Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 9 उपकारहतस्तु कर्तव्य:

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 9 उपकारहतस्तु कर्तव्य:

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत-
( 1 ) पुरुषैरधिष्ठितः शकारः कीदृशः आसीत्?
A. पाशबद्ध:
B. पश्चाद्बाहुबद्ध:
C. प्रसन्नः
D. दु:खित:
उत्तरम् – B. पश्चाद्बाहुबद्ध:
( 2 ) ‘किमहं यद् ब्रवीमि तत् क्रियते ।’ इति वचनं कस्य?
A. नगरजनस्य
B. शर्विलकस्य
C. शकारस्य
D. चारुदत्तस्य
उत्तरम् – D. चारुदत्तस्य
( 3 ) ‘एवं तर्हि श्वभिः खाद्यताम् ।’ एतद् वाक्यं कः वदति ?
A. शूद्रक :
B. चारुदत्तः
C. शर्विलकः
D. शकारः
उत्तरम् – C. शर्विलकः
( 4 ) शकारः – आश्चर्यम् …… अस्मि । 
A. जीवित :
B. प्रत्युज्जीवितः
C. उज्जीवितः
D. मुक्त:
उत्तरम् – B. प्रत्युज्जीवितः
( 5 ) क: ……… सन्देहः?
A. ततः
B. यतः
C. अत्र
D. इत:
उत्तरम् – C. अत्र
( 6 ) स : ……… सह निर्गच्छति ।
A. पुरुषै:
B. पुरुषं
C. पुरुषाय
D. पुरुष :
उत्तरम् – A. पुरुषै:
( 7 ) शर्विलक: ……. प्रति पश्यति । 
A. चारुदत्ताय
B. चारुदत्तं
C. चारुदत्तेन
D. चारुदत्तात्
उत्तरम् – B. चारुदत्तं
( 8 ) यदि एवं …….. श्वभिः खाद्यताम् ।
A. तथा
B. यत्र
C. तत्र
D. तर्हि
उत्तरम् – D. तर्हि
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- 
( 1 ) शकारः चारुदत्तम् उपसृत्य किं कथयति ?
उत्तरम् – शकारः चारुदत्तम् उपसृत्य कथयति, परित्रायस्व, परित्रायस्व ।” ” ‘आर्यचारुदत्त,
( 2 ) नेपथ्ये पौराः किं कथयन्ति ?
उत्तरम् – नेपथ्ये पौराः कथयन्ति, “व्यापादयत, किंनिमित्तं पातकी जीव्यते ?”
( 3 ) कृतापराधः शत्रुः यदि शरणमुपेत्य पादयोः पतितः तदा किं करणीयम् ?
उत्तरम् – कृतापराधः शत्रुः यदि शरणमुपेत्य पादयोः पतितः तदा सः शस्त्रेण न हननीयः ( हन्तव्यः वा)।
( 4 ) उपकारेण कः हतः ?
उत्तरम् – उपकारेण कृतापराधः शत्रुः शकारः हतः (स्यात्) ।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
( 1 ) चारुदत्तस्य समीपे कः गच्छति ?
उत्तरम् – चारुदत्तस्य समीपे शकारः गच्छति ।
( 2 ) शर्विलकः किं कथयति ?
उत्तरम् – शर्विलकः चारुदत्तपार्श्वात् शकारम् अपनीयतुं कथयति ।
( 3 ) शकारः कः आसीत् ?
उत्तरम् – शकारः राष्ट्रियश्यालकः आसीत् ।
( 4 ) ‘अभयम् अभयं शरणागतस्य ।’ एतद वाक्यं कः वदति ?
उत्तरम् –‘अभयम् अभयं शरणागतस्य ।’ एतद् वाक्यं चारुदत्तः वदति ।
( 5 ) चारुदत्तः कीदृशः आसीत् ?
उत्तरम् – चारुदत्तः शरणवत्सलः आसीत् ।
( 6 ) ‘ तमेव शरणवत्सलं गच्छामि।’ इति वचनं कस्य ?
उत्तरम् – ‘तमेव शरणवत्सलं गच्छामि ।’ इति वचनं शकारस्य ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा तेन रिक्तस्थानं पूरयत-
( 1 ) भट्टारक चारुदत्त पुनर्न ईदृशं ……. । ( करिष्यति, करिष्यामि, करिष्यावः)
( 2 ) किं ……… ब्रवीमि तत् क्रियते । ( ततः, यत्, अत्र )
( 3 ) स: ……… सह प्रविशति । (पुरुषैः, पुरुषाय, पुरुष 🙂
( 4 ) शर्विलक: …….. प्रति वदति । (शकारेण, शकारं, शकाराय )
( 5 ) आज्ञाप्यताम् किमस्य ……. अनुष्ठीयताम्। (पापात्, पापे, पापस्य) ।
( 6 ) तत्कमिदानीम् अशरणः शरणं …….. ।( व्रजति, व्रजामि, व्रजाम:)
उत्तरम् –
( 1 ) करिष्यामि
( 2 ) यत्
( 3 ) पुरुषै:
( 4 ) शकारम्
( 5 ) पापस्य
( 6 ) व्रजामि

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तेभ्यः रूपेभ्यः षष्ठी एकवचनं चित्वा लिखत –
( 1 ) पापस्य / पापानाम् / पापेषु
( 2 ) पादेन / पादयोः / पादस्य
( 3 ) शकारम् / शकारस्य / शकाराय
( 4 ) अविनयं / अविनयात् / अविनयस्य
उत्तरम् –
( 1 ) पापस्य
( 2 ) पादस्य
( 3 ) शकारस्य
( 4 ) अविनयस्य
प्र. 2. सन्धिविच्छेदं कुरुत –
( 1 ) पुरुषैरधिष्ठितः
( 2 ) तमेव
( 3 ) कोऽत्र
( 4 ) यद्येवं
( 5 ) वदत्वार्यः
( 6 ) तन्मुच्यताम्
( 7 ) मुक्तो भवतु
उत्तरम् –
( 1 ) पुरुषैरधिष्ठितः = पुरुषैः + अधिष्ठितः
( 2 ) तमेव = तम् + एव
( 3 ) कोऽत्र : = कः + अत्र
( 4 ) यद्येवं = यदि + एवम्
( 5 ) वदत्वार्यः = वदतु + आर्यः
( 6 ) तन्मुच्यताम् = तत् + उच्यताम्
( 7 ) मुक्तो भवतु = मुक्तः + भवतु
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *