Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 20 संस्कृतभाषायाः वैशिष्ट्यम्

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 20 संस्कृतभाषायाः वैशिष्ट्यम्

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
( 1 ) संस्कृतभाषायां लक्षश्लोकपरिमितः ग्रन्थः कः ?
A. महाभारतम्
B. रामायणम्
C. दशकुमारचरितम्
D. विष्णुपुराणम्
उत्तरम् – A. महाभारतम्
( 2 ) संसारस्य प्राचीनतमः ग्रन्थः …… वर्तते ।
A. रामायणम्
B. भागवतपुराणम्
C. ऋग्वेदः
D. यजुर्वेदः
उत्तरम् – C. ऋग्वेदः
( 3 ) मुखतः उच्चारणकाले कस्य स्वर – वर्णस्य प्रादुर्भावः प्रथमं भवति ?
A. एकारस्य
B. उकारस्य
C. ईकारस्य
D. अकारस्य .
उत्तरम् – D. अकारस्य .
( 4 ) संस्कृतस्य वर्णमालायां वर्णानां क्रमः कस्य आधारेण निर्धारितः अस्ति ?
A. व्यञ्जनस्य
B. स्वरस्य
C. उच्चारणतन्त्रस्य
D. वर्णस्य
उत्तरम् – C. उच्चारणतन्त्रस्य
( 5 ) दशकुमारचरितस्य कतमे उच्छ्वासे प-वर्गप्रयोगरहितानि वाक्यानि सन्ति?
A. सप्तमे
B. पञ्चमे
C. द्वितीये
D. अष्टमे
उत्तरम् – A. सप्तमे
( 6 ) पाणिनिना रचितस्य व्याकरणस्य किं नाम ?
A. पञ्चाक्षरी
B. शताध्यायी
C. अष्टाध्यायी
D. अष्टाङ्गी
उत्तरम् – C. अष्टाध्यायी
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) संस्कृतभाषायाः कः ग्रन्थः सर्वासु भाषासु अनूदितः वर्तते ?
उत्तरम् – संस्कृतभाषायाः पञ्चतन्त्रनामकः ग्रन्थः विश्वस्य सर्वासु भाषासु अनूदितः वर्तते ।
(2) व्यञ्जनवर्णेषु कस्य क्रमः प्रथमः वर्तते ?
उत्तरम् – व्यञ्जनवर्णेषु ककारस्य क्रमः प्रथमः वर्तते ।
( 3 ) माघेन रचितस्य काव्यस्य नाम किं वर्तते ?
उत्तरम् – माघेन रचितस्य महाकाव्यस्य नाम शिशुपालवधम् अस्ति। –
( 4 ) ऋग्वेदः कीदृशः ग्रन्थः वर्तते ?
उत्तरम् – ऋग्वेदः संसारस्य सर्वेषु पुस्तकालयेषु प्राचीनतमः ग्रन्थः वर्तते ।
( 5 ) महाभारते कति श्लोकाः सन्ति?
उत्तरम् – महाभारते एकलक्षं श्लोकाः सन्ति।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) संसारस्य सर्वप्रथमं पुस्तकं कस्याः भाषायाः वर्तते ?
उत्तरम् – संसारस्य सर्वप्रथमं पुस्तकं संस्कृतभाषायाः वर्तते ।
( 2 ) दण्डिना रचितस्य कथायाः नाम किं वर्तते ?
उत्तरम् – दण्डिना रचितस्य कथायाः नाम ‘दशकुमारचरितम्’ वर्तते।
( 3 ) संसारस्य प्राचीनतमः ग्रन्थः कः ?
उत्तरम् – संसारस्य प्राचीनतम ग्रन्थः ऋग्वेदः ।
( 4 ) अष्टाध्यायी नाम ग्रन्थः केन विरचिता ?
उत्तरम् – अष्टाध्यायी नाम ग्रन्थः आचार्येण पाणिनिना विरचिता ।
( 5 ) शिशुपालवधमहाकाव्यं केन विरचितम् ?
उत्तरम् – शिशुपालवधमहाकाव्यं महाकविना माघेन विरचितम् । –
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –
( 1 ) संसारस्य प्राचीनतमः ग्रन्थः ……. वर्तते । ( रामायणम्, ऋग्वेदः, यजुर्वेदः)
( 2 ) उच्चारणतन्त्रस्य अनुसारम् ……… उच्चारणं प्रथमं भवति । (ककारस्य, अकारस्य, चकारस्य)
( 3 ) अन्यासु ……. याः वर्णमालाः सन्ति। (भाषया, भाषासु, भाषाया:)
( 4 ) अष्टाध्यायीनाम्ना प्रसिद्धं संस्कृतव्याकरणं मानवमस्तिकस्य ……. कृति: वर्तते । (सर्वोत्तमः, सर्वोत्तमम्, सर्वोत्तमा)
( 5 ) एतादृशं व्याकरणम् अन्यत्र न …….. | (उपलभते, उपलभ्यते, उपलभ्य )
( 6 ) ……. भारते अयं ग्रन्थः अनेकासु लिपिषु लिखितः । (पुरातनम्, पुरातनस्य, पुरातने)
( 7 ) एवम् संस्कृतस्य अनेकानि वैशिष्ट्यानि …… | (अस्ति, स्तः, सन्ति)
( 8 ) ……… वर्णस्य प्रयोगेण काव्यकरणं संस्कृते एव संभवति । (एकम्, एकेन, एकस्य)
उत्तरम् –
( 1 ) ऋग्वेदः
( 2 ) अकारस्य
( 3 ) भाषासु
( 4 ) सर्वोत्तमा
( 5 ) उपलभ्यते
( 6 ) पुरातने
( 7 ) सन्ति
( 8 ) एकस्य

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत-
( 1 ) जननी – अम्ब, माता / मातुलानी
( 2 ) प्राचीना – अर्वाचीना / पुरातना
( 3 ) प्रकृतिः – प्रकृतितः/ निसर्गः
( 4 ) वैज्ञानिक : – विज्ञानसम्मतः / विज्ञानी
( 5 ) कृतिः – कर्ता / रचना
उत्तरम् –
( 1 ) जननी – अम्ब, माता
( 2 ) प्राचीना – अर्वाचीना
( 3 ) प्रकृतिः – निसर्गः
( 4 ) वैज्ञानिक : – विज्ञानसम्मतः
( 5 ) कृति : – रचना
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) अद्य – श्वः / ह्यः
( 2 ) प्रसिद्धम् – विख्यातम् / अप्रसिद्धम्
( 3 ) सम्प्रति – तदानीम् / यदा
( 4 ) प्रथमम् – अन्तिमम् / आदौ
( 5 ) प्राप्तम् – लब्धम् / अनाप्तम्
( 6 ) पूर्वम् – पश्चात् / पुरा
( 7 ) निर्धारित: – निर्णितः / अनिर्धारित:
उत्तरम् –
( 1 ) अद्य × श्वः
( 2 ) प्रसिद्धम् × अप्रसिद्धम्
( 3 ) सम्प्रति × तदानीम्
( 4 ) प्रथमम् × अन्तिमम्
( 5 ) प्राप्तम् × अनाप्तम्
( 6 ) पूर्वम् × पश्चात्
( 7 ) निर्धारित: × अनिर्धारितः
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत-
( 1 ) शारदा / अकारः / मस्तिष्कम्
( 2 ) वैशिष्ट्यम् / भाषा / ककारः
( 3 ) संसार: / लिपि: / अनुदिता
( 4 ) काव्यम् / मैथिली / उपक्रमः
( 5 ) पाणिनिः / सौभाग्यम् / वर्णमाला
( 6 ) देवनागरी / एतादृशम् / माघः
उत्तरम् –
( 1 ) अकार:
( 2 ) ककारः
( 3 ) संसार:
( 4 ) उपक्रमः
( 5 ) पाणिनिः
( 6 ) माघः
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत-
( 1 ) प्रकृतिः / अष्टाध्यायी / वर्णक्रमः
( 2 ) पुस्तकम् / भाषा / ग्रन्थः
( 3 ) वर्णमाला / व्याकरणम् / भारत:
( 4 ) रामायणम् / मैथिली / ग्रन्थ :
( 5 ) वैशिष्ट्यम् / पात्र : / देवनागरी
उत्तरम् –
( 1 ) प्रकृतिः
( 2 ) भाषा
( 3 ) वर्णमाला
( 4 ) मैथिली
( 5 ) देवनागरी
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दौ चित्वा लिखत- 
( 1 ) अनेकासु / वैशिष्ट्यम् / प्रथमः
( 2 ) मस्तिष्कम् / बंगाली / लिपि:
( 3 ) तार्किकः / ग्रन्थः / पुस्तकम्
( 4 ) परिमितः / द्वितीयम् / आचार्यः
उत्तरम् –
( 1 ) वैशिष्ट्यम्
( 2 ) मस्तिष्कम्
( 3 ) पुस्तकम्
( 4 ) द्वितीयम्
प्र. 6. सन्धिविच्छेदं कुरु
( 1 ) संस्कृतस्यैव
( 2 ) निर्धारितो वर्तते
( 3 ) कारणमिदमेव
( 4 ) वैज्ञानिकश्च
( 5 ) निखिलेऽपि
( 6 ) बहवो ग्रन्थाः
उत्तरम् –
( 1 ) संस्कृतस्यैव = संस्कृतस्य + एव
( 2 ) निर्धारितो वर्तते = निर्धारितः + वर्तते
( 3 ) कारणमिदमेव = कारणम् + इदम् + एव
( 4 ) वैज्ञानिकश्च = वैज्ञानिकः + च
( 5 ) निखिलेऽपि = निखिले + अपि
( 6 ) बहवो ग्रन्थाः = बहवः + ग्रन्थाः
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *