Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 5 सुभाषितवैभव:

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 5 सुभाषितवैभव:

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत –
(1) चलाचले संसारे कः जीवति ?
A. यौवनम्
B. कीर्ति :
C. वित्तम्
D. चित्तम्
उत्तरम् – B. कीर्ति :
(2) के शान्तिम् इच्छन्ति ?
A. धनिका :
B. पार्थिवा:
C. साधव:
D. नीचाः
उत्तरम् – C. साधव:
(3) राजानः कैः पश्यन्ति ? :
A. वेदै:
B. शास्त्रैः
C. चारै:
D. नेत्रै:
उत्तरम् – C. चारै:
(4) पापस्य कारणं किम् ?
A. अज्ञानम्
B. क्रोध :
C. लोभ :
D. कामः
उत्तरम् – C. लोभ :
(5) तक्षकस्य विषं कुत्र भवति ?
A. पुच्छे
B. सर्वाङ्गे
C. मस्तके
D. दन्ते
उत्तरम् – D. दन्ते
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
(1) जडाय किं देयम् ?
उत्तरम् – जडाय ज्ञानं देयम् ।
(2) लोभात् किं प्रभवति ?
उत्तरम् – लोभात् क्रोधः प्रभवति ।
(3) वृश्चिकस्य विषं कुत्र भवति ?
उत्तरम् – वृश्चिकस्य विषं तस्य पुच्छे भवति ।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तरं संस्कृतभाषायां लिखत-
(1) चलाचले जगति का जीवति ?
उत्तरम् – चलाचले जगति कीर्तिः जीवति।
(2) अन्याः जनाः काभ्यां पश्यन्ति ?
उत्तरम् – अन्याः जनाः चक्षुभ्यां पश्यन्ति ।
(3) दुर्जनस्य विषं कुत्र अस्ति ?
उत्तरम् – दुर्जनस्य विषं सर्वाङ्गे अस्ति ।
(4) पाठकानां गुणाः कति सन्ति ?
उत्तरम् – पाठकानां षड् गुणाः सन्ति ।
(5) क्षुधिताय किं देयम् ?
उत्तरम् – क्षुधिताय भोजनं देयम् ।
(6) के व्रणमिच्छन्ति ?
उत्तरम् – मक्षिकाः व्रणमिच्छन्ति ।
(7) कामः कस्मात् प्रजायते ?
उत्तरम् – कामः लोभात् प्रजायते ।
(8) कस्मै पानीयं देयम् ?
उत्तरम् – पिपासिताय (तृषिताय ) पानीयं देयम् ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –
(1) साधवः शान्तिम् ……… । (इच्छति, इच्छतः, इच्छन्ति)
(2) …….. गन्धेन पश्यन्ति। (गाव:, गौः, गावौ )
(3) इतरे जना: ………. पश्यन्ति । (चक्षुभिः, चक्षुषा, चक्षुर्भ्याम्)
(4) …….. धनं देयम्। (दीनान्, दीनेभ्यः, दीनेषु)
(5) दुर्जनस्य ………. विषम् अस्ति। (दन्ते, मस्तके, सर्वाङ्गे)
(6) यः राजद्वारे श्मशाने च …….. स बान्धवः अस्ति । ( तिष्ठति, तिष्ठतः, तिष्ठन्ति )
उत्तरम् –
(1) इच्छन्ति
(2) गाव:
(3) चक्षुर्भ्याम्
(4) दीनेभ्यः
(5) सर्वाङ्गे
(6) तिष्ठति

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत-
( 1 ) चलम् – चञ्चलम् / अचलम्
( 2 ) दरिद्रः – आढ्यः / दीनः
( 3 ) गाव : – धेनवः / दाराः
( 4 ) पार्थिवा: – पृथ्व्याः / राजानः
( 5 ) वृश्चिक : – द्रुणः / तापसः
( 6 ) व्यसनम् – आशङ्का / विपत्तिः
( 7 ) विप्लवः – समर: / शीतः
( 8 ) चक्षुः – पक्षी / नयन:
उत्तरम् –
( 1 ) चलम् – चञ्चलम्
( 2 ) दरिद्रः – दीनः
( 3 ) गाव:- धेनवः
( 4 ) पार्थिवा: – राजानः
( 5 ) वृश्चिक : – द्रुणः
( 6 ) व्यसनम् – विपत्ति:
( 7 ) विप्लवः – समर:
( 8 ) चक्षुः – नयनः
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विकल्पाभ्यां चित्वा लिखत –
( 1 ) चलम् – स्थिरम् / अचलम्
( 2 ) माधुर्यम् – कटुता / धैर्यम्
( 3 ) यौवनम् – जीवितम् / वार्धक्यम्
( 4 ) साधव: – दुर्जनाः / सद्भिः
( 5 ) दरिद्रः- धनवान् / दीप्तम्
उत्तरम् –
( 1 ) चलम् × अचलम्
( 2 ) माधुर्यम् × कटुता
( 3 ) यौवनम् × वार्धक्यम्
( 4 ) साधव: × दुर्जनाः
( 5 ) दरिद्रः × धनवान्
प्र. 3. अधोदत्तेभ्य: शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत-
( 1 ) चित्तम् / पार्थिवः / गावः
( 2 ) पाठकः / कीर्तिः / व्रणम्
( 3 ) विप्लवः / धनम् / शान्तिः
( 4 ) कारणम् / तक्षकः / पानीयम्
( 5 ) भोजनम् / विषम् / साधुः
( 6 ) कलहः / इतरे / ज्ञानम्
( 7 ) चित्तम् / चारः / क्षुधिता
उत्तरम् –
( 1 ) पार्थिवः
( 2 ) पाठक :
( 3 ) विप्लव:
( 4 ) तक्षकः
( 5 ) साधु:
( 6 ) कलह:
( 7 ) चार:
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत-
( 1 ) माधुर्यम् / सुस्वर : / मक्षिका
( 2 ) कीर्तिः / पार्थिवः / व्यसनम्
( 3 ) पिपासितम् / शान्ति: / जड:
उत्तरम् –
( 1 ) मक्षिका
( 2 ) कीर्तिः
( 3 ) शान्तिः
प्र. 5. सूचनानुसारं रूपाणि चित्वा लिखत –
( 1 ) अधोदत्तेभ्यः रूपेभ्यः प्रथमा बहुवचनं चित्वा लिखत-
( 1 ) गुण: / गुणौ / गुणा:
( 2 ) पाठकाः / पाठकम् / पाठके
( 3 ) साधोः / साधुः / साधवः
( 4 ) जन: / जनाय / जना:
( 5 ) पार्थिवाय / पार्थिवस्य / पार्थिवा:
उत्तरम् –
( 1 ) गुणा:
( 2 ) पाठकाः
( 3 ) साधवः
( 4 ) जना:
( 5 ) पार्थिवा:
( 2 ) अधोदत्तेभ्यः रूपेभ्यः चतुर्थी एकवचनं चित्वा लिखत-
( 1 ) दरिद्रम् / दरिद्रेण / दरिद्राय
( 2 ) जडाय / जडात् / जडस्य
( 3 ) लोभात् / लोभयोः / लोभाय
उत्तरम् –
( 1 ) दरिद्राय
( 2 ) जडाय
( 3 ) लोभाय
( 3 ) अधोदत्तेभ्यः रूपेभ्यः सप्तमी एकवचनं चित्वा लिखत-
( 1 ) चलेन / चले / चलाभ्याम्
( 2 ) उत्सव : / उत्सवात् / उत्सवे
( 3 ) दन्तम् / दन्तस्य / दन्ते
( 4 ) दुर्भिक्षे / दुर्भिक्षाय / दुर्भिक्षेभ्यः
उत्तरम् –
( 1 ) चले
( 2 ) उत्सवे
( 3 ) दन्ते
( 4 ) दुर्भिक्षे
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *