Jharkhand Board | Sanskrit objective question answer | Class 10Th Sanskrit objective question answer

WhatsApp Group Join Now
Telegram Group Join Now

Jharkhand Board | Sanskrit objective question answer | Class 10Th Sanskrit objective question answer

SANSKRIT (संस्कृत) : OBJECTIVE QUESTION

खण्ड – ‘क’ (अपठित अवबोधनम्)

1. अधोलिखितम् अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चिनुत । (निम्नलिखित अनुच्छेद को पढ़कर उसपर आधारित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनें।)
एकदा एकः नरः सरोवर-तटे अभ्रमत्त्। सः गम्भीर चिन्तने रतः आसीत्। सहसा वानराणां शब्दैः तस्य ध्यानभंगः अभवत्। सः अपश्यत् यत् रक्तवर्णाः अतिविकरालवानराः नातिदूरे असान् सः धावितुम् आरभत्। तं धावन्तं दृष्ट्वा वानराः अपि अनुधावितवन्तः । भीतः सः तीव्रग्रत्त्या धावितुम् आरभत्। मा धावत! भयं तत्रैव स्थिरः भव’ इति कस्यचित् वृद्धजनस्य उच्चस्वरं श्रुत्वा सः तथैव अकरोत्। स्थिरं तं दृष्ट्वा वानराः अपि तत्रैव स्थितवन्तः। साहसं कृत्वा निर्भीकदृष्टया सः वानरान् अपश्यत्। तं निर्भीक दृष्ट्वा वानरसमूहः पलायितः। अह्मे आश्चर्यम्! कीदृशः चमत्कारः । अनेन अनुभवेन तस्य ज्ञान चक्षुषी उन्मीलिते। तेन ज्ञायते यत् आपत्तिभ्यः मुक्तिः दृढ़संकल्पेन, साहसेन धैर्येण च भवति न ताभ्यः पलायनेन। जानन्ति भवन्तः एषः नरः कः आसीत् ? एषः आसीत् स्वामिविवेकानंदः ।
(1) अनेन अभुभवेन तस्य ज्ञान चक्षुषी समुन्मीलिते। अत्र ‘तस्य’ सर्वनामं पदं कस्मै प्रयुक्ते?
(1) वृद्धाय
(2) जनाय
(3) वानराय
(4) नराय
उत्तर – (4)
(2) “समीपे” इत्यस्मिन् अर्थ कः शब्दः प्रयुक्तः?
(1) दूरे
(2) अतिदूरे
(3) निकटे
(4) नातिदूरे
उत्तर – (4)
(3) नैत्रे’ इति पदस्य कः पर्यायः गद्यांशे प्रयुक्त?
(1) चक्षुषी
(2) ज्ञान
(3) चक्षुः
(4) चक्षुषिः
उत्तर – (1)
(4) अनुच्छेदे ‘बन्धनम्’ इति पदस्य किं विलोमपदं प्रयुक्तम् ? 
(1) धैर्यम्
(2) साहसम्
(3) स्थिरम्
(4) मुक्तिः
उत्तर – (4)
2. अधोलिखितम् अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चिनुत । (निम्नलिखित अनुच्छेद को पढ़कर उसपर आधारित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनें।)
एकदा एकः कर्तव्यपरायणः नगररक्षकः इतस्ततः भ्रमन् एकम् अशीतिवर्षीयं महापुरुषं दृष्टवान्। सः आम्रवृक्षस्य आरोपणे तल्लीनः आसीत् । इदं दृष्ट्वा नगरक्षकः तं महापुरुषम् अवदत् अवलोकनेन प्रतीयते यत् यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति । अतः किमर्थं वृथा परिश्रमं कुर्वन्ति भवन्तः? महापुरुषः हसित्वा अवदत् – पश्यन्तु एतान् फलयुक्तान् वृक्षान्! एतेषाम् आरोपणं मया न कृतम् परं फलानि अहं खादित्वा सन्तुष्टः भवामि । अतः यदा मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति, अहं पुनः प्रसन्नः भविष्यामि | महापुरुषस्य वचनं श्रुत्वा तं सः नमस्कृत्य नगररक्षकः उक्तवान् अनुकरणीया एवं सज्जनानां सज्जनता।
(1) ‘नगरक्षकः’ इति पदस्य विशेषणपदं किम् ?
(1) महापुरुषः
(2) कर्तव्यपरायणः
(3) कर्तव्यः
(4) परायणः
उत्तर – (2)
(2) अस्मिन् गद्यांशे ‘व्यर्थम्’ इत्यर्थे कः पर्यायः प्रयुक्तः ?
(1) वृथा
(2) एकम्
(3) परिश्रम्
(4) कृतम्
उत्तर – (1)
(3) ‘अस्मिन् गद्यांश भविष्यामि’ इति क्रियापदस्य कर्तृपदं लिखत ।
(1) पुनः
(2) अहम्
(3) प्रसन्नः
(4) अन्ये
उत्तर – (2)
(4) ‘खादित्वा’ इति पदे कः प्रत्ययः अस्ति?
(1) क्तवतु
(2) क्तिन्
(3) क्त्वा
(4) क्त
उत्तर – (3)
3. अधोलिखितम् अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चिनुत । (निम्नलिखित अनुच्छेद को पढ़कर उसपर आधारित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनें।)
तपोवने एकः मुनिः आसीत् । कश्चित् मूषकः यः विडालात् त्रसर्यंत स्म, तस्य समीपम् आगत्य अकथयत् – ‘हे मुने! एकः विडालः मां खादितुम् उद्यतः, मां रक्षेति।’ मुनिः अवदत् – ‘त्वमपि विडालः भवेति ।’ त्वरितम् एव सः विडालः अभवत्। –
एकस्मिन् दिने सः पुनः मुनेः समक्षम् उपस्थितो भूत्वा प्रार्थनाम् अकरोत्— ‘महर्षे! अहं कुक्कुरात् भीतः अस्मि । मां रक्षेति।’ महर्षेः आशीर्वादेन सः विडालः कुक्कुरः अभवत्। एकदा सः वने भ्रमन्तं एकं सिंह दृष्ट्वा भीतः सन् मुनिम् अवदत् – ‘मुने! अहं सिंहात् भीतः अस्मि ।’ मुनिः तं सिहम् अकरोत्। सः गर्वेण शिरः उत्थाय वने इतस्ततः अभ्रमत् । वनस्य सर्वे पशवः तम् अनमन्। कदाचित् मदोन्मत्त सः अचिन्तयत् – “यदि एषः मुनिः मां निन्देत् यत् अयं सिंहः तु पूर्वं मूषकः आसीत् तदा कथं न एतमेव नाशेयम्।” इति। तस्य सिंहस्य ईदृशं विचारं मत्वा मुनिः तम् अशपत्– ‘पुनः मूषकः भव’ । तदा सः सिंहः पुनः मूषकः अभवत् ।
(1) वनस्य सर्वे पशवः तम् अनमन् । अत्र ‘अनमन्” इति क्रिया पदस्य कर्तृपदं किम् ?
(1) वनस्य
(2) सर्वे
(3) पशवः
(4) तम्
उत्तर – (1)
(2) ‘मां रक्षेति’ अत्र ‘माम्’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(1) मूषकाय
(2) सिंहाय
(3) मुनये
(4) विडालाय
उत्तर – (1)
(3) ‘ज्ञात्वा’ इइति पदस्य पर्याय पदं चित्वा लिखत |
(1) इच्छति
(2) उद्यतः
(3) अवगत्य
(4) उत्थाय
उत्तर – (3)
(4) ‘विचारम्’ इति पदस्य विशेषणपदं किम् ?
(1) सिंहस्य
(2) पूर्वम्
(3) ईदृशम्
(4) अवगत्य
उत्तर – (3)
4. अधोलिखितम् अनुच्छेदं प्रदत्तविकल्पेभ्यः चिनुत । (निम्नलिखित अनुच्छेद को पढ़कर उसपर आधारित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनें।) 
एकस्मिन् ग्रामे एकः वृद्ध वसति स्म। तस्य त्रयः पुत्राः आसन्। त्रयोऽपि पुत्राः बुद्धिमन्तः आसन् तथापि सः वृद्ध निश्चयम् अकरोत् यत् सः स्वक्षेत्रं, भूमिं, धनस्वर्णादिकं च तस्मै एव दास्यति यः सर्वाधिकः बुद्धिमान् सिद्धः भविष्यति। एकस्मिन् दिवसे सः वृद्धः सर्वान् पुत्रान् आहूय उक्तवान्– “हे पुत्राः । युष्मासु यः मम कक्षं सर्वं पूरयति अहं तस्मै स्वसम्पत्तिं दास्यामि। यूयं सर्वे एव बुद्धिमन्तः स्थ। गच्छत, प्रयासं च कुरुत। तदा ज्येष्ठः पुत्रः एकं शकटिकां पूरयित्वा कार्पासम् अनयत्, परम् एतेन कक्षस्य एकः एव भागः पूरितः जातः। कतिपयदिवस-पर्यन्तं विचार्य मध्यमः पुत्रः एकस्मिन् दिने शुष्क-तृण सन्दोहम् आनीय कक्षे स्थापितवान्। परम् एतेन अपि कक्षः रिक्तः एव जातः । अन्ते कनिष्ठस्य पुत्रस्य वारः आसीत्। सः क्षणं विचिन्त्य एकं दीपकम् आनीय तं दीपकं प्रज्वलितवान् । दीपकस्य प्रकाशेन समग्रः कक्षः शीघ्रमेव पूरितः जातः । प्रकाशमयं कक्षं दृष्ट्वा प्रसन्नः च भूत्वा जनकः सर्वां सम्पत्तिं तस्मै दत्तवान् ।
(1) ‘स्थापितवान्’ इति क्रियापदस्य कर्तृपदं किम् ?
(1) कनिष्ठः पुत्रः
(2) मध्यमः
(3) वृद्धः
(4) ज्येष्ठ पुत्रः
उत्तर – (2)
(2) ‘अहं स्वसम्पत्तिं तस्मै दास्यामि । ‘
अत्र तस्मै इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(1) पुत्राय
(2) कनिष्ठ पुत्राय
(3) वृद्धाय
(4) मध्यम पुत्राय
उत्तर – (1)
(3) ‘सम्पूर्णः’ इति पदस्य पर्याय पदं चित्वा लिखत ।
(1) पूरितः
(2) रिक्तः
(3) समग्रः
(4) शून्यः
उत्तर – (3)
(4) ‘दीपकम्’ इति पदस्य किं विशेषण पदम्?
(1) सर्वम्
(2) क्षणम्
(3) एकं
(4) प्रकाशमयम्
उत्तर – (3)
5. अधोलिखितम् अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चिनुत । (निम्नलिखित अनुच्छेद को पढ़कर उसपर आधारित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनें।)
एकदा एकः अहंकारी राजा राजसभायां स्वराज्यस्य सर्वान् पण्डितान् आहूय पृष्टवान्– “कः श्रेष्ठः ? अहम् ईश्वरः वा?” किं कर्तव्यम्? यदि सत्यं वदेत तर्हि प्राणहानिः तु निश्चिता अस्ति” इति परस्परं विचारयन्तः भयत्रस्ताः विद्वान्सः निरुत्तराः अभवन् राजानं च प्रार्थयन् “देव! दिनद्वयस्य अवधिः दीयताम् ।” “तथास्तु राजा अवदत् ।
चिन्ताकुलेषु तेषु एकः ज्ञानवृद्ध विद्वान् अकथयत्— ‘अलं चिन्तया । अहम् उत्तरं दास्यामि ।’ नियते दिने सर्वे पण्डिताः राजसभां प्राप्तवन्तः । अंजलिं बद्धवा दण्डवत् प्रणम्य सः ज्ञानवृद्ध राजानम् अवदत् – ‘राजन्! निस्संदेहं भवान् एव श्रेष्ठः, न तु ईश्वरः ।’ तत् कथम्? मदोद्धतः राजा अपृच्छत् । “भवान् एव श्रेष्ठः यतः भवान् अस्मान् स्वराज्यात् बहिः निष्कासयितुं समर्थः । ईश्वरः स्वनिर्मितात् जगतः अस्मान् बहिष्कृत्य कुत्र निवासं दास्यति” पण्डितः उदतरत् ।
(1) ‘यतः अस्मान् भवान् निष्कासयितुं समर्थः ।’ 
अत्र ‘अस्मान्’ सर्वनाम पदं कस्मै प्रयुक्तम् ? 
(1) नृपाय
(2) राज्येभ्यः
(3) पण्डितेभ्यः
(4) ईश्वराय
उत्तर – (3)
(2) ‘जगतः’ इति पदस्य किं विशेषणम् ?
(1) स्वनिर्मितात्
(2) ईश्वरः
(3) अस्मान्
(4) निवासं
उत्तर – (1)
(3) ‘दास्यामि’ इति क्रियापदस्य कर्तृपदं किम् ?
(1) अलम्
(2) उत्तरम्
(3) अहम्
(4) तेषु
उत्तर – (3)
(4) ‘नत्वा’ इति पदस्य पर्याय पदं किम् ?
(1) बद्धवा
(2) प्रणम्य
(3) आहूय
(4) प्रार्थयन्
उत्तर – (2)
6. अधोलिखितम् अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चिनुत । (निम्नलिखित अनुच्छेद को पढ़कर उसपर आधारित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनें।) 
विद्याध्ययनं परिसमाप्य गुरुदक्षिणां दातुम् उत्सुकः कौत्सः एकदा गुरुम् उपगम्य निजेच्छां प्रकटितवान्। तस्य वचः श्रुत्वा गुरुः अवदत्विशुद्धया श्रद्धया उत्कृष्टभावनया परमसेवया च नितान्तमस्मि प्रीतः । तस्मात् नाहं कामये अन्यां काञ्चित् दक्षिणाम्।” आचार्यवाक्यं श्रुत्वा कौत्सः पुनः अवदत् – ‘यदि न ग्रहीष्यन्ति भवन्तः मम सकाशात् किमपि, तदा ममाध्ययनं, व्यर्थम् एवेति मम विश्वासः ।’ एवं रीत्या यदा कौत्सः वारं वारं निवेदनं कृतवान् तदा कुपितेन गुरुणा कथितम् “त्वम् मम सकाशात् चतुर्दश विद्याः अधीतवान्, अतः चतुर्दशकोटीः स्वर्णमुद्राः मह्यं देहि ” गुरोः वचनं श्रुत्वा कौत्सस्य मनसि चिनता जाता, इयत्यः मुद्राः कुतः आनेयाः ? इति तस्मात् दातृणां मध्ये श्रेष्ठस्य रघोः सकाशम् एव चलितव्यम् इति विचार्य कौत्सः रघोः समीपम् उपागच्छत् ।
(1) ‘कामये’ इति क्रियापदस्य कर्तृपदं किम् ? –
(1) अन्याम्
(2) गुरुणा
(3) अहम्
(4) कौत्सः
उत्तर – (3)
(2) ‘तदा कुपितेन गुरुणा कथितम्’ अत्र ‘गुरुणा’ इत्यस्य विशेषणपदं किम् ?
(1) श्रद्धया
(2) गुरुणा
(3) कुपितेन
(4) कथितम्
उत्तर – (3)
(3) ‘ग्रहीतुम्’ इति पदस्थ विलोमपदं चिनुत ।
(1) देहि
(2) दातुम्
(3) कामये
(4) दातृणाम्
उत्तर – (2)
(4) “तव विशुद्धया श्रद्धया” अत्र तव सर्वनाम पदं कस्मै प्रयुक्तम् ?
(1) कौत्साय
(2) रघवे
(3) गुरवे
(4) मुद्रायै
उत्तर – (1)
7. अधोलिखितम् अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चिनुत । (निम्नलिखित अनुच्छेद को पढ़कर उसपर आधारित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनें।) 
एकदा केचन शिष्याः भिक्षाटनं कुर्वन्ति स्म । तदैव एकः गजः महता वेगेन तस्मिन् मार्गे आगच्छत् । गजस्य उपरि उपविष्टः हस्तिपकः उच्चस्वरेण पुनः घोषयति स्म-अपसरन्तु अपसरन्तु इति । सर्वे शिष्याः धावितवन्तः । यथा सर्वेषु वस्तुषु ईश्वरः अस्ति तथा गजे अपि अस्ति इति विचिन्त्य एकः शिष्यः तत्रैव स्थितवान्। तावति काले गजः तं स्वशुण्डया गृहीत्वा दूरे क्षिप्तवान्। शिष्याः तं माछत गुरुकुलम् अनयन्। लब्धसंज्ञं तं गुरुः अपृच्छत्-वत्स! त्वम् एवं कथम् आचरः इति । शिष्यः अवदत् – गुरुवर्य, भवन्दिः एव शिक्षितं यत् ईश्वरः सर्वेषु अस्ति अतः अहं गजे अपि ईश्वरं मत्वा तत्र अतिष्ठम् इति । गुरुः उक्तवान्-वत्स। यथा गजे ईश्वरः अस्ति तथा हस्तिपके अपि ईश्वरः इति कथं न चिन्तितम् ।
(1) ‘वेगेन’ इति पदस्य किं विशेषणपदम् ? 
(1) केचन
(2) महता
(3) उपरि
(4) मत्वा
उत्तर – (2)
(2) अपसरन्तु इति क्रियापदस्य कर्तृपदं किम् ?
(1) शिष्याः
(2) गुरुः
(3) हस्तिपकः
(4) ईश्वरः
उत्तर – (3)
(3) ‘अनयन्’ इति पदे कः लकारः प्रयुक्तः ? 
(1) विधिलिंगः
(2) लट्
(3) लङ्
(4) लोट्
उत्तर – (1)
(4) ‘तत्रैव’ इति पदस्य सन्धि विच्छेदं कुरुत।
(1) तत्र + ऐव
(2) तत् + एव
(3) तदा + एव
(4) तत्र + एव
उत्तर – (4)
8. अधोलिखितम् अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चिनुत । (निम्नलिखित अनुच्छेद को पढ़कर उसपर आधारित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनें।) 
राजा दिलीपः सूर्यवंशी नृपः आसीत्। सः विद्वान्, प्रजापालकः, पराक्रमी, परिश्रमी च आसीत्। न्यायेन सः पितृवत् प्रजाः पालयति स्म। यदा दिलीपः
चिरं संततिम् न अलभत् तदा गुरूवसिष्ठस्य आश्रमम् अगच्छत । अत्र वसिष्ठः स्वशिष्यं दिलीपं कामधेनोः पुत्र्याः नन्दिन्याः सेवार्थम् आदिदेश। दिलीपः स्वभार्यया सुदक्षिण्यसिंह एकविंशतिः दिवसपर्यन्तम् गोसेवाम् अकरोत् । द्वाविशतितमे दिवसे एकः सहिः नन्दिन्याम् आक्रम। गोरक्षायै स्वशरीरम् एव समापतवान् । तदा नन्दिनी अतीव प्रसन्ना अभवत् । नन्दिनी राज्ञे पुत्रप्राप्त्यै वरं च अददात् । नन्दिन्याः प्रसादेन दिलीपः पुत्रवान् अभवत् ।
(1) ‘आश्रमम् अगच्छत्’ अत्र ‘अगच्छत्’ इति क्रियापदस्य कर्तृपदं किम् ? 
(1) विद्वान्
(2) दिलीपः
(3) वसिष्ठः
(4) नन्दिनी
उत्तर – (2)
(2) ‘तदा नन्दिनी अतीव प्रसन्ना अभवत्’ अस्मिन् वाक्ये अव्ययपदं किम्अ स्ति ?
(1) नन्दिनी
(2) अभवत्
(3) अतीव
(4) प्रसन्ना
उत्तर – (3)
(3) ‘एकः सिंहः’ अनयोः पदयोः सिंहः पदं किम् ?
(1) विशेषणम्
(2) संयोजक:
(3) प्रविशेषणम्
(4) विशेष्यम्
उत्तर – (3)
(4) ‘सुदक्षिण्या’ इति का विभक्तिः प्रयुक्ता?
(1) तृतीया
(2) पंचमी
(3) प्रथमा
(4) सप्तमी
उत्तर – (4)
9. अधोलिखितम् अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चिनुत । (निम्नलिखित अनुच्छेद को पढ़कर उसपर आधारित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनें।) 
बसयानेषु आवागमनं दिनानुदिनं यातनाप्रदम् एव परिकल्पते। अद्यत्वे निजीबसयानेषु चालकाः यात्रिभ्यः आरोहणं तु अतिथिवत् श्रद्धया कारयन्ति, यत्र तत्र बसयानम् अवरुध्य गन्तारम्, अगन्तारं वा आरोहणाय आह्वयन्ति, ‘अतिथिदेवो भव’ इति भारतीयपरम्परां सम्यक् पालयन्ति। यात्रिणः स्वकार्यस्थल प्रति विलम्बिताः भवन्ति, भवन्तु चेत् परं तेषां अधिकाधिकानि यात्रापत्राणि विक्रीतानि स्युः एव इत्येव तेषां मनसि वर्तते । एकवारं जनानां बसयाने प्रविष्टे सति तेषाम् औदार्यं आधुर्यं च न जाने कुत्र याति। यात्रीणाम् अवतरणसमये तु विशेषतः एतावर्ती शीघ्रतां प्रदर्शयन्ति येन प्रायशः दुर्घटनाः अपि भवन्ति । तस्मात् एतेषु बसयानेषु यात्रा महत्या सावधानतया कर्तव्या। अस्माभिः सदैव स्मरणीयं यत् सावधानता दुर्घटनातः श्रेयस्करी।
(1) ‘कष्टदायकं’ इत्यर्थे कः प्रर्यायः गद्यांशे प्रयुक्तः ?
(1) यातनाप्रदम्
(2) भयप्रदम्
(3) आनन्दप्रदम्
(4) दुर्घटना
उत्तर – (1)
(2) ‘सावधानतया’ इति पदस्य विशेषणं चित्वा लिखत ।
(1) श्रेयस्करी
(2) शीघ्रताम्
(3) महत्या
(4) औदार्यम्
उत्तर – (3)
(3) ‘कर्तव्या’ इति पदे कः प्रत्ययः प्रयुक्त ?
(1) ल्यप्
(2) कत्वा
(3) अनीयर्
(4) तव्यत्
उत्तर – (4)
(4) ‘अस्माभिः’ इति पदे मूल शब्दः कः अस्ति?
(1) युष्मद्
(2) अस्मद्
(3) किम्
(4) तत्
उत्तर – (2)
10. अधोलिखितम् अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि प्रदत्तविकल्पेभ्यः चिनुत । (निम्नलिखित अनुच्छेद को पढ़कर उसपर आधारित प्रश्नों के उत्तर दिए गए विकल्पों में से चुनें।)
आदिकाव्यं रामायणं मम प्रियपुस्तकं अस्ति । भगवतो मर्यादापुरुषोत्तमस्य श्रीरामचन्द्रस्य पावनं चरित्रं रामायणे प्राप्तयते । अस्य आदिकाव्यस्य लेखकः महुाषः वाल्मीकिः आसीत्। तस्य रचना ‘आदिकाव्यम्’ इति वेदविदुर्षा मतम् । अत एव वाल्मीकिः आसीत् आदिकविः । रामायणम् अनुष्टुप् छन्दसि लिखितम् । रामायणे श्लोकसंख्याचतुावशतिसहस्त्रम् वर्तते, अस्मात् कारणात् रामायणं महाकाव्य ‘चतुावशति-सहस्त्री-संहिता’ इत्युच्यते विद्वद्भिः । देवाषनारदस्य प्रेरणंया ब्रह्मणः वचनेन च आदिकविना इदं काव्य विरचितम् । रामायणे ‘बाल अयोध्या-अरण्य – किष्किन्धा – सुन्दर – युद्ध – उत्तर’ इति सप्तकाण्डानि विद्यन्ते । रामयणे श्रीरामचन्द्रस्य नारायणा-वताररूपेण वर्णनम् समुपलभ्यते ।
(1) रामायणस्य प्रणेता कः ?
(1) वाल्मीकिः
(2) वाणभट्ट:
(3) भवभूतिः
(4) माघः
उत्तर – (2)
(2) ‘प्राप्यते’ इति पदे कः लकारः अस्ति?
(1) लोट्
(2) लृट्
(3) लङ्
(4) लट्
उत्तर – (3)
(3) ‘महुाषः’ इति पदे स्वर संधि कयोः वर्णयोः अभवत् ?
(1) अ + ॠ
(2) आ + ॠ
(3) आ + अर्
(4) अ + अर्
उत्तर – (3)
(4) रचितम् इत्यर्थे कः समानार्थकः शब्दः प्रयुक्तः ?
(1) पावनम्
(2) पठितम्
(3) लिखितम्
(4) कविना
उत्तर – (4)

खण्ड ‘ख’ (अनुप्रयुक्त व्याकरणम्)

संधि-विच्छेद प्रकरणम्

1. हरिश्चलति विद्यालयं प्रति। (रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) हरिश् + चलति
(2) हरिस् + चलति
(3) हरिः + चलति
(4) हरिर् + चलति
उत्तर – (3)
2. पश्य पश्य तत् रमणीयं भवनम्। (रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) भव + अनम्
(2) भौ + अनम
(3) भू + अनम्
(4) भो + अनम्
उत्तर – (4)
3. विशालौ पर्वताविव । (रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) पर्वतौ + इव
(2) पर्वतो + इव
(3) पर्वताः + विव
(4) पर्वत + आविव
उत्तर – (1)
4. कपिः इतस्ततः भ्रमतः । (रेखांकितपदस्य संधि विच्छेदं कुरुत।)
(1) इत + ततः
(2) इतस् + ततः
(3) इतः + ततः
(4) इतर् + ततः
उत्तर – (3)
5. स विशालं भवनम् दृष्ट्वा विस्मितः अभवत् । (रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) सा + विशालं
(2) सः + विशालं
(3) साः + विशालं
(4) स + विशालं
उत्तर – (2)
6. राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय ब्रह्माण्डं व्याकुलम् अभवत्। (रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) गात्रे + ष्वपि
(2) गात्रेष् + वपि
(3) गात्रेः + वपि
(4) गात्रेषु + अपि
उत्तर – (4)
 7. क: स्यात् पापतरस्तत: ? (रेखांकितपदस्य संधि विच्छेदं कुरुत।)
(1) पापतरः + ततः
(2) पापतर + ततः
(3) पापतरस् + ततः
(4) पापतरच् + ततः
उत्तर – (1)
8. अहं देवेन्द्रस्त्वत्समीपम् उपागतः अस्मि | (रेखांकितपदस्य संधि विच्छेदं कुरुत।)
(1) देवेन्द्रः + त्वत्समीपम्
(2) देवेन्द्रत् + त्वत्समीपम्
(3) देवेन्द्र + त्वत्समीपम्
(4) देवन्द्रां + त्वत्समीपम्
उत्तर – (1)
9. त्वम् इन्द्रियाण्यादौ नियम्य एनं प्रजहि । (रेखांकितपदस्य संधि विच्छेदं कुरुत।)
(1) एनम् + प्रजि
(2) एनन् + प्रजहि
(3) एनत् + प्रजहि
(4) एनद् + प्रजहि
उत्तर – (*)]
10. कामात् क्रोधोऽभिजायते ।
(1) क्रोधो + भिजायते
(2) क्रोधो + अभिजायते
(3) क्रोधः + भिजायते
(4) क्रोधोर् + अभिजायते
उत्तर – (2)
11. अनिच्छन् अपि वार्ष्णेय! बलादिव नियोजितः । ( रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) बला + दिव
(2) बल + आदिव
(3) बलात् + इव
(4) बलात् + दिव
उत्तर – (3)
12. सर्वथा जागरूकोऽहं छात्राणां कृते आदर्शः।  (रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) जागरूको + अहं
(2) जागरूको + हं
(3) जागरूक: + हं
(4) जागरू + कोऽहं ।
उत्तर – (2)
13. सः चेन्निरर्थकं नीतः। (रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) चेन् + निरर्थकं
(2) चेत् + निरार्थाकं
(3) चेत् + निरर्थकं
(4) चे + निरर्थकं
उत्तर – (3)
14. मम जनकस्तु प्रतिदिनम् अस्य पाठं करोति । ( रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) जनकः + तु
(2) जनकः + अस्तु
(3) जनक + अस्तु
(4) जनकस् + तु
उत्तर – (1)
15. परुषां वाचं योऽभ्युदीरयेत् । (रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) यः + अभि + उदीरयेत्
(2) यः + अभी + उदीरयेत्
(3) यः + अभ्यु + दीरयेत्
(4) यो + अभी + ऊदीरयेत्
उत्तर – (1)
16. पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव हि । ( रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) पाण्डवाः + त्वं
(2) पाण्डवास् + त्वं
(3) पाण्डवास् + वं
(4) पाण्डवाः + स्त्वं
उत्तर – (1)
17. सकलं जगद् ध्वस्तं भविष्यति। (रेखांकितपदस्य संधि-विच्छेदं कुरुत।)
(1) सकलम् + जगद्
(2) सकलन् अ जगद्
(3) सकलङ् + जगद्
(4) सकलञ् + जगद्
उत्तर – (1)
18. त्वमिन्द्रियाण्यादौ नियम्य । (रेखांकितपदस्य संधि-विच्छेदं कुरुत। )
(1) इन्द्रियाणी + आदौ
(2) इन्द्रियाणि + आंदौ
(3) इन्द्रियाणी + यादौ
(4) इन्द्रियाण्य + आदौ
उत्तर – (2)
19. त्वम् तथैव कार्यं कुरु । (रेखांकितपदस्य संधि-विच्छेदं कुरुत ।)
(1) तथ + एव
(2) तथा + एव
(3) तथा + ऐव
(4) तथा + वैव
उत्तर – (2)
20. अहङ्कारः न करणीयः। (रेखांकितपदस्य संधि-विच्छेदं कुरुत)
(1) अहक् + कारः
(2) अहङ् + कारः
(3) अहम् + कारः
(4) अहन् + कार:
उत्तर – (3)
21. हे प्रभो ! मह्यं सत् + मतिं देहि । (रेखांकितपदस्य संधि कुरुत।)
(1) सम्मति
(2) सन्मति
(3) सद्मतिं
(4) सण्मति
उत्तर – (1)
22. आगच्छतु + अत्र मोहन ! ( रेखांकितपदस्य संधि कुरुत।)
(1) रामस्व
(2) आगच्छत्वात्र
(3) आगच्छतुत्र
(4) आगच्छतु अत्र
उत्तर – (1)
23. राम: + च लक्ष्मणश्च वनं गतौ । (रेखांकितपदस्य संधि कुरुत ।)
(1) आगच्छत्वत्र
(2) रामश्च
(3) रामः च
(4) रामञ्च
उत्तर – (2)
24. उभौ + एव तत्र आगमिष्यतः । (रेखांकितपदस्य संधि कुरुत।)
(1) उभावैव
(2) उभौवेव
(3) उभावेव
(4) उभौवैव
उत्तर – (3)
25. सन्तोषः एव सत् + निधानम्। (रेखांकितपदस्य संधि कुरुत।)
(1) सन्निधानम्
(2) सनिधानम्
(3) सनिधानम्
(4) सत्निधानम्
उत्तर – (1)
26. आश्रमे उभौ + अपि अतिथी तिष्ठतः ।  (रेखांकितपदस्य संधि कुरुत।)
(1) उभवपि
(2) उभवापि
(3) उभावपि
(4) उभौअपि
उत्तर – (2)
27. वने मृगाः + चरन्ति । (रेखांकितपदस्य संधि कुरुत।)
(1) मृगास्चरन्ति
(2) मृगाश्चरन्ति
 (3) मृगाश्चरन्ति
(4) मृगाः चरन्ति
उत्तर – (3)
28. त्वं नर्तनात् + अन्यत् किं जानासि ?  (रेखांकितपदस्य संधि कुरुत।)
(1) नर्तनातन्यत्
(2) नर्तनादन्यत्
(3) नर्तनादोन्यत्
(4) नर्तनदन्यत्
उत्तर – (2)
29. का नुहानिः + ततः अधिका। (रेखांकितपदस्य संधि कुरुत।)
(1) हानिर्ततः
(2) हानिश्ततः
(3) हानिः ततः
(4) हानिस्ततः
उत्तर – (4)
30. यः इच्छति + आत्मनः श्रेयः । (रेखांकितपदस्य संधि कुरुत।)
(1) इच्छत्यत्मनः
(2) इच्छत्यात्मनः
(3) इच्छतिआत्मनः
(4) इच्छत्यात्मानः
उत्तर – (2)
31. सतां सम् + गः करणीयः । (रेखांकितपदस्य संधि कुरुत ।)
(1) सञ्गः
(2) संगः
(3) सम्गः
(4) सङ्गः
उत्तर – (4)
32. यद्यपि सः पाठं पठति तथा + अपि स्मरणं न भवति । (रेखांकितपदस्य संधि कुरुत।)
(1) तथपि
(2) तथापि
(3) तथापि
(4) तथाअपि ।
उत्तर – (3)
33. हित + उपदेशः नारायणपण्डितस्य कृति: | (रेखांकितपदस्य संधि कुरुत।)
(1) हितोपदेशः
(2) हितापदेशः
(3) हितपोदेशः
(4) हितुपदेशः
उत्तर – (1)
34. पर्वतीयं वातावरणं स्व + छं भवति ।  (रेखांकितपदस्य संधि कुरुत।)
(1) स्वछं
(2) स्वछं
(3) स्वच्छ
(4) स्वञ्छ
उत्तर – (3)
35. याचक: अभि + इच्छितानि वस्तूनि प्राप्य सन्तुष्टः अभवत्। (रेखांकितपदस्य संधि कुरुत।)
(1) अभीच्छतानि
(2) अभीच्छितानि
(3) अभिच्छतानि
(4) अभिच्छितानि
उत्तर – (2)
36. सा एव कीर्तिं धनम् + च प्राप्नोति ।  (रेखांकितपदस्य संधि कुरुत।)
(1) धनश्च
(2) धनर्च
(3) धनष्च
(4) धनञ्च
उत्तर – (4)
37. मेघः + गर्जति इतस्ततः। (रेखांकितपदस्य संधि कुरुत।)
(1) मेघगर्जति
(2) मेघो गर्जति
(3) मेघगर्जति
(4) मेघ गर्जति
उत्तर – (2)
38, अनिच्छन् + अपि अयं पुरुष: पापम् चरति।  (रेखांकितपदस्य संधि कुरुत।)
(1) अनिच्छनापि
(2) अनिच्छन्नापि
(3) अनिच्छानपि
(4) अनिच्छन्नपि
उत्तर – (4)
39. तस्मिन् + एव काले सः स्वपत्नीम् उवाच ।  (रेखांकितपदस्य संधि कुरुत।)
 (1) तस्मिन्नेव
(2) तास्मिननेव
(3) तस्मिश्नेव
(4) तस्मिश्चेव।
उत्तर – (1)
 40. तत् + श्रुत्वा यूथपतिः सगद्गदम् उक्तवान् ।  (रेखांकितपदस्य संधि कुरुत।)
(1) तत्त्वा
(2) तश्रुत्वा
(3) तच्छुत्वा
(4) तद्छत्वा
उत्तर – (3)

समास प्रकरणम्

1. तस्य वक्रदेहम् दृष्ट्वा सर्वे पण्डिता : अहसन् ।  (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) वक्रं देहम्
(2) वक्र: देहम्
(3) वक्रस्य देहम्
(4) वक्रम् देहम् तस्य
उत्तर – (1)
2. युधिष्ठिरः पाण्डवानाम् अग्रजः आसीत्।  (रेखांकितपदस्य समास लिखत।)
(1) पाण्डवाग्रजः
(2) पाण्डवग्रजः
(3) पाण्डवाअग्रजः
(4) पाण्डवअग्रजः
उत्तर – (1)
3. जनाः देशस्य भक्तान् पूजयन्ति। (रेखांकितपदस्य समास लिखत।)
(1) देशभक्तान्
(2) देशभक्तान्
(3) देशभक्तान्
(4) देशभक्ताः तान्
उत्तर – (1)
4. कूपम् प्राप्तः काकः जलम् अलभत ।  (रेखांकितपदस्य समास लिखता)
(1) कूपप्राप्तः
(2) कूप्प्राप्तः
(3) कूपप्राप्ताः
(4) कूपप्राप्तम्
उत्तर – (1)
5. स नरः श्रेष्ठः यः शरणम् आश्रितस्य पालनं करोति । (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) शरणाश्रितः
(2) शरणाश्रितस्य
(3) शरणाश्रितम्
(4) शरणाश्रिता
उत्तर – (2)
6. अष्टावक्र: अष्टौ अङ्गचक्रः आसीत्। (रेखांकितपदस्य समास-विग्रहं कुरुत)
(1) अङ्गम् वक्रः
(2) अङ्गात् वक्रः
(3) अङ्गः वक्रः
(4) अङ्गेभ्यः वक्रः
उत्तर – (3)
7. पञ्चवटी इति स्थाने वने रामः लक्ष्मणेन सीतया च सह अवसत् । (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) पञ्चानाम् वटानाम् समाहारः
(2) पञ्चानाम् वटानाम् गुच्छम्
(3) पञ्चानि वटानि समूहः
(4) पञ्चभ्यः वृक्षेभ्यः समूहः
उत्तर – (1)
8. अहं भवतः शरणम् आगता अस्मि।  (रेखांकितपदस्य समास लिखत।)
(1) शरणागतः
(2) शरणागता
(3) शरणागतम्
(4) शरणागते
उत्तर – (2)
9. वीरजननी त्वं शोचितुं न अर्हसि । (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) वीराणाम् जननी
(2) वीरः जननी
(3) वीरा जननी
(4) वीरेण जननी
उत्तर – (2)
10. मधुरवचनं विना भाषणं व्यर्थम् एव अस्ति।  (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) मधुरं वचनं
(2) मधुरं वचनः
(3) मधुरः वचनं
(4) मधुरा वचनं
उत्तर – (2)
11. बालकः पीतम् अम्बरम् स्मरति । (रेखांकितपदस्य समास लिखत।)
(1) पीतम्बरम्
(2) पिताम्बरम्
(3) पीताम्बरम्
(4) पीताम्बरः
उत्तर – (3)
12. क: शास्त्रपारङ्गत्तः आसीत् ? (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) शास्त्रात् पारङ्गतः
(2) शास्त्राय पारङ्गतः
(3) शास्त्रेषु पारङ्गतः
(4) शास्त्रेभ्यः पारङ्गतः ।
उत्तर – (3)
13. राजा अपि नीलोत्पलम् इव चक्षुः उत्पाट्य याचकाय समर्पितवान्। (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) नीलम्च उत्पलम्च
(2) नीलम् उत्पलम्
(3) नीलः उत्पलः, तम्
(4) नीलानि उत्पलानि, तत्
उत्तर – (2)
14. अस्माकं क्षेत्रे सुवर्णपूरितः कलश: विद्यते । ( रेखांकितपदस्य समास-विग्रहं कुरुत।)
 (1) सुवर्णेन पूरितः
(2) सुवर्णम् पूरितः
(3) सुवर्णात् पूरितः
(4) सुवर्णस्य पूरितः
उत्तर – (1)
15. भारतीयमासानां नामानि नक्षत्रनामभिः सम्बद्धानि | ( रेखांकितपदस्य समास-विग्रहं कुरुत)
(1) भारतीयस्य मासानां
(2) भारतीयानां मासानां
(3) भारतीयाय मासानां
(4) भारतीये मासानां
उत्तर – (2)
16. युधिष्ठिरार्जुनौ रथारोहणं नाटयतः । (रेखांकितपदस्य समास-विग्रहं कुरुत)
(1) रथस्य आरोहणं
(2) रथे आरोहणं
(3) रथाय आरोहण
(4) रथाये आरोहण ।
उत्तर – (2)
17. ज्ञानवृद्धः पूज्य: भवति । (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) ज्ञाने वृद्धः
(2) ज्ञानस्य वृद्धः
(3) ज्ञानात् वृद्धः
(4) ज्ञानम् वृद्धः
उत्तर – (1)
18. मदोद्धताः कपयः यूथपतिं प्रहस्य अवदन् ।  (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) मदात् उद्धताः
(2) मदेन उद्धताः
(3) स्य उद्धताः
 (4) मदे उद्धताः
उत्तर – (2)
19. नरः बुद्धेः नाशात् प्रणश्यति। (रेखांकितपदस्य समासं लिखत।)
(1) बुद्धिनाशात्
(2) बुद्धिर्नाशात्
(3) बुद्धिष्नाशात्
(4) बुद्धिस्नाशात्
उत्तर – (1)
20. मनः अभ्यासवशगं भवति । (रेखांकितपदस्य समास-विग्रहं कुरुत )
(1) अभ्यासेन वशगं
(2) अभ्यासात् वशं गच्छति
(3) अभ्यासेन वशं गच्छति इति
(4) अभ्यासम् वश्म् गच्छति इति
उत्तर – (3)
21. नगरस्य समीपे एव सा वरयात्रा अतिष्ठत् । (रेखांकितपदस्य समासं लिखत।)
(1) अनुनगरम्
(2) यथानगरम्
(3) सनगरम्
(4) उपनगरम्
उत्तर – (4)
22. गुरोः समीपम् स्थित्वा जनकः ज्ञानं प्राप्तवान् । ( रेखांकितपदस्य समासं लिखत।)
(1) उपगुरु
(2) उपगुरुः
(3) अनुगुरु
(4) अधिगुरु
उत्तर – (1)
23. नीलकण्ठः शिवः हिमालये वसति । (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) नीलः कण्ठः सः
(2) नीलं कण्ठः सः
(3) नीलं कण्ठं यस्य सः
(4) नीलस्य कण्ठं सः
उत्तर – (3)
24. ‘पीतानि अम्बराणि यस्य सः तस्य’ देवस्य इदं मन्दिरम् अस्ति। (रेखांकितपदस्य समास लिखत।)
(1) पीताम्बरः तस्य
(2) पीताम्बरस्य
(3) पीताम्बर तस्य
(4) पीताम्बरः
उत्तर – (2)
25. इदं स्थानं निर्मक्षिकम् अस्ति अतः अत्र रोगाः न वर्तन्ते । (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) मक्षिकस्य अभावः
(2) मक्षिके अभावः
(3) मक्षिकायाः अभावः
(4) मक्षिकाणाम् अभावः
उत्तर – (4)
26. एकदा लब्धा प्रतिष्ठा येन सः राजा विहाराय नगरम् अगच्छत् । (रेखांकितपदस्य समास लिखत।)
(1) लब्धप्रतिष्ठा
(2) लब्धप्रतिष्ठः
(3) लब्धप्रतिष्ठ
(4) लब्धप्रतिष्ठ
उत्तर – (2)
27. सा विधिम् अनतिक्रम्य गणितं शिक्षते। (रेखांकितपदस्य समास लिखत।)
(1) यथाविधिम्
(2) यथाविधिः
(3) यथाविधी
(4) यथाविधि
उत्तर – (4)
28. मह्यम् दधिओदनं न रोचेते। (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) दधिम् च ओदनं च
(2) दधि च ओदनं च
(3) दधिः च ओदनं च
(4) दधिना च ओदनेन च
उत्तर – (3)
29. विनयशील: बुद्धः तथागतः कथ्यते । (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) विनयम् शीलम् यस्य सः
(2) विनय एव शील:
(3) विनयस्य शीलः
(4) विनयेन शीलः
उत्तर – (1)
30. सः प्रतिदिनं दानं करोति स्म। ( रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) दिनात् दिनात् इति
(2) दिनेन दिनेन इति
(3) दिनाय दिनाय इति
(4) दिनम्दि नम् इति
उत्तर – (4)
31. अहः च निशा च ईश्वरः ध्यातव्यः ?  (रेखांकितपदस्य समास लिखत।)
(1) अहोनिशा
(2) अहुानशा
(3) अहुनशम्
(4) अहुनशः
उत्तर – (3)
32. को भेदः पिकः च काकः च तयोः ? (रेखांकितपदस्य समास लिखत।)
(1) पिककाकयोः
(2) पिककाको
(3) पिककाकम्
(4) काकौ
उत्तर – (1)
33. दुष्टा बुद्धिः यस्य सः सद्वचनानि तिरस्कृत्य ग्रामाभिमुखम् प्राचलत्। ( रेखांकितपदस्य समास लिखत।)
(1) दुष्टबुद्धी
(2) दुष्टबुद्धिः
(3) दुष्टबुद्धि
(4) दुष्टाबुद्धिः
उत्तर – (2)
34. अहम् अस्य सर्वं क्रियाकलापं पश्यामि । ( रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) क्रिया कलापं च
(2) क्रिया च कलापं च
(3) क्रिया  च  कलापं  च तयोः समाहारः
(4) क्रियायाः कलापम्
उत्तर – (3)
35. अधुना मम माता च पिता च आगच्छतः ।  ( रेखांकितपदस्य समास लिखत ।)
(1) मातापितौ
(2) मातापितरौ
(3) मातपितरौ
(4) मातपितः
उत्तर – (2)
36. नीलकण्ठः शिवः हिमालये तपते । ( रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) नीलः कण्ठः यस्यसः
(2) नीलः कण्ठः
(3) नीलम् कण्ठम् सः
(4) नीलम् कण्ठः
उत्तर – (2)
37. भोजनसमये तो पाणी च पादौ च प्रक्षालयलः ।  (रेखांकितपदस्य समास लिखत।)
(1) पाणिपादौ
(2) पाणीपादौ
(3) पाणिपादम्
 (4) पाणिपादः
उत्तर – (3)
38. रामः च लक्ष्मणः च ऋषि विश्वामित्रस्य शिष्यौ आस्ताम् । (रेखांकितपदस्य समास लिखत।)
(1) रामलक्ष्मणः
(2) रामलक्ष्मणो:
(3) रामलक्ष्मणम्
(4) रामलक्ष्मणौ
उत्तर – (4)
39. वृद्धान् उपसेवितुं शीलं यस्य सः राजा याचकाय द्वितीयमपि नेत्रं दत्तवान्। (रेखांकितपदस्य समास लिखत।)
(1) वृद्धोपसेवा
(2) वृद्धोपसेवः
(3) वृद्धोपसेवी
(4) वृद्धोपसेविन्
उत्तर – (3)
40. को गुरुः ? अधिगततत्त्वः । (रेखांकितपदस्य समास-विग्रहं कुरुत।)
(1) अधिगतः तत्त्वः
(2) अधिगतम् तत्त्वम्, सः
(3) अधिगतः तत्त्वः, सः
(4) अधिगतम् तत्त्वम् येन सः
उत्तर – (4)

प्रत्यया

1. राजसभायाम् मन्त्र + इन् भाषयन्ति ।
(1) मन्त्रिन्
(2) मन्त्रिणः
(3) मन्त्री
(4) मन्त्रि
उत्तर – (2)
2. तया भोजनं पच् + तव्यत्।
(1) पचितव्यम्
(2) पक्तव्यम्
(3) पचतव्यम्
(4) पन्तव्यम्
उत्तर – (2)
3. नागरिका: देशम् रक्षन्ति ।
(1) नगर + ठक्
(2) नागर + इक
(3) नगर + इक्
(4) नागरि + इक
उत्तर –  (1)
4. पठनेन नरः गुणवान् भवति ।
(1) गुण + वतुप्
(2) गुण + मत्
(3) गुण + मतुप्
(4) गुण + वत्
उत्तर – (3)
5. ते जनाः वन्दनीयाः भवन्ति ।
(1) वद् + अनीयर्
(2) वन्दू + अनीयर्
(3) वन्द् + अनीयः
(4) वन्द + अनीयस्
उत्तर – (2)
6. कार्यं तु सदैव ध्यानेन एव करणीयम् ।
(1) कृ + अनीयर्
(2) कृ + अणीयर्
(3) कर् + अनीयर्
(4) कृ + अनीयत्
उत्तर – (2)
7. कार्यं सदैव शीघ्रं परन्तु धैर्येण कर्तव्यम्।
(1) कर्त + व्यत्
(2) कर्तृ + तव्यम
(3) कृ + तव्यत्
(4) कृ + त्वयत्
उत्तर – (3)
8. पुस्तकानाम् अध्ययनम् करणीयम्।
(1) कर् + अनीयम्
(2) कृ + अनीयम
(3) कृ + अनीयर्
(4) कर् + अणीयम्
उत्तर – (3)
9. अस्माभिः सेवका: पोषणीयाः ।
(1) पोष् + अनीयाः
(2) पोष् + अनीयत्
(3) पुष् + अनीयर्
(4) पोष् + अनीयर
उत्तर – (4)
10. बालकै: गुरवः नन्तव्याः ।
(1) नम् + तव्यत्
(2) नम् + तव्याः
(3) नन् + तव्यत्
(4) नन् + तव्याः
उत्तर – (1)
11. बालिकाभिः राष्ट्रगीतं ……… (गै + तव्यत्)
(1) गीतव्यम्
(2) गातव्यम्
(3) गैतव्यम्
(4) गेतव्यम्
उत्तर – (2)
12. त्वया शुद्धं जलं पातव्यम्।
(1) पा + तव्यत्
(2) पा + तव्यम्
(3) पा + तव्य
(4) पा + तव्याः
उत्तर – (1)
13. मुनिभिः तपः करणीयम्।
(1) कृ + अनीयम्
(2) कृ + अनीयत्
(3) कृ + अनीय
(4) कृ + अनीयर
उत्तर – (4)
14. न्यायाधीशेन न्याय: ……… (कृ + अनीयर् ) |
(1) करणीय
(2) करणीयर्
(3) करणीयः
 (4) करणीया
उत्तर – (3)
15. भवत्या पाठ: लेखनीयः ।
(1) लिख् + अनीय
(2) लिख्+ अनीयर्
(3) लेख् + अनीयर्
(4) लेख + अनीयम्
उत्तर – (2)
16. अस्माभिः लता आरोपयितव्याः ।
(1) आरोप् + तव्यः
(2) आरुप् + तव्याः
(3) आ + रोप् + तव्यत्
(4) आरोप + तव्याः
उत्तर – (4)
17. पत्रवाहकेन पत्राणि ………(आ+ नी + तव्यत्)
(1) आनीतव्यानि
(2) आनेतव्यानि
(3) आनेतव्यम्
(4) आनेतव्यः
उत्तर – (2)
18. राज्ञा प्रजाः पालनीयाः ।
(1) पाल् + अनीयर्
(2) पाल् + अनीयाः
(3) पाल् + अनीयम्
(4) पालय् + अनीयत्
उत्तर – (1)
19. छात्रैः समये विद्यालयः ( गम् + तव्यत्)………..
(1) गम्तव्यः
(2) गन्तव्यः
(3) गन्तव्या
(4) गन्तव्याः
उत्तर – (2)
20. (बुद्धि + मतुप) ……. नरः सर्वत्र मानं लभते ।
(1) बुद्धिमतः
(2) बुद्धिमन्तः
(3) बुद्धिमन्
(4) बुद्धिमान्
उत्तर – (4)
21. नृपेण प्रजाः (पाल् + अनीयर् ) …..
(1) पालनीया
(2) पालनीयम्
(3) पालनीयः
(4) पालनीयाः
उत्तर – (4)
22. मनुष्य: (समाज + ठक्) …… प्राणी अस्ति ।
(1) सामाजिकी
(2) समाजिकी
(3) समाजिकः
(4) सामाजिक:
उत्तर – (4)
23. तेन तत्र न ………. (स्था + तव्यत्) ।
(1) स्थातव्यः
(2) स्थातव्यम्
(3) स्थातव्या
(4) स्थातव्याः
उत्तर – (2)
24. एकदा राजा तं ……… (बुद्धि + मतुप्) द्रष्टुं
(1) बुद्धिमान्
(2) बुद्धिमानं
(3) बुद्धिमन्तं
(4) बुद्धिमत
उत्तर – (3)
25. तस्य कुटीरम् (गम् + तव्यत्) इति निश्चितवान् ।
(1) गन्तव्यम्
(2) गन्तव्यः
(3) गन्तव्याः
(4) गन्तव्यत् ।
उत्तर – (1)

वाच्य परिवर्तनम

1. पिता विद्याधनं बाल्ये पुत्राय ……..
(1) ददति
(2) दीयते
(3) ददते
(4) यच्छति
उत्तर – (4)
2. …….. सम्प्रति आपणं गम्यते ।
(1) वयम्
(2) अस्माभिः
(3) अहम्
(4) अस्मभ्यम्
उत्तर – (2)
3. ……… कविताः श्रूयन्ते ।
(1) त्वया
(2) त्वम्
(3) यूयम्
(4) युवाम्
उत्तर – (1)
4. सैनिकै: देश: ……….
(1) रक्षति
(2) रक्ष्यन्ते
(3) रक्ष्यते
(4) रक्षन्ति
उत्तर – (3)
5. अस्माभिः पयः ……..
(1) पीयन्ते
(2) पिबति
(3) पीयते
(4) पिबन्ति
उत्तर – (3)
6. सैनिकै: शिविरेषु…….
(1) उष्यन्ते
(2) वस्यते
(3) उष्यते
(4) वसन्ति
उत्तर – (3)
7. परोपकारी परोपकारम् करोति। परोपकारिणा परोपकारः ………
(1) क्रिये
(2) क्रियन्ते
(3) क्रियते
(4) कुर्वन्ति ।
उत्तर – (3)
8. वृक्षाः फलानि यच्छन्ति। वृक्षैः …….दीयन्ते।
(1) फलाः
(2) फलान्
(3) फलानि
(4) फलानी
उत्तर – (3)
9. छात्रा: गुरून् नमन्ति। …….. गुरवः नम्यन्ते ।
(1) छात्रेण
(2) छात्रया
(3) छात्राभ्याम्
(4) छात्राभिः
उत्तर – (4)
10. त्वम् कथां शृणोषि । त्वया …… श्रूयते।
(1) कथाः
(2) कथाम्
(3) कथया
(4) कथा
उत्तर –  (4)
11. अहं मोहं त्यजामि। ……. मोहं त्यह्यते।
(1) मया
(2) आवाभ्याम्
(3) अस्माभिः
(4) मह्यम्
उत्तर – (1)
12. राज्यपाल शिक्षकान् सम्मानयति ।  ……….. शिक्षकाः सम्मानीयन्ते।
(1) राज्यपालेन
(2) राज्यपालं
(3) राज्यपालैः
(4) राज्यपालाः
उत्तर – (1)
13. आचार्याः प्रदर्शनीं पश्यन्ति | ……… प्रदर्शनी दृश्यते।
(1) आचार्येण
(2) आचार्यैः
(3) आचार्याभ्याम्
(4) आचार्यान्।
उत्तर – (2)
14. राष्ट्रपति: राष्ट्रं सम्वोधयति । राष्ट्रपतिना ……. सम्बोध्यते।
(1) राष्ट्र:
(2) राष्ट्रं
(3) राष्ट्राः
(4) राष्ट्रान्
उत्तर – (1)
15. सेवकः नृपम् सेवते । ……… नृपः सेव्यते ।
(1) सेवकैः
(2) सेवकाः
(3) सेवकेन
(4) सेवकाभ्याम् गृह्यते ।
उत्तर – (3)
16. त्वं पुरस्कारं गृह्णासि । त्वया …….. गृह्यते ।
(1) पुरस्काराः
(2) पुरस्कारं
(3) पुरस्कार:
(4) पुरस्कारान्
उत्तर – (3)
17. छायाकार: छायाचित्रं रचयति । छायाकारेण ………. रच्यते।
(1) छायाचित्रान्
(2) छायाचित्राणि
(3) छायाचित्रम्
(4) छायाचित्राः
उत्तर – (3)
18. शिशुः स्वपिति । शिशुना  …….
(1) स्वपते
(2) सुप्यते
(3) स्वप्यते
(4) सुपते
उत्तर – (2)
19. छात्राः तिष्ठन्ति । …….. स्थीयते ।
(1) छात्राभिः
(2) छात्रया
(3) छात्रेण
(4) छात्रान्
उत्तर – (1)
20. वालिकाः हसन्ति । बालिकाभिः ……….
(1) हसन्ते
(2) ह्सयन्ते
(3) हस्यन्ते
(4) हस्यते
उत्तर – (4)
21. धावका: धावन्ति। धावकै:
(1) धावन्ते
(2) धाव्यते
(3) धावते
(4) धाव्येते
उत्तर – (2)
22. विद्याहीनाः न शोभन्ते । ……. न शुभ्यते ।
(1) विद्याहीनैः
(2) विद्याहीनेन
(3) विद्याहीनया
 (4) विद्याहीनाभिः
उत्तर – (1)
23. मालाकार: सिञ्चति । ……. सिञ्यते ।
(1) मालाकारैः
(2) मालाकाराभिः
(3) मालाकारेण
(4) मालाकारया
उत्तर – (3)

अव्यया:

1. अहं पश्यामि यद् वृद्धाः तु ……. चलन्ति।
(1) शनैः
(2) शीघ्रम्
(3) नीचैः
(4) नूनम्
उत्तर – (1)
2. त्वं …… कुक्कुरो भव ।
(1) सदा
(2) पुनः
(3) कदापि
(4) अपि
उत्तर – (4)
3. तत्र वृक्षेषु वानराः …….कूर्दन्ति ।
(1) इतस्ततः
(2) सर्वत्र
(3) इत्यत्र
(4) इदानीम्
उत्तर – (1)
4. मूर्खाः जनाः संसारे …… जल्पन्ति ।
(1) एव
(2) बहुधा
(3) अपि
(4) वृथा
उत्तर – (4)
5. पश्य, …….. मयूराः अपि नृत्यन्ति परं तत्र शुकाः वदन्ति ।
(1) कदा
(2) अत्र
(3) तदा
(4) यथा
उत्तर – (2)
6. वृक्ष शाखासु कोकिला: ……मधुरं गायन्ति ।
(1) अपि
(2) नैव
(3) ह्यः
(4) एव
उत्तर – (1)
7. ………… गृहं गच्छावः श्वः पुनः आगमिष्यावः ।
(1) ह्यः
(2) श्वः
(3) अधुना
(4) वृथा
उत्तर – (3)
8. यत्र कमलानि भ्रमराः ।
(1) तत्र
(2) यत्र-तत्र
(3) अत्र-तत्र
(4) यथा
उत्तर – (1)
9. यथा राजा ……. प्रजा।
(1) यथा- तथा
(2) तथा
(3) तथा यथा
(4) यत्र
उत्तर – (2)
10. अहं  ……… तत्र गमिष्यामि।
(1) कदा
(2) अपि
(3) ह्यः
(4) पुरा
उत्तर – (2)
11. अहं …….  तत्र न अगच्छम् ।
(1) श्वः
(2) अधुना
(3) इव
(4) सहसा
उत्तर – (2)
12. ते ……..  एव अत्रागमिष्यन्ति।
(1) अधुना
(2) ह्यः
(3) श्वः
(4) नूनम्
उत्तर – (4)
13. …….. एकं विशालं भवनम् अस्ति।
(1) तत्र
(2) उपरि
(3) नीचैः
(4) अत्र-तत्र
उत्तर – (1)
14. ……… एक: जलाशयः आसीत्।
(1) उपरि
(2) नीचैः
(3) अत्र
(4) पुरा
उत्तर – (4)
15. त्वम् …….. पठ।
(1) अपि
(2) तदा
(3) न
(4) नूनम्
उत्तर – (1)
16. छात्राः …….. किं करिष्यन्ति ?
(1) ह्यः
(2) सहसा
(3) इदानीम्
(4) वृथा
उत्तर – (3)
17. …….. अशोकः नाम महान् सम्राट् आसीत्।
(1) पुरा
(2) अधुना
(3) तदा
(4) कदा
उत्तर – (1)
18. ……… ईश्वरभक्ताः तादृशाः न सन्ति ।
(1) ह्यः
(2) अधुना
(3) श्वः
(4) शनैः
उत्तर – (2)
19. ……. वर्षा भवति तथा एवं कृषकाः मोदन्ते ।
(1) प्रातः
(2) यदा
(3) सदा
(4) यथा
उत्तर – (4)
20. यथा देश: …….. वेशः ।
(1) तदा
(2) यदा
(3) तथा
(4) तत्र
उत्तर – (3)
21. ते पर्वतात् ।  ……..  न सन्ति।
(1) उपरि
(2) तत्र
(3) अधः
(4) उच्चैः
उत्तर – (4)
22. विद्यालयस्य छात्राः कथम् …….  धावन्ति ?
(1) यथा – तथा
(2) विना
(3) इतस्ततः
(4) अपि
उत्तर – (3)
23. दुष्टाः …….. एव जल्पन्ति ।
(1) वृथा
(2) इतस्तत:
(3) तत्र
(2) शनैः
उत्तर – (1)
24. त्वमपि रामम्भ  ……… भव।
(1) अधुना
(2) सहसा
(3) पुरा
(4) इव
उत्तर – (4)
25. वृद्धा ………. स्वकार्याणि करोति।
(1) नूनम्
(2) शनैः
(3) एव
(4) इदानीम्
उत्तर – (2)

वाक्यसंशोधनम् / अशुद्धिसंशोधनम्

1. शुद्धम् पवन: वहति ।
(1) शुद्धा
(2) शुद्धः
(3) शुद्ध
(4) शुद्धम्
उत्तर – (2)
2. त्वम् मम मित्रः अस्ति।
(1) मित्रम्
(2) मित्रे
(3) मित्राणि
(4) मित्रेण
उत्तर – (1)
3. छात्रा: विद्यालयं गच्छति।
(1) गच्छति
(3) गच्छसि
(2) गच्छतः
(4) गच्छन्ति
उत्तर – (4)
4. त्वम् पुस्तकं पठामि ।
(1) पठति
(2) पठसि
(3) पठावः
(4) पठथः
उत्तर – (2)
5. गुरवः छात्रेभ्यः विद्यां ददाति ।
(1) गुरुः
(2) गुरुम्
(3) गुरुणा
(4) गुरु
उत्तर – (1)
6. इमे छात्रौ पठतः ।
(1) इमाः
(2) इमानि
(3) इमौ
(4) इमम्
उत्तर – (3)
7. अस्य बालिकाया: गृहं कुत्रास्ति ?
(1) अनेन
(2) अस्याः
(3) अस्यै
(4) अस्याम्
उत्तर – (2)
8. धर्म: आचरणीयम्।
(1) आचरणीयः
(2) आचरणीया
(3) आचरणीयौ
(4) आचरणीये
उत्तर – (1)
9. वृक्षः परोपकाराय फलन्ति ।
(1) वृक्षान्
(2) वृक्षम्
(3) वृक्षौ
(4) वृक्षाः
उत्तर – (4)
10. अहं पुस्तकं पठति ।
(1) पठसि
(2) पठाव:
(3) पठामि
(4) पठथ:
उत्तर – (3)
11. ते बालका: पुस्तकं पठतः ।
(1) पठथः
(2) पठावः
(3) पठन्ति
(4) पठामः
उत्तर – (3)
12. यः सत्यं भाषते सः सुखं लभति ।
(1) लभसि
(2) लभते
(3) लप्स्यते
(4) लभ्यते
उत्तर – (2)
13. वृक्षे चत्वारि खगाः सन्ति ।
(1) चतुरः
(2) चत्वारि
(3) चत्वारः
(4) चतस्रः
उत्तर – (3)
14. राम: विद्यालयं गच्छसि।
(1) गच्छति
(2) गच्छामि
(3) गच्छानि
(4) गच्छथः
उत्तर – (1)
15. अहम् शास्त्रं पठामः ।
(1) पठसि
(2) पठामि
(3) पठति
(4) पठावः
उत्तर – (2)
16. सत्यः कथयितव्यम् ।
(1) सत्येन
(2) सत्येम्
(3) सत्यम्
(4) सत्याय
उत्तर – (3)
17. धर्माचरणेन सुखं लभति।
(1) लभसि
(2) लभते
(3) लभ्यते
(4) लभसे
उत्तर – (2)
18. उद्याने सुन्दरा: पुष्पाणि सन्ति ।
(1) सुन्दरम्
(2) सुन्दरः
(3) सुन्दराणि
(4) सुन्दरे
उत्तर – (3)
19. धनं सुखाय भवथ ।
(1) भूयते
(2) भवति
(3) भवसि
(4) भवतः
उत्तर – (2)
20. रामः मम मित्रः अस्ति।
(1) मित्रे
(2) मित्रा
(3) मित्रम्
(4) मित्रौ
उत्तर – (3)

खण्ड – ‘ग’ (पठित-अवबोधनम् )

1. शुचिपर्यावरणम्

1. एकान्ते कान्तारे ……… में स्यात् सञ्चरणम्।
(1) एकाकी
(2) रसालम्
(3) चलिता
(4) क्षणमपि
उत्तर – (4)
2. नवमालिका रसालं ……… रूचिरं संगमनम्।
(1) लतानाम्
(2) तरूणाम्
(3) मिलिता
(4) चालिता
उत्तर – (3)
3. पाषाणी सभ्यता ……….स्यान्न समाविष्टाः ।
(1) लतातरूगुल्माः
(2) भवन्तु
(3) निसर्गे
(4) कामये
उत्तर – (3)
4. अहं कस्मै जीवनं कामये ?
(1) खगाय
(2) मानवाय
(3) जनेभ्योः
(4) एतेषु कोऽपिन
उत्तर – (2)
5. शुचिपर्यावरणम् पाठस्य कविः कः ?
(1) कल्हण:
(2) हरिदतशर्मणः
(3) रामभद्राचार्य
(4) जल्हण
उत्तर – (2)
6. कुत्सितवस्तुमिक्षितं किमस्ति ?
(1) भक्ष्यम्
(2) जलम्
(3) वायुः
(4) उपरोक्त सर्वे
उत्तर – (4)
7. पाठे कस्मिन् विषये वर्णितः ?
(1) मानव कल्याणविषये
(2) भोजनविषये
(3) पर्यावरणविषये
(4) भगवद्विषये
उत्तर – (3)
8. शुचिपर्यावरणम् पाठः कुतः गृहीतः (सङ्कलितोऽस्ति) ?
(1) वासवदता
(2) कादम्बरी
(3) पंचतन्त्रम्
(4) लसल्लतिका
उत्तर – (4)
9. यानानि किदृशं धूमं मुञ्चति ?
(1) निर्मलः
(2) कज्जलमलिनम
(3) श्वेतमलिनम्
(4) एतेषु कोऽपिन
उत्तर – (2)
10. अनिशं महानगरेमध्ये किं प्रचलति
(1) जलम्
(2) वर्षा
(3) कालायसचक्रम्
(4) स्वर्णचक्रम्
उत्तर – (3)

2. बुद्धिर्बलवती सदा

1. व्याघ्रः केन सह पुनः बुद्धिमती प्रत्यक्षम् आगतवान् ?
(1) शृगालेन
(2) गजेन
(3) मृगेन
(4) एतेषु कोऽपिन
उत्तर – (1)
2. बुद्धिर्बलवती सदा पाठः कुतः संगृहीतोऽस्ति ?
(1) पंचतन्त्रतः
(2) हितोपदेशतः
(3) शुकसप्ततिः
(4) एतेषु कोऽपिन
उत्तर – (3)
3. बुद्धिर्बलवती सदा पाठे महिलायाः नाम का ?
(1) लक्ष्मीबाई
(2) बुद्धिमती
(3) रमाबाई
(4) सत्यावती
उत्तर – (2)
4. राजपुत्रस्य नाम किम् ?
(1) श्रवणः
(2) राजसिंहः
(3) रामसिंह
(4) बलभद्रः
उत्तर – (2)
5. बुद्धिमती कुत्र व्याघ्रं ददर्श ?
(1) नगरे
(2) ग्राम
(3) देवालये
(4) कानने
उत्तर – (4)
6. बुद्धिमती कया पुत्रौ प्रहृतवती ?
(1) चपेटया
(2) वाण्या
(3) धुरिकया
(4) एतेषु कोऽपिन
उत्तर – (1)
7. भामिनी कया विमुक्ता ?
(1) चपेटया
(2) वाण्या
(3) धुरिकया
(4) बुद्ध्या
उत्तर – (4)
8. कं दृष्ट्वा धूर्त: श्रृगालः अवदत् ?
(1) सिंहम्
(2) व्याघ्रम्
(3) गजम्
(4) मृगम्
उत्तर – (2)
9. व्याघ्र कस्मात् विभेति ?
(1) सिंहात
(2) बुदधिमत्याः
(3) शृगालात्
(4) एतेषु कोऽपिन
उत्तर – (2)
10. ‘पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्’ का उक्तवान् ?
(1) बुद्धिमती
(2) सत्यवती
(3) सिंहः
(4) मकर:
उत्तर – (1)

3. व्यायामः सर्वदा पथ्यः

1. व्यायामः सर्वदा पथ्यः पाठः कस्मात् वेदात् स्वीकृत?
(1) अथर्वर्वेदः
(2) यजुर्वेदः
(3) सामवेदः
(4) आयुर्वेदः
उत्तर – (4)
12. व्यायामः सर्वदा पथ्यः पाठ: आयुवर्देस्य कस्याः संहितायाः  संगृहीतोऽस्ति ?
(1) चरकसंहितायाः
(2) सुश्रुतसंहितायाः
(3) काष्यपसंहितायाः
(4) भावप्रकाशसंहितायाः
उत्तर – (2)
3. व्यायामः सर्वदा पथ्यः पाठः ‘सुश्रुतसंहितायाः’ कस्मात् अध्यायात्स्वी कृत: ?
(1) प्रथमः
(2) पञ्चमः
(3) चतुावशतिः
(4) त्रिशत्
उत्तर – (3)
4. परमम् आरोगयं कस्मात् उपजायते ?
(1) भोजनात्
(2) स्थौल्यात्
(3) व्यायामात्
(4) एतेषु कोऽपिन
उत्तर – (3)
5. कस्य मास स्थिरीभवति ?
(1) उरगस्य
(2) शरीरस्य
(3) वैनतयस्य
(4) एतेषु कोऽपिन
उत्तर – (2)
6. सदा कः पथ्यः ?
(1) शत्रु:
(2) मित्रम्
(3) मनुष्यः
(4) व्यायामः
उत्तर – (4)
7. कैः पुंभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः ?
(1) शत्रुभिः
(2) मित्रैः
(3) बालकायैः
(4) आत्महितैषभिः
उत्तर – (4)
8. व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति ?
(1): शत्रुवः
(2) व्याधयः
(3) बालकाः
(4) एतेषु कोऽपिन
उत्तर – (2)
9. कियता बलेन व्यायामः कर्तव्यः ?
(1) अर्धः
(2) पूर्ण
(3) (1) एवं (2) द्वयोः
(4) एतेषु कोऽपिन
उत्तर – (1)
10. व्यायाम कुर्वतो ……..विरुद्ध भोजनम्।
(1) वक्त्रं
 (2) लक्षणम्
(3) कुर्याद्
(4) नित्यं
उत्तर – (4)

4. शिशुलालनम्

1. सिंहासनारूढः राम; उभयो: रूपलावण्यं ………. मुग्धः सन् स्वक्रोडे गुह्णणातिः ।
(1) कृत्वा
(2) दृष्ट्वा
(3) आरोहयितुम्
(4) सविनयम्
उत्तर – (2)
2. भवति ……….. वयोऽनुरोधाद् गुणमहतामपि लालनीय एव ।
(1) शिशुजनो
(2) खल्वेतत्
(3) हिमकरोऽपि
(4) पशुपतिः
उत्तर – (1)
3. रामः कथमस्मत्समानाभिजनौ  ……… ।
(1) वयसस्तु
(2) समरूपः
(3) संवृत्तौ
(4) एतेषु कोऽपिन
उत्तर – (3)
4. लवः आर्यस्त वन्दनायां ……. इव्यात्मानं श्रावयामि।
(1) लव
(2) कुशः
(3) सोदया
(4) समुदाचार:
उत्तर – (1)
5. लवः ननु भगवान्  ……… ।
(1) जनकं
(2) सहस्त्रदीधितिः
(3) वाल्मीकिः
(4) सूर्यः
उत्तर – (3)
6. न कश्चिदस्मिन् तपोवने ……..व्यवहरित ।
(1) रामस्य
(2) भवतः
(3) एतस्य
(4) तस्य
उत्तर – (4)
7. तपोवनवासिनो देवीति नाम्नाह्वयन्ति ………… वाल्मीकिर्वधूरिति ।
(1) भवान्
(2) श्रोता
(3) भगवान्
(4) श्रोत
उत्तर – (3)
8. शिशुलालनम् पाठस्य रचियता कः ?
(1) वेदव्यासः
(2) दिनागः
(3) हरिदत्तशर्मणः
(4) शुकसप्ततिः
उत्तर – (2)

5. जननि तुल्यवत्सला

1. तथापि दुर्बले सुते मातुः अभ्यधिका ……… सहजैव इति ।
(1) वत्सला
(2) जनना
(3) कृपा
(4) जायेत
उत्तर – (3)
2. लोकानां पश्यताम् एवं ………जलोपल्लव: सजातः
(1) सर्वत्र
(2) अत्र
(3) तत्र
(4) कुत्र
उत्तर – (1)
3. जननि तुल्यवत्सला पाठः कस्मात् ग्रन्थात् स्वीकृतः ?
(1) रामायणात्
(2) महाभारतात्
(3) वेदात्
(4) एतेषु कोऽपिन
उत्तर – (2)
4. जननि तुल्यवत्सला पाठः महाभारतग्रन्थस्य कस्मात् पर्वात् गृहीतः ?
(1) वनपर्वात्
(2) द्रोणपर्वात्
(3) विराटपर्वात्
(4) भीष्मपर्वात्
उत्तर – (2)
5. जननि तुल्यवत्सला पाठः कः रचित: ?
(1) तुलसीदासः
(2) वेदव्यासः
(3) अश्वघोषः
(4) वाल्मीकिः
उत्तर – (2)
6. जननि तुल्यवत्सला पाठे कस्य वात्सल्यं कविः प्रस्तुत कृतः ?
(1) ईश्वरस्य
(2) पितुः
(3) भातुः
(4) मातुः
उत्तर – (4)
7. षभः कुत्र पपात ?
(1) मार्गे
(2) ग्रामे
(3) नगरे
(4) क्षेत्रे
उत्तर – (4)
8. दुर्बले सुते कस्याः अधिका कृपा भवति ?
(1) भगिन्याः
(2) पितुः
(3) मातुः (जनन्याः)
(4) भातुः
उत्तर – (3)
9. धेनुं कः अपृच्छत् ?
(1) अग्नि
(2) वायु:
(3) सुराधिपः
(4) पृथ्वी
उत्तर – (3)
10. कृषक: किं करोति स्मः ?
(1) क्षेत्रकर्षणम्
(2) क्रीडा
(3) भ्रमणम्
(4) एतेषु कोऽपिन
उत्तर – (1)

6. सुभाषितानि

1. केषां सुख-दुःखे महताम् एकरूपता वर्तते ?
(1) दुर्जनानां
(2) मानवानां
(3) पशूनाम्
(4) सज्जनानां
उत्तर – (4)
2. बुद्धयः कीदृश्यः भवन्ति ?
(1) अज्ञानफलाः
(2) अकारणद्वेषि
(3) किमपि नास्ति
(4) परेगितज्ञानफला
उत्तर – (4)
3. मानवानां प्रथमः शत्रुः कः अस्ति ?
(1) सुखः
(2) क्रोधः
(3) देहः
(4) प्रेमः
उत्तर – (2)
4. नराणां शरीरे कः शत्रु स्थितः ?
(1) ईर्ष्या
(2) अभिमानः
(3) क्रोधः
(4) गर्व:
उत्तर – (3)
5. सुधियः सख्यं केन सह भवति ?
(1) विदासः
(2) मूखैण
(3) मृबोण
(4) व्यसनेन
उत्तर – (1)
6. अस्माभिः कस्य फलच्छाया सेवितव्यः ?
(1) महावृक्षः
(2) घुवृक्षः
(3) शुष्कवृक्षः
(4) उपरोक्त सर्वे
उत्तर – (1)
7. उदयास्त समये सूर्यः कस्मिन् वर्णः भवत ?
(1) स्वेतवर्णः
(2) पीतवर्णः
(3) रक्तवर्णः
(4) हरितवर्णः
उत्तर – (3)
8. महताम् शब्दस्य कः अर्थ ?
(1) महान्
(2) सज्जन पुरुष
(3) बुद्धिमान्
(4) उपरोक्त सभी
उत्तर – (4)
9. अश्वः कस्मिन् वीर भवति ।
(1) वहने
(2) धावने
(3) आरोहबो
(4) श्यने
उत्तर – (2)
10. किं कुर्वाण: नरः कदापि दुःखं न प्राप्नोति ?
(1) सख्यम्
(2) आलस्यं
(3) परिश्रम
(4) उपरोक्त सर्वे
उत्तर – (3)

7. सौहार्दं प्रकृति शोभा

1. कस्य शिरसि राजमुकुटभिव शिखां अस्ति?
(1) गजस्य
(2) सिंहस्य
(3) मयूरस्य
(4) वानरस्य
उत्तर – (3)
2. सौहार्द प्रकृति शोभा पाठ किम् बोधयति ?
(1) परस्परं स्नेहं
(2) परस्परं कलहं
(3) परस्परं ईर्ष्या
(4) इनमें से कोई नहीं
उत्तर – (1)
3. पिकस्य संतति कः पालयाति ?
(1) शुकः
(2) बकः
(3) काकः
(4) उपरोक्त सर्वे
उत्तर – (2)
4. क: अविचल: ध्यानमगनः सर्वेषा रक्षायाः उपायान् चिन्तयति ?
(1) काकः
(2) पिकः
(3) बकः
(4) गजः
उत्तर – (3)
5. क: अविचल: ध्यानमगन: सर्वेषा रक्षायाः उपायान् चिन्तयति ?
(1) काकः
(2) पिकः
(3) गजः
(4) बकः
उत्तर – (4)

8. विचित्रः साक्षी

1. कीदृशे प्रदेशे पदयात्रा न सुखावहा ?
(1) विजने
(2) ग्रामे
(3) नगरे
(4) एतेषु कोऽपिन
उत्तर – (1)
2. अतिथि: केन प्रबुद्ध: ?
(1) कोलाहलेन
(2) पादध्वनिना
(3) भयेन
(4) एतेषु कोऽपिन
उत्तर – (2)
3. कृशकायः कः आसीत् ?
(1) चौर:
(2) आरश्री
(3) निर्धनजनः
(4) न्यायाधीशः
उत्तर – (3)
4. न्यायाधीशः कस्मै कारागारदण्डम आदिष्टवान् ?
(1) निर्धनजनाय
(2) आरक्षिणे
(3) (1) एवं (2) द्वयोः
(4) कर्मचारिणे
उत्तर – (2)
5. कं निकषा मृतशरीरम् आसीत् ?
(1) गृह
(2) न्यायालयं
(3) अरव्यं
(4) राजमार्ग
उत्तर – (4)
6. कस्य पादध्वनिना अतिथि: प्रबुद्ध: ?
(1) श्वानस्य
(2) गृहपत्युः
(3) बिडालस्या
(4) चौरस्य
उत्तर – (4)
7. न्यायाधीशस्य नाम किम् आसीत् ?.
(1) चन्द्रशेखरः
(2) बंकिमचन्द्रः
(3) राजेन्द्रप्रसादः
(4) सुभाषः
उत्तर – (2)
8. कश्चन निर्धनो जनः ………परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्।
(1) वितेन
(2) भूरि
(3) प्रवेशं
(4) सफलो
उत्तर – (2)

9. सूक्तयः

1. पिता पुत्राय बाल्ये किं यच्छति ?
(1) विद्याधनं
(2) यशोधन
(3) बुद्धिधन
(4) शांतिधन
उत्तर – (1)
2. विमूढधीः कीदृशीं वाचं परिव्यजति ?
(1) अपक्वं फलं
(2) पक्वं फलं
(3) श्रीवाचकः
(4) एतेषु कोऽपिन
उत्तर – (2)
3. अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः ?
(1) विमूढधी:
(2) विद्वांस
(3) धैर्यवान्
(4) वाक्पटु
उत्तर – (2)
4. प्राणेभ्योऽपि कः रक्षणीयः ?
(1) सदाचारं
(2) विद्वांस
(3) धैर्यवान्
(4) चक्षुष्मन्तः
उत्तर – (1)
5. आत्मकल्याणम् इच्छन् नरः ……..अनिष्टं न कुर्यात् ।
(1) परेषाम्
(2) स्केषाम्
(3) नरेषाम्
(4) हरेषाम्
उत्तर – (1)

10. भूकंपविभीषिका

1. प्रकृतौ जायमानाः आपदः किम्-किम् सन्ति ?
(1) झञ्झावातः
(2) भूकम्पनम्
(3) जलोपप्लवः अतिवृष्टिः
(4) उपरोक्त सर्वैः
उत्तर – (4)
2. प्राणिनां सुखमयं जीवन दुःखमयं कथं सजायते ?
(1) भयावहप्रलयं समुत्पाद्य मानवजीवनं संत्रासयन्ति
(2) भयावहप्रलयं समुत्पाद्य प्राणीजीवनं उत्मातयति
(3) भयावहप्रलयं समुत्पाद्य प्राणीजीवनं नाशयति
(4) एतेषु कोऽपिन
उत्तर – (1)
3. कस्य दारूण विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती ?
(1) झम्झावातस्य
(2) भुकम्पस्य
(3) अतिवृष्टिस्य
(4) अनावृष्टिस्य
उत्तर – (2)
4. 2001 गणतन्त्र दिवसे समस्तराष्ट्र कीदृशे उल्लासे मम्नम् आसीत् ?
(1) नृत्य-गीतवादित्राणाम् उल्लासे
(2) हास्य-गीतवादित्राणाम् उल्लासे
(3) लोक-गीतवादित्राणाम्
(4) एतेषु कोऽपिन
उत्तर – (1)
5. भूक्म्पस्य केन्द्रविन्दुः कः जनपदः आसीत् ?
(1) गुर्जर राज्य
(2) भुजनगरं
(3) कच्छ क्षेत्रं
(4) एतेषु कोऽपिन
उत्तर – (3)
6. भूकम्पस्य केन्द्रभूतं भुजनगरं तु मतिकाक्रीडनकमिव ………. जातम्।
(1) पृष्टमपृष्टम्
(2) ध्वंस – विध्वंस
(3) खण्डखण्डम्
(4) क्षण – विक्षण
उत्तर – (3)
7. कीदृशानि भवनानि धाराशायीनि जातानि ?
(1) बहुभूमिकानि
(2) सकलभूमिकानि
(3) त्रयभूमिकानि
(4) द्वयभूमिकानि
उत्तर – (1)
8. दुर्वार- जलधाराभिः किम् उपस्थितम् ?
(1) महाप्लावनदृश्यम्
(2) ज्वालामुखपर्वताना
(3) भयावहकम्पन
(4) एतेषु कोऽपिन
उत्तर – (1)

11. प्राणेभ्योऽपि प्रियः सुहृद्

1. अस्य प्रणेता कः अस्ति ?
(1) महाकवि भास
(2) महाकवि कालिदास
(3) महाकवि विशाखदत्त
(4) विष्णु शर्मा
उत्तर – (3)
2. “मुद्राराक्षसम” कस्य कृति अस्ति ?
(1) महाकवि भासस्य
(2) महाकवि कालिदासस्य
(3) महाकवि विशाखदत्तस्य
(4) महाकवि वेदव्यासस्य
उत्तर – (3)
3. कः चन्दनदासं द्रष्टुम् इच्छति ?
(1) मोहनदास
(2) चाणक्य:
(3) शिष्य
(4) एतेषु कोऽपिन
उत्तर – (2)
4. चन्दनदासस्य वाणिज्या कीदृशी आसीत् ?
(1) खण्डिता
(2) शकनीयः
(3) अखण्डिता
(4) एतेषु कोऽपिन
उत्तर – (3)
5. चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म ?
(1) राजापथ्यकारिणोऽहास्त्यराक्षसस्
(2) राजापथ्यकारिणोऽमात्यराक्षसस्य
(3) हिरणोकश्यपराक्षसस्य
(4) एतेषु कोऽपिन
उत्तर – (2)
6. तृणानां केन सह विरोधः अस्ति ?
(1) जलानां सह
(2) वस्त्राणाम् सह
(3) अग्निना सह
(4) फलानां सह
उत्तर – (3)
7. पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता ?
(1) शिविनेन सह
(2) हरिकेन सह
(3) चन्द्रकेन सह
(4) कृष्णेन सह
उत्तर – (1)
8. कस्य प्रसादेन चन्दनदासस्य वाणिज्या अखण्डिता ?
(1) आर्यस्य
(2) नार्यस्य
(3) वार्यस्य
(4) कार्यस्य
उत्तर – (1)

12. अन्योक्तयः

1. कस्य शोभा एकेन राजहंसेन भवति ?
(1) सागरस्य
(2) गृहस्य
(3) भवनस्य
(4) सरसः
उत्तर – (4)
2. सरसः तीरे के वसन्ति ?
(1) चटकाः
(2) सिंहाः
(3) मृगाः
(4) बकाः
उत्तर – (4)
3. कः पिपासित: मियते ?
(1) चातकः
(2) चटका
(3) कपोतः
(4) हंसः
उत्तर – (1)
4. के रसालमुकुलानि समाश्रयन्ते ?
(1) भृङागः
(2) बकाः
(3) कीटाः
(4) हंसा:
उत्तर – (1)
5. अम्भोदाः कुत्र सन्ति ?
(1) वने
(2) कानने
(3) गगने
(4) कुम्भः
उत्तर – (3)
6. सरस: शोभा केन भवति ?
(1) बकेन
(2) राजहंसेन
(3) गजेन
(4) मकरेण
उत्तर – (2)
7. वृष्टिभिः वसुधा के आर्द्रयन्ति ?
(1) भृागः
(2) अम्भोदाः
(3) चातका:
(4) बकाः
उत्तर – (2)

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *