केन कथितं पुत्र लेखं लिख इति ?
A. कृष्णेन
B. मित्रेण
C. तातेन
D. स्वयमेव
उत्तरम् – C. तातेन
( 3 ) राजा कः अभूत् गुणोत्तम: ? 
A. युधिष्ठिरः
B. राम:
C. कृष्ण:
D. विभीषणः
उत्तरम् – B. राम:
( 4 ) व्रजन्ति पद्मानि कदा विकासम् ?
A. सूर्योदये
B. प्रात:काले
C. प्रभाते
D. मध्याहने
उत्तरम् – A. सूर्योदये
( 5 ) एकः केन भक्षित: ?
A. सिंहेन
B. व्याघ्रेण
C. रोगेण
D. ध्वनिना
उत्तरम् – B. व्याघ्रेण
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) पुत्रेण कस्य आज्ञा न लोपिता ?
उत्तरम् – पुत्रेण पितु: आज्ञा न लोपिता ।
( 2 ) चक्रवाकी कदा विरहातुरा भवति ?
उत्तरम् – चक्रवाकी नित्यं रात्रौ विरहातुरा भवति ।
( 3 ) गते भर्तरि प्रिया किं करोति ?
उत्तरम् – गते भर्तरि प्रिया रोदिति ।
( 4 ) नकारत्रयसंयुक्तस्य नन्दनस्य का नास्ति ?
उत्तरम् – नकारत्रयसंयुक्तस्य नन्दनस्य दानशक्तिः नास्ति ।
( 5 ) विद्वद्भिः का सदा वन्द्या ?
उत्तरम् – विद्वद्भिः विद्या सदा वन्द्या ।
( 6 ) शीतं कं न बाधते ?
उत्तरम् – शीतं कम्बलवन्तं न बाधते ।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
( 1 ) के दारपोषणरताः भवन्ति ?
उत्तरम् – कृषकाः दारपोषणरताः भवन्ति ।
( 2 ) तातः पुत्रं किं लिखितुं कथयति ?
उत्तरम् – तातः पुत्रं लेखं लिखितुं कथयति ।
( 3 ) आद्य, मध्य अन्तिमैः युक्तः कः भवति ?
उत्तरम् – आद्य, मध्य अन्तिमैः युक्तः ‘चतुर: ‘ भवति ।
( 4 ) का शीतलवाहिनी अस्ति ?
उत्तरम् – गङ्गा शीतलवाहिनी अस्ति ।
( 5 ) सीमन्तिनीषु का शान्ता अस्ति ?
उत्तरम् – सीमन्तिनीषु सीता शान्ता अस्ति ।
( 6 ) कस्य खलु दानशक्तिः नास्ति ?
उत्तरम् – नन्दनस्य खलु दानशक्तिः नास्ति ।
( 7 ) सरयूतः का पुनरायाता ?
उत्तरम् – सरयूतः विंशतिः स्त्रियः पुनरायाता ।
( 8 ) कौ लोकनाथौ स्तः ?
उत्तरम् – राजेन्द्रः भिक्षुकः च लोकनाथौ स्तः ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत-
( 1 ) ……… दारपोषणरताः सन्ति। (किम्, कः, के)
( 2 ) …….. कथितम्। ( तातः, तातेन, तातस्य )
( 3 ) पद्मानि सूर्योदये विकास …….. । ( व्रजति, व्रजतः, व्रजन्ति)
( 4 ) …….. खलु दानशक्तिः नास्ति । ( नन्दनम्, नन्दनस्य, नन्दनेन)
( 5 ) विंशतिः स्त्रियः स्नानार्थं …… गताः । (गङ्गाम्, कावेरीम्, सरयुम्)
( 6 ) प्रथमं …….. अहं तुरः अस्मि । (विना, हित्वा, गत्वा)
उत्तरम् –
( 1 ) के
( 2 ) तातेन
( 3 ) व्रजन्ति
( 4 ) नन्दनस्य
( 5 ) सरयुम्
( 6 ) हित्वा

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) तात: – तेन / जनक:
( 2 ) गङ्गा – भागीरथी / जानकी
( 3 ) रोदिति – रोहति / आक्रन्दति
( 4 ) ना – पुरुष : / नारी
( 5 ) हित्वा – आदाय / त्यक्त्वा
( 6 ) व्याघ्र: – शार्दूलः / चित्रक:
उत्तरम् –
( 1 ) तात: – जनक:
( 2 ) गङ्गा – भागीरथी
( 3 ) रोदिति – आक्रन्दति
( 4 ) ना – पुरुषः
( 5 ) हित्वा त्यक्त्वा
( 6 ) व्याघ्रः – शार्दूलः
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) शीतल : – शीतम् / उष्ण :
( 2 ) बलवन्तम् – निर्बलम् / सशक्तम्
( 3 ) गुणोत्तमः – गुण श्रेष्ठः / गुणहीनः
( 4 ) आयाता – याता / निर्याता
उत्तरम् –
( 1 ) शीतलः × उष्णः
( 2 ) बलवन्तम् × निर्बलम्
( 3 ) गुणोत्तम: × गुणहीन:
( 4 ) आयाता × याता
प्र. 3. अधोदत्तेभ्य: शब्दरूपेभ्यः पुंल्लिङ्गशब्द चित्वा लिखत-
(1) गङ्गा / शीतम् / केदार:
( 2 ) आज्ञा / लेख: / विकासम्
( 3 ) कृष्णः / विद्या / उक्तम्
( 4 ) पिता / सीमन्तिनी / शान्ता
( 5 ) चक्रवाकी / बहुव्रीहिः / पद्मम्
( 6 ) नित्यम् / प्रिया / नन्दनः
( 7 ) दकारः / सरयु / सीता
उत्तरम् –
( 1 ) केदार :
( 2 ) लेख :
( 3 ) कृष्ण:
( 4 ) पिता
( 5 ) बहुव्रीहि:
( 6 ) नन्दन:
( 7 ) दकारः
प्र. 4. अधोदत्तेभ्य: शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत-
( 1 ) भर्ता / गङ्गा / लेखम्
( 2 ) पद्मानि / सीमन्तिनी / शीतम्
( 3 ) चक्रवाकी / मृगः / कथितम्
( 4 ) प्रिया / व्याघ्रः / ना
( 5 ) सरयु / गुणोत्तमः / चतुरः
( 6 ) राजेन्द्रः / प्रथमम् / दानशक्ति :
उत्तरम् –
( 1 ) गङ्गा
( 2 ) सीमन्तिनी
( 3 ) चक्रवाकी
( 4 ) प्रिया
( 5 ) सरयु
( 6 ) दानशक्ति :
प्र. 5. अधोदत्तेभ्य: शब्दरूपेभ्यः द्वितीया एकवचनं चिनुत-
( 1 ) कंसम् / कंसेन / कंसे
( 2 ) लेख: / लेखौ / लेखम्
( 3 ) सरयुम् / सरयू / सरयूनाम्
( 4 ) रामम् / रामे / रामेण
उत्तरम् –
( 1 ) कंसम्
( 2 ) लेखम्
( 3 ) सरयुम्
( 4 ) रामम्
प्र. 6. सन्धिविच्छेदं कुरुत –
( 1 ) पितुराज्ञा
( 2 ) कोऽभूत्
( 3 ) चात्रैवोक्तं
( 4 ) तुरोऽहं
( 5 ) बहुव्रीहिरहं
उत्तरम् –
( 1 ) पितुराज्ञा = पितुः + आज्ञा
( 2 ) कोऽभूत = कः + अभूत्
( 3 ) चात्रैवोक्तं = च + अत्र + एव + उक्तम्
( 4 ) तुरोऽहं = तुरः + अहम्
( 5 ) बहुव्रीहिरहं = बहुव्रीहिः + अहम्
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *