Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 7 संहतिः कार्यसाधिका ।
Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 7 संहतिः कार्यसाधिका ।
સ્વાધ્યાય
प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत –
(1) प्रभातकाले वायसः कम् अपश्यत् ?
A. कपोतम्
B. व्याधम्
C. वृक्षम्
D. मूषकम्
उत्तरम् – B. व्याधम्
(2) गगने कः सपरिवार : व्यसर्पत् ?
A. वायसः
B. पक्षिराजः
C. चित्रग्रीवः
D. मयूर :
उत्तरम् – C. चित्रग्रीवः
(3) विपत्काले किं करणीयम् ?
A. विस्मयस्य अवलम्बनम्
B. प्रतीकारः
C. पलायनम्
D. धैर्यस्य अवलम्बनम्
उत्तरम् – D. धैर्यस्य अवलम्बनम्
(4) तृणैर्गुणत्वमापन्नैः के बध्यन्ते ?
A. मत्तदन्तिनः
B. सिंहा:
C. कपोता:
D. मूषकाः
उत्तरम् – A. मत्तदन्तिनः
(5) मूषकराजेन केन कपोतानां बन्धनानि छिन्नानि ?
A. दन्तै:
B. मुखेन
C. अस्त्रेन
D. शस्त्रेण
उत्तरम् – A. दन्तै:
(6) सः तीक्ष्णैः दन्तैः जालं ……. प्रायतत ।
A. छित्त्वा
B. छेदनीयम्
C. छेत्तुम्
D. छिन्नम्
उत्तरम् – C. छेत्तुम्
(7) ‘वयम्’ इति पदस्य एकवचनं किम् ?
A. अहम्
B. त्वम्
C. सः
D. आवाम्
उत्तरम् – A. अहम्
(8) व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम् । रेखाङ्कितपदस्य समासनाम लिखत ।
A. षष्ठी तत्पुरुष
B. द्वन्द्व
C. द्वितीया तत्पुरुष
D. समाहार द्वन्द्व
उत्तरम् – A. षष्ठी तत्पुरुष
(9) विहगाः तत्र न्यवसन् । – ‘स्म’- प्रयोगं कुरुत ।
A. न्यवसन्ति स्म
B. निवसन्ति स्म
C. निवसति स्म
D. निवसन् स्म
उत्तरम् – B. निवसन्ति स्म
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
( 1 ) तण्डुलकणान् अवलोक्य कपोताः कीदृशाः अभवन् ?
उत्तरम् – तण्डुलकणान् अवलोक्य कपोता: लुब्धाः अभवन् ।
( 2 ) बद्धाः कपोताः कं तिरस्कुर्वन्ति स्म ?
उत्तरम् – वद्धाः कपोता: यस्य वचनेन जाले समपतन् तं कपोत तिरस्कुर्वन्ति स्म ।
( 3 ) अल्पानां वस्तूनां संहतिः कीदृशी भवति ?
उत्तरम् – अल्पानां वस्तूनां संहतिः कार्यसाधिका भवति ।
( 4 ) जालेन सह उत्पतिताः विहगाः कुत्र गच्छन्ति ?
उत्तरम् – जालेन सह उत्पतिताः विहगाः हिरण्यकनामकस्य मूषकराजस्य समीपं गच्छन्ति ।
( 5 ) भूतले शङ्काभिः किम् आक्रान्तं भवति ?
उत्तरम् – भूतले दुर्लभं सर्वम् अन्नं पानं च शङ्काभिः आक्रान्तं भवति। –
प्र. 3. अधोदत्तानि वाक्यानि घटनाक्रमानुसारं पुनः लिखत –
( 1 ) अनन्तरं ते सर्वे जालेन बद्धाः अभवन् ।
( 2 ) मूषकराजेन स्वकीयैः तीक्ष्णैः दन्तैः सर्वेषां बन्धनानि छिन्नानि ।
( 3 ) वायसः कृतान्तम् इव द्वितीयम् अटन्तं व्याधम् अपश्यत् ।
( 4 ) तदत्र धैर्यमवलम्ब्य इदानीमेवं क्रियताम् ।
( 5 ) वृद्धानां वचनम् आपत्काले ग्राह्यम् एव ।
( 6 ) इति विचिन्त्य कपोताः सर्वे जालमादाय उत्पतिताः ।
उत्तरम् –
( 1 ) वायसः कृतान्तम् इव द्वितीयम् अटन्तं व्याधम् अपश्यत् ।
( 2 ) वृद्धानां वचनम् आपत्काले ग्राह्यम् एव ।
( 3 ) अनन्तरं ते सर्वे जालेन बद्धाः अभवन्।
( 4 ) तदत्र धैर्यमवलम्ब्य इदानीमेवं क्रियताम् ।
( 5 ) इति विचिन्त्य कपोताः सर्वे जालमादाय उत्पतिताः ।
( 6 ) मूषकराजेन स्वकीयै: तीक्ष्णैः दन्तैः सर्वेषां बन्धनानि छिन्नानि ।
હેતુલક્ષી પ્રશ્નોત્તર
प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
( 1 ) अन्येभ्यः देशेभ्यः आगताः विहगाः रात्रौ कुत्र निवसन्ति ?
उत्तरम् – अन्येभ्यः देशेभ्यः आगताः विहगाः रात्रौ शाल्मलीतरौ निवसन्ति । –
( 2 ) किं दृष्ट्वा कपोताः लुब्धाः अभवन् ?
उत्तरम् – भूमौ विकीर्णान् तण्डुलकणान् दृष्ट्वा कपोताः लुब्धाः अभवन्।
( 3 ) ‘सर्वथा अविचारितं कर्म न कर्तव्यम् ।’ एतत् वाक्यं कः वदति ?
उत्तरम् – ‘सर्वथा अविचारितं कर्म न कर्तव्यम् ।’ एतत् वाक्यं कपोतराजः चित्रग्रीवः वदति ।
( 4 ) वायसस्य नाम किम् आसीत् ?
उत्तरम् – वायसस्य नाम लघुपतनकः आसीत् ।
( 5 ) विपत्काले किं कापुरुषलक्षणम् ?
उत्तरम् – विपत्काले विस्मयः कापुरुषलक्षणम् ।
( 6 ) चित्रग्रीवस्य मित्रं कः आसीत् ?
उत्तरम् – हिरण्यकनाम मूषकराज : चित्रग्रीवस्य मित्रम् आसीत् ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा तेन रिक्तस्थानं पूरयत-
( 1 ) प्रभातकाले वायसः …….. अपश्यत्। (विहगः, व्याधम्, चित्रग्रीवम्)
( 2 ) स वृक्षस्य पृष्ठभागे प्रच्छन्नो भूत्वा ……. । (अतिष्ठत्, अतिष्ठतः, अतिष्ठन्)
( 3 ) कपोतराज : ……. सह गगने व्यसर्पत् । (परिवारम्, परिवारे, परिवारेण)
( 4 ) …….. वने तण्डुलकणानां सम्भवः कुतः । (निर्जने, निर्जनस्य, निर्जनम्)
( 5 ) अतः …….. अविचारितं कर्मं न कर्तव्यम्। (सर्वदा, सदैव, सर्वथा )
( 6 ) सुविचक्षणः ……… विक्रियां न याति। (अन्नम्, सुतः, नृपतिः)
( 7 ) अनन्तरं ते सर्वे ……… बद्धा अभवन्। (जालम्, जालस्य, जालेन )
( 8 ) व्याधः जालापहारकान् कपोतान् अवलोक्य ……. धावति । (अथ, पश्चात्, समीपे )
( 9 ) मम मित्रस्य मूषकराजस्य समीपे वयं …….. । ( गच्छामि, गच्छावः, गच्छामः)
उत्तरम् –
( 1 ) व्याधम्
( 2 ) अतिष्ठत्
( 3 ) परिवारेण
( 4 ) निर्जने
( 5 ) सर्वथा
( 6 ) सुत:
( 7 ) जालेन
( 8 ) पश्चात्
( 9 ) गच्छामः
વ્યાકરણલક્ષી
प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) तीरे – कूले / कुले
( 2 ) विहग : – विटप: / खगः, पक्षी
( 3 ) कृतान्त: – यमः, अन्तकः / मत्तः
( 4 ) व्याध: – लुब्धः / लुब्धकः
( 5 ) कपोतः – पारावतः / कोकिलः
( 6 ) दन्तिन् – कपिः / गज:
( 7 ) तृणम् – दर्भ: / तूर्णम्
( 8 ) वायसः – एकपक्षः / काक:
( 9 ) प्रभातकालः – प्रातः / प्रदोषः
(10) वनम् – शाखा / अरण्यम्
उत्तरम् –
( 1 ) तीरे – कूले
( 2 ) विहग : – खगः, पक्षी
( 3 ) कृतान्त: – यमः, अन्तकः
( 4 ) व्याधः – लुब्धकः
( 5 ) कपोतः – पारावतः
( 6 ) दन्तिन् – गज:
( 7 ) तृणम् – दर्भ:
( 8 ) वायसः – काक:
( 9 ) प्रभातकालः – प्रातः
( 10 ) वनम् – अरण्यम्
प्र. 2. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत-
( 1 ) वायसः / श्रीः / दर्शनम्
( 2 ) जालम् / विहगः / शङ्का
( 3 ) अनेन / संहतिः / व्याधः
( 4 ) हिरण्यकः / भद्रम् / सुशासिता
( 5 ) अनिष्टम् / कापुरुषः / प्रवृत्तिः
उत्तरम् –
( 1 ) वायस:
( 2 ) विहग :
( 3 ) व्याधः
( 4 ) हिरण्यकः
( 5 ) कापुरुष:
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत-
( 1 ) संहतिः / निधि : / जालम्
( 2 ) कापुरुषः / कार्यसाधिका / अनिष्टम्
( 3 ) शाल्मलीतरुः / निर्जनम् / विक्रिया
( 4 ) प्रवृत्तिः / परिवारम् / बन्धनानि
( 5 ) मत्तः / तिरस्कारम् / शङ्का
उत्तरम् –
( 1 ) संहतिः
( 2 ) कार्यसाधिका
( 3 ) विक्रिया
( 4 ) प्रवृत्ति:
( 5 ) शङ्का
प्र. 4. सन्धिविच्छेदं कुरुत –
( 1 ) प्रातरेव
( 2 ) तन्निरूप्यताम्
( 3 ) ह्युपस्थिते
( 4 ) सर्वत्रैवम्
( 5 ) भोजनेप्यप्रवर्तनम्
उत्तरम् –
( 1 ) प्रातरेव = प्रातः + एव
( 2 ) तन्निरूप्यताम् = तत् + निरूप्यताम्
( 3 ) ह्युपस्थिते = हि + उपस्थिते
( 4 ) सर्वत्रैवम् = सर्वत्र + एवम्
( 5 ) भोजनेप्यप्रवर्तनम् = भोजने + अपि + अप्रवर्तनम्
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here