Jharkhand Board | Sanskrit subjective question answer | Class 10Th Sanskrit subjective question answer

WhatsApp Group Join Now
Telegram Group Join Now

Jharkhand Board | Sanskrit subjective question answer | Class 10Th Sanskrit subjective question answer

SANSKRIT (संस्कृत) : SUBJECTIVE QUESTION

खण्ड – ‘क’ (अपठित अवबोधनम्)

1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत। (निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों का उत्तर संस्कृत में लिखें।)
वर्तमानयुगं विज्ञानमयम्। अस्माकं सर्वासु क्रियासु विज्ञानतत्वानि एव विराजन्ते। पठनक्रियाम् एव पश्चन्तु। अस्मिन्पि विज्ञानस्य सिद्धान्ताः अनिवार्यरूपेण अनुकरणीयाः। यदि न करिप्यामः तुाह नेत्रयोंः विकारः भवितुं शक्नोति। यदि पुस्तकं नेत्रयोः अति समीपे भवति ताह अस्माभिः तत् पठितुं न शक्यते। यदा पुस्तकं अतिदुरे भवति तदापि पठनं दुष्कर भवति। नेत्रविशेषज्ञः कथयन्ति यत् प्रायः पञ्चविंशतिसेण्टिमीटरमितं दूरम् अन्तरं सीमचीनं भवति। तावद् दूरं पुस्तकं गृहीत्वा पठने यादि बाधा न अस्ति तदा शोभनं परन्तु यदि न पठ्यतें तदा नेत्रचिकित्सकस्य समीप गत्वा नेत्रपरीक्षणं कारयेत् अन्यथा नेत्रदृष्टिः दुर्बला भवेत्। अपि च श्यानाः न पठेत् । प्रतिदिनं सूर्योदये नेत्रव्यायामः करणीयः येन वृद्धावस्थायाम् अपि उपनेत्रस्य आवश्यकता न भवेत्।
(I) एकपदेन उत्तरत (एक पद में उत्तर दें)-
(क) वर्तमानयुगं की दृशम् अस्ति?
(ख) नेत्रव्यायासः कदा करणीयः ?
(II) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें) –
(क) यदा पुस्तकम् अति दूरं भवति तदा किं भवति?
(ख) उपनेत्रस्थ आवश्यकता किमर्थ भवति?
(III) अस्य गद्यांशस्य कृते एकं समुचितं शीर्षकं लिखते।
उत्तर –
(I) (क) विज्ञानमयम् (ख) प्रातः काले
(II) (क) यदा पुस्तकम अति दूरं भवति तदा पठनं दुष्करं भवति ।
(ख) यदा नेत्रदृष्टिः दुर्बला भवति तदा उपनेत्रस्य आवश्यकता जायते ।
(III) पठनस्य विधि:/नेत्रपरीक्षणम्।
2. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत। (निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों का उत्तर संस्कृत में लिखें।)
संसारे बहुमूल्यानि वस्तूनि विद्यन्ते परं तेषु समयः सर्वाधिक बहुमूल्यं मन्यते । विस्मृता विद्या अभ्यासेन पुनः लब्धुं शक्यते, विष्टं धनम् अपि प्रयत्नेने उपार्जयितुं शक्यते, सत्कर्मणा विनष्टं यसोऽपि लब्युं शक्यते परं विनष्टः समयः सहस्त्रैरपि प्रयत्नैः पुनः दुर्लभ एव । तस्मात् तथा प्रयत्नः कर्त्तव्यः यथा एकमपि क्षणं निरर्थकं न स्यात्। समयः स्वल्पः अस्ति, कर्त्तव्यानि च बहूनि। अतः ये जनाः समयस्य सदुपयोगं न कुर्वन्ति तें बुद्धिमन्तः सन् अपि मूर्खाः एव । अस्माकं देशे बहवः जनाः समयस्य दुरूपयोगं कुर्वन्ति । एवं न ते स्वार्थं साधयन्ति न च परार्थम्। अस्माकं भारतीयानां कृते अयं राष्ट्रनिर्माणस्य कालः वर्तते । अस्माभिः तु विशेष-रूपेण समयस्य सदुपयोगे ध्यानं दातव्यं येन राष्ट्रस्य शीघ्रतया समुन्नतिः स्यात् । छात्रैः तु अस्मिन् विषये विशेषतया ध्यान देयं यतः ते एव भारतस्य भाविनः कर्णधाराः भाग्यविधातारः च सन्ति।
(I) एकपदेन उत्तरत (एक पद में उत्तर दें)-
(क) विनष्टं यशः केन लब्धुं शक्यते?
(ख) संसारे सर्वेषु वस्तुषु सर्वाधिक बहुमूल्यं किमस्ति?
(II) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें) –
(क) अयं कस्य कालः वर्तते?
(ख) भाविनः कर्णधारा: के सन्ति ?
(III) अस्य गद्यांशस्य कृते एकं समुचितं शीर्षकं लिखत।
उत्तर –
(I) (क) सत्कर्मणां (ख) समय:
(II) (क) अयं राष्ट्रनिर्माणस्य कालः वर्तते ।
(ख) छात्राः भाविनः कर्णधाराः सन्ति ।
(IV) समयस्य महत्वं
3. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत। (निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों का उत्तर संस्कृत में लिखें।)
मानवः जीवने सुखं वाञ्छति । सुखं कुत्र अस्ति, कुतः वा प्राप्यते? कचन मन्यन्ते धनेन सुखं भवति। अद्यत्वे धनमेव सर्वस्वं जातम् । धनविहीनः पशुसमानः इत्येव भावना प्रबला जाता परन्तु धनिषु अपि सन्तोषः नास्ति। ते अधिकाधिक धनम् इच्छन्ति, अधिकाधिकाः च दुःखिनः भवन्ति । सन्तोषस्य, कष्टस्य, दुःखस्य वा हेतुः मनः । यदि मनः प्रसन्नं भवति तदा सुखं भवति । मनः सन्तोषेण प्रसन्नं भवति अन्यथा लालसा वधत, सुखच नश्यति । सन्तोषः प्राप्यते त्यागतः, परोपकरातः च । यदा धन, बुद्धिः अन्यस्य कृते उपयुज्यते तदा आनन्दः भवति। साहाय्यप्रवृत्तिः अस्मान जीवनस्य अङ्ग भवेत्। अस्माकं व्यवहारः प्रीतिपूर्णः भवेत्। अस्माकं वाण्यां माधुर्यं भवेत् तदा मनः संतुष्टं भवति। मनसि च परितुष्टे जीवन भवति सुखमयम् आनन्दपूर्णं च। .
(I) एकपदेन उत्तरत (एक पद में उत्तर दें ) –
(क) अस्माकं व्यवहारः कीदृशः भवेत् ?
(ख) केन सुखं भवति इति नराणां धारणा अस्ति?
(II) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें) –
(क) अद्यत्वे धनविहीनानां कृते कीदृशी भावना प्रबला जाता?
(ख) नैरः कदा आनन्दं अनुभूयते ?.
(III) अस्य गद्यांशस्य कृते एकं समुचितं शीर्षकं लिखत ।
उत्तर –
(I) (क) प्रीतिपूर्णः (ख) धनेन् ।
(II) (क) धनविहीनाः पशुसमानाः इत्येव भावना प्रबला जाता।
(ख) यदा धनं, बुद्धिः अन्यस्य कृते उपयुज्यते तदा आनन्दः भवति।
(III) सुखी जीवनम् ।
4. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत। (निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों का उत्तर संस्कृत में लिखें।)
परीक्षायाः दिनानि अतिविचित्राणि भवन्ति। यथा-यथापरीक्षाकालः समीपम् आयाति तथा तथैव छात्राणां हृदयगतिः वर्धते । परीक्षा प्रायशः भयप्रदा एव प्रतीयते। अस्मिन् काले न निद्रैव आयाति न च हृदयं धारयितुं शक्यते । बुभुक्षा अपि सम्यक् प्रकारेण नानुभूयते। कदाचित् करिश्चत् विषये अभ्यासाल्पता प्रतीयते कदाचिच्च अन्यस्मिन् । मस्तिष्कः सदैव तनावयुक्तः एव प्रतीयते। न कवेलं छात्राणां अपितु तेषाम् अभिभावकानामपि दशा एतादृशी एव भवति, परन्तु ये छात्राः उत्तमाः भवन्ति वर्षस्य प्रारम्भात् एव पठितस्य अभ्यासं कुर्वन्ति, कक्षायां दत्तावधानाः तिष्ठन्ति सर्वे पाठ्यक्रम पठित्वा परीक्षातः प्राक् पौनः पुन्येन अभ्यासं पुनरावृत्तिं चापि कुर्वन्ति ते सर्वथा शान्तमनसा परीक्षाम्बुधिं तरन्ति । अतः सर्वैः एव छात्रैः एवमेव करणीयम। तदैव ते परीक्षाभयात् मुक्ताः भूत्वा परीक्षासु सदैव सफलाः भवन्ति। सत्यमेवोक्तम्- ‘परिश्रमेण साफल्यं लभ्यते।’
(I) एकपदेन उत्तरत (एक पद में उत्तर दें) –
(क) परीक्षायाः दिनानि कीदृशानि भवन्ति ?
(ख) कः सदैव तनावयुक्तः प्रतीयते ?
(II) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें)-
(क) परीक्षाकाले किं किं भवति?
(ख) उत्तमाः छात्राः किं किं कुर्वन्ति ?
(Ill) अस्य गद्यांशस्य कृते एकं समुचितं शीर्षकं लिखत।
उत्तर –
(I) (क) अतिविचित्राणि (ख) मस्तिष्कः
(II) (क) अस्मिन्काले न निद्रव आयाति, न च हृदयं धारयितुं शक्तये, बुभुक्षाऽपि च सम्यकप्रकारेण नानुभूयते ।
(ख) उत्तमाः छात्राः वर्षस्य प्रारम्यात् एव पठितस्य अभ्यासं कुर्वन्ति, कक्षायां तावधानाः तिष्ठन्ति, सर्व पाठ्यक्रम पठित्वा परीक्षातः प्राक् पौनः पुन्येन अभ्यास पुनरावृति चापि कुर्वन्ति।
(III) परीक्षाकाल:/परीक्षाकाले छात्रेषु तनावः तस्योपायश्च ।
5. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत। (निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों का उत्तर संस्कृत में लिखें।)
स्वदेशस्य कृते जनानां हृदये यः आदरः स एव ‘देशभक्तिः’ अथवा ‘स्वदेश-प्रेम’ कथ्यते। निजं देशं प्रति मनुष्याणां मनसि आदरः निसर्गतः एव भवति। यस्मिन् देशे अस्माभिः जन्म लब्धं, यस्यांके निरन्तरं क्रीड़ाः जाताः, यस्य पावकैः जलैश्च पालिताः, पुष्टाः च, यस्य वायुः अस्मासु जीवनं संचारयति, न तस्य ॠणेन कदाचिदपि वयं अनृणाः भवितुं शक्नुमः । एतस्मादेव कथितं यत् – जननी जन्मभूमिश्च स्वार्गादपि गरीयसी। देशभक्तः देशस्य कृते सर्वस्वं त्यजति, प्राणान्नपि न गणयति। देश-भक्तस्य कृते धनस्य आवश्यकता न भवति। एतदर्थ तु हृदि स्नेहस्य आदरस्य श्रद्धायायच भावाः एव पर्याप्ताः भवन्ति । देशभक्तिः मनुष्यमात्रस्य कर्त्तव्यम् अस्ति। यस्य पुरुषस्य जीवनं चिन्तनं कार्यानुष्ठानं च यदि स्वदेशस्य कृते भवति तदा तस्य जीवनं धन्यमस्ति । देशाक्तः स्वदेशं न कदापि परतंत्रं द्रष्टुं शक्नोति प्राणेभ्यः अपि सः तं स्वतंत्रं कर्तु चेष्टते। सः देशः धन्यः या देशभक्ताः जायन्ते । तस्योत्कर्षं च कुर्वन्ति।
(I) एकपदेन उत्तरत (एक पद में उत्तर दें)-
(क) कः अस्मासु जीवनं सदाचरति ?
(ख) देशभक्तस्य कृते कस्य आवश्यकता न भवति?
(II) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें)-
(क) कस्य जीवनं धन्यमस्ति?
(ख) कः स्वर्गादपि गरीयसी?
(III) अस्य गद्यांशस्य कृते एकं समुचितं शीर्षकं लिखत।
उत्तर –
(I) (क) वायुः (ख) धनस्य
(II) (क) सः देशः धन्यः यत्र देशभक्ताः भवन्ति, तस्योत्कर्ष च कुर्वन्ति।
(ख) जननी जन्मभूमिश्च स्वार्गादपि गरीयसी ।
(III) देशभक्तिः ।
6. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत। (निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों का उत्तर संस्कृत में लिखें।)
भारतस्य पवित्रतमा नदी भागीरथी अस्ति। अस्याः जलं शुद्धम् अस्ति। जनाः भागीरथ्यां श्रद्धया स्नानं कुर्वन्ति। गंगास्नानेन पापानां नाशः भवति इति जनानां विश्वासः विद्यते। इयं नदी हिमालयात् प्रभवति। अस्याः तटे अनेकानि नगराणि वर्तन्ते। प्रयागे गंगायाः यमुनायाः च संगमः भवति। गंगा यस्मिन् स्थाने सागरं प्रविशति तत् गंगासागर-तीर्थम् अपि प्रसिद्धम् अस्ति। यत्र गंगायाः उद्गमः तत्रापि गोमुखं तीर्थं विद्यते। गंगोत्री स्थाने राज्ञः भगीरथस्य मन्दिरम् अस्ति। राज्ञः भगीरथस्य तपोबलेन एवं गंगा भूमिम् आगता, अतः एषा भागीरथी इति कथ्यते।
(I) एकपदेन उत्तरत (एक पद में उत्तर दें)-
(क) भारतस्य पवित्रा नदी का अस्ति?
(ख) केन पापानां नाशः भवति?
(II) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें)-
(क) गंगायाः यमुनायाः च संगमः कुत्र भवति?
(ख) गंगोत्री स्थाने कस्य मन्दिरम् अस्ति?
(III) अस्य गद्यांशस्य कृते एकं समुचितं शीर्षकं लिखत।
उत्तर –
(I) (क) भागीरथ (ख) गंगास्नानेन
(II) (क) गंगायाः यमुनायाः च संगमः प्रयागे भवति।
(ख) गंगोत्री नामके स्थाने राज्ञः भगीरथस्य मन्दिरम् अस्ति।
(III) पवित्रतमा नदी भागीरथी ।
7. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत। (निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों का उत्तर संस्कृत में लिखें।)
दीपावली अस्माकं प्राचीनतम पर्व। अस्मिन् दिने सर्वाधिकम् आकर्षक ‘मनोरञ्जनं भवति स्फोटकानाम अस्फोटनम्। विचित्राणि वर्णयुक्तानि स्पोटकानि आकाशे च विविधरूपाणि दर्शयन्ति। जनाः तानि दृष्टवा तुष्यन्ति। परन्तु अति सर्वत्र वर्जयेत्। रात्रौ अस्फोटकानां शब्बः कर्ण बधिरीकरोति वायुमण्डल च दूषयति। पूर्व तु जनसंख्या न्यूना आसीत्। वृक्षाः वायुं शुद्धं कुर्वन्ति स्म। इदानीम् जनसंख्या प्रवृद्धा वृक्षाणां संख्या च क्षीणास्ति। विस्फोटकेभ्यः निर्गतः धूमः रूग्णान् पीडयति, नवजातशिशुभ्यः अपि हानिकरः सिद्धयति । दीपावलीसमये शरदि आकाशः निर्मलः भवति। अतः वयम् पवित्रतया सद्भावनया उत्साहेन च दीपावली मन्येम तथा वसुन्धरां भूषितां कुर्याम न तु दूषिताम्। येन सर्वेषां जीवन सुखमयं भवेत्। यतः ‘सर्वे भवन्तु सखिनः’ इत्येव अस्माकम आदर्शः ।
(I) एकपदेन उत्तरत (एक पद में उत्तर दें)-
(क) के वायुं शुद्धं कुर्वन्ति ?
(ख) सर्वेषां जीवनं कीदृशं भवेत् ?
(II) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें) –
(क) अस्माकं कः आदर्श ?
(ख) स्फोटकानां धूमः कान् पीडयति?
(III) अस्य गद्यांशस्य कृते एकं समुचितं शीर्षकं लिखत।
उत्तर –
(I) (क) वृक्षाः (ख) सुखमयम्
(II) (क) मा कंश्चिद् दुःखभाग भवेत्। इति अस्माकम् आदर्शः।’
(ख) स्फोटकानां धूमः रूग्णान् पीडयति।
(III) अति सर्वत्र वर्जयेत्/दीपावली ।
8. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत। (निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों का उत्तर संस्कृत में लिखें।)
द्रुमाः वसुन्धरायाः अलङ्काराः सन्ति ये आजीवनम् दूषितवायोः विषं पिबन्ति; प्राणिभ्यः च अमृततुल्यं शुद्धं वायु उत्सृजन्ति। एते उपकारिणः स्वयम् आतपे तिष्ठन्ति, ग्रीष्मतापेन तप्तेभ्यः श्रान्तेभ्यः च जनेभ्यः शीतलां छायां यच्छन्ति। भारतीयसंस्कृतौ वटवृक्षस्य अश्वत्थतरोः तुसलीपादपादीनां बहुमानः क्रियते । वटवृक्षस्य अधः उपविश्य गुरवः शिष्यान् उपदिशन्ति स्म। विविधैः फलैः च अलङकृताः महीरूहाणाम् विनताः शाखाः मानवेभ्यः विनम्रतायाः आचरणस्य सन्देशं यच्छन्ति। वृक्षाणाम् सङ्गे मनुष्याः अतीव शान्ति विन्दन्ति। मनुष्याणाम् स्नेहस्पर्शन च पादपाः सम्यक्पेण विकसन्ति। अतः अस्माभिः समयं प्राप्य वृक्षैः सह प्रकृतिमातुः अङ्के अवश्यमेव स्थातव्यम्। असंख्यजीवजन्तूनाम्। आश्रयस्थलानि अनेकेषाम् खगानां नीडानि एते पुष्पिताः फलिनः च वृक्षाः स्थान-स्थाने रोपणीयाः रक्षर्णीयाः वर्धनीयाः च?
(I) एकपदेन उत्तरत (एक पद में उत्तर दें)-
(क) वसुन्धरायाः अलंकाराः के सन्ति?
(ख) महीरूहाः केभ्यः आचरणस्य संदेशं यच्छन्ति?
(II) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दें)-
(क) भारतीय संस्कृतौ कयोः वृक्षयोः बहुमानः क्रियते?
(ख) वृक्षाणाम् सङ्गे मनुष्याः का विन्दन्ति?
(III) अस्य गद्यांशस्य कृते एकं समुचितं शीर्षकं लिखत।
उत्तर –
(I) (क) द्रुमाः (ख) मानवेभ्यः

(II) (क) भारतीय संस्कृतौ वटवृक्षस्य, अश्वत्थतरोः, तुलसीपादपादीनां बहुमानः क्रियते।

(ख) वृक्षाणाम् सङ्गे मनुष्याः अतीव शान्ति विन्दन्ति ।
(III) वृक्षाणां महत्त्वम् ।

खण्ड – ‘ख’ (रचनात्मकं कार्यम्)

(क) संकेताधारितम् औपचारिकपत्रम्

1. पत्रलेखनम्-
भवान् रामशङ्ककरः जन्मोत्सवे कालपटिकायाः पुरस्कार वायति। पितरं प्रति लिखितं पत्रं मञ्जूषायाः उचितं पदं चित्वा पत्रं पूरयत।
(आप रमाशंकर जन्म-दिवस के उत्सव पर घड़ी भेंट चाहते हैं। पिता के पास लिखे गए पत्र को मञ्जूषा से उचित पद चुनकर पूरा करें।)
मञ्जूषा
अत्र, यथासमयम्, अत्यावश्यकम्, प्रणामाः छात्रावासः, उपहाररूपेण, एका, पितृमहाभागाः, अन्येषु, रमाशङ्करः
……….(i)…………
दिनांक : 18.03.2023
परमादरणीयाः……….(ii)…………
सादरं प्रणमामि।
……….(iii)…………
कुशलं तत्रास्तु। भवता स्पपत्रे पृष्टं यत् जन्मदिवसस्य……….(iv)………… अंह किम् वाग्ममि? अहंतु……….(v)………… कालपटिकाम् इच्छामि। छात्रावासे सर्वाणि कार्याणि……….(vi)………… भवन्ति परं निश्चितकालात् भोजन-व्यवस्था न वर्तते। प्रातः पञ्जवादने जागरण……….(vii)………… । अतः नियमपालनाय घटिका अत्यावश्यकी। अनया ……….(viii)………… अपि दैनिककार्येषु नियमितः भविष्यामि।
शेर्ष सर्व कुशलम् मम जनन्यै अग्रजाय च सादरं……….(ix)…………|
भवदीयः पुत्रः
………(x)…………
उत्तर –
(i) छात्रावास:
(ii) पितृमहाभागाः
(iii) अत्र
(iv) उपहाररूपेण
(v) एका
(vi) यथासमयम्
(vii) अत्यावश्यकम्
(viii) अन्येषु
(ix) प्रणामाः
(x) रमाशङ्करः
2. पत्रलेखनम्-
स्थानान्तरण प्रमाणपत्र प्राप्तुं प्रधानाचार्य प्रति लिखितं पत्रं मंजूषायां प्रदत्तपदैः विकासः नैनीतालस्य एकस्मिन् विद्यालये पठति। सः यत्रावासात् अमेरिका-वास्तव्यं मित्रं जोसेफ नैनीतालविषये एक पत्र लिखति। मञ्जूषातः पदानि चित्वा पत्रे रिक्तस्थानानि पूरयत।
(विकास नैनीताल के एक विद्यालय में पढ़ता है। वह छात्रावास से अमेरिका में रहनेवाले मित्र जोसेफ को नैनीताल के बारे में एक पत्र लिखता है। मंजूषा से पद चुनकर पत्र में रिक्त स्थानों की पुति करें।
मञ्जूषा
दृष्ट्वा, भवताम्. हिमीभूतम्, नमो नमः, मित्र, नैनीतालम्, अनुभवेत्, दिनदयानन्तरम्, प्रकोष्ठाना, स्केटिंगप्रेमिणः
लक्ष्मी छात्रावासः
……….(i)…………
दिनांक : 18.03.2023
प्रिय………(ii)…………मरांडी।
………(iii)…………|
गतमासे आवयोः दूरभाषेण वार्तालापः अभवत्। ………(iv)………… एव अत्र हिमपातः अभवत्। तं द्रष्टुं बहवः यात्रिणः दूरतः आगताः आसन्। नैनीसरः : एक विशेष रमणीयं, सुन्दरम् आकर्षणस्थलम् अस्ति, तस्य जलम् अपि ………(v)……… आसीत्। तदा नौका विहारः तु सम्भवः नासीत् किन्तु ………(vi)……… आनन्दिताः आसन्। भयंकरे शीते अपि यात्रिणः ‘चाइनापीक’ इति स्थानं द्रष्टुम् आगताः आसन्ट। अप्रत्यानि प्राकृतिक दृश्यानि आकर्षकाणि मनोरमानि च सन्ति। यात्रिणां समूह ………(vii)……… स्थानीयाः आपणिकाः प्रमुदिताः आसन्। विश्रामागारेषु आवासः दुर्लभः अभवत् । निवासाय ………(viii)……… भवान् अपि भारते आगच्छत् पर्वतीय स्थलस्य च आनन्दं ………(ix)…………|
………(x)………मित्रम्
संजीवः
उत्तर –
(i) नैनीतालम्
(ii) मित्र
(iii) नमोः नमः
(iv) दिनद्वयान्तरम्
(v) स्केटिंगप्रेमिण
(vi) दृष्ट्वा
(vii) प्रकोष्ठानां
(viii) हिमीभूतम्
(ix) अनुभवेत्
(x) भवताम्
3. पत्रलेखनम्-
भवती ज्योतिः। भवती आवासीय विद्यालये पठति! भवत्याः भ्राता ब्रजेशः नवमकक्षायां संस्कृतं पठितुं न इच्छति। तं संस्कृतं पठनाय प्रेरयन्ती अद्यः लिखितं पत्रं मंजूषासहसयतया पूरयित्वा पुनः लिखत।
(आप ज्योति हैं। आप आवासीय विद्यालय में पढ़ती हैं। आपका भाई ब्रजेश नवमी कक्षा में संस्कृत पढ़ना नहीं चाहता है। उसे संस्कृत पढ़ने के लिए प्रेरित करते हुए नीचे लिखे पत्र को मंजूषा के पदों की सहायता से पूरा कर पुनः लिखें।
मञ्जूषा
अग्रजा, राँचीतः, संस्कृत विषयं, ब्रजेशः, निवेदनीयसाः, अष्टम कक्षायां, ज्ञानचक्षुषी, संस्कृतस्य, शब्दकोशः, कृत्वा
राणाप्रताप छात्रावासः
विकास विद्यालयः
……….(i)…………
प्रिय अनुज
………(ii)………..
शुभाशीर्वादाः !
अत्र कुशलं तत्रास्तु । त्वं………(iii)………..नवतिप्रतिशत अंकान् प्राप्य उत्तीर्णः इति तव पत्रात् ज्ञात्वा अहम् अतीव प्रसन्ना अस्मि। शतशः वर्धापनानि । मया इदमपि ज्ञातं यत् त्वं नवमीकक्षायां ………(iv)……….. स्वीकर्तुं न इच्छति। प्रियवत्स | ………(v)……….. ज्ञानं विना अस्माकं जीवनं अपूर्ण मेवं भवति। अस्माकं संस्कृतसाहित्यं तु सम्पूर्ण विश्वस्य ………(vi)……….. अस्ति। त्वं तत्कथं तस्मात् अपूर्व ज्ञानात वंचितः भवितुम् इच्छति। मम तु ………(vii)……….. एव अनेन उन्मीलिते जाते। आशासे यत् त्वं नवमकक्षातः एव स्वज्ञान वर्धनं ………(viii)………. अन्यान् अपि प्रेरयिष्यति। मातृपितृचरणयोः मे प्रणामाः ………(ix)………. इति।
भवतः ………(viii)……….
ज्योतिः
उत्तर –
(i) राँचीतः
(ii) ब्रजेशः
(iii) अष्टमकक्षायां
(iv) संस्कृतविषय
(v) संस्कृतस्य
(vi) शब्दकोशः
(vii) ज्ञानचक्षुषी
(viii) कृत्वा
(ix) निवेदनीयाः
(x) अग्रजा

(ख) चित्रधारितम वर्णनम

1. चित्रवर्णनम्-
अधः प्रदत्तं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत। (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।)
मञ्जूषा
सरः, वृक्षाः, पर्वताः, पक्षिणः, मत्स्याः, पादपाः, बकः, मेघाः, वृषभः, मण्डूकाः ।
उत्तर –
(i) एक नद्यः अस्ति।
(ii) तत्र एकः पर्वता अस्ति।
(iii) नदी: तीरे वृषभ अस्ति।
(iv) तत्र वृक्षाः सन्ति ।
(v) तत्र स्थानं वकः, कुक्कुट, मयूरः, मण्डुकाः, अनेकानि पक्षिणाः तिष्ठन्ति ।
2. चित्रवर्णनम्-
अध: प्रदत्तं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत। (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।)
मञ्जूषा
उद्यानम्, बाल, वृक्ष, पादप, जनः, प्रातः, पक्षी, पुष्पम्, कन्दुकं, भ्रमणम्, सुन्दर वेला, क्रीडा
उत्तर –
(i) प्रातः काले उद्याने शोभनं दृश्यते।
(ii) बाल उद्याने क्रीडन्ति ।
(iii) वृक्षे खगाः कूजन्ति।
(iv) उद्याने सुन्दराणि पुष्पाणि सन्ति ।
(v) पक्षी वृक्षस्य शाखायां कूजन्ति ।
3. चित्रवर्णनम्-
अधः प्रदत्तं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत । (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।)
उत्तर –
(i) अस्मिन क्षेत्रे कन्दुक क्रीडा भवति ।
(ii) क्रीडाक्षेत्रं कन्दुक क्रीडका सम्मार्जयन्ति ।
(iii) क्रीडका कन्दुकं खेलन्ति ।
(iv) ते इतस्ततः कन्दुकं क्षिपन्ति ।
(v) प्रसन्ना वृक्षाः क्रीडाक्षेत्रे परितः शोभन्ते ।
4. चित्रवर्णनम्-
अघः प्रदत्तं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।)
उत्तर –
(i) इदं भरतमिलापस्य दृश्यम् अस्ति।
(ii) अत्र राम लक्ष्मणः भरतः शत्रुघ्नः सीता च सन्ति ।
(iii) मुनिः वशिष्ठः अपि अत्र उपस्थितः अस्ति।
(iv) सर्वे प्रसन्नतया परस्परं आलिंगन्ति ।
(v) भरतमिलापसमये स्वच्छायां दत्वा वृक्षः अपि धन्योऽभवत्।
5. चित्रवर्णनम्-
अध: प्रदत्तं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत। (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।)
उत्तर –
(i) एतत् चित्रं जन्तुशालायाः अस्ति ।
(ii) चित्रे बकौ मत्स्याः च जले तरन्ति ।
(iii) पञ्जरे उष्ट्रग्रीवः सिंहः च स्तः ।
(iv) बालकाः बालिकां च पशून् दृष्ट्वा प्रसीदन्ति ।
(v) वनमानुषः वृक्षस्य उपरि लम्बते ।
6. चित्रवर्णनम् –
अधः प्रदत्तं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत । (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।
उत्तर –
(i) एष राष्ट्रीय-जन्तुशाला अस्ति ।
(ii) अत्र विविधाः पशवः पक्षिणः च सन्ति।
(iii) पञ्जरे एकः वनमानुषः अस्मान् दृष्ट्वा हसति ।
(iv) वातका: जले तरन्ति ।
(v) मुग्धाः मृगा शाद्वले तिष्ठन्ति ।
7. चित्रवर्णनम्-
अध: प्रदत्तं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत। (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।)
उत्तर –
(i) एषः आहारमञ्चः अस्ति ।
(ii) पञ्च आसन्दिकाः यत्र परिवारसदस्याः उपविष्टाः सन्ति ।
(iii) सर्वे परिवारजना: मिलित्वा प्रातराशं कुर्वन्ति ।
(iv) ते दुग्धं पिबन्ति डबलरोटिकां च खादन्ति।
(v) मञ्चे खादितुं विविधानि फलानि अपि सन्ति ।
8. चित्रवर्णनम्-
अध: प्रदत्तं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत। (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।)
उत्तर –
(i) अस्मिन् चित्रै हंसौ एक काष्ठखण्डं स्वचचुभ्याम् धृत्वा कच्छपं नयतः ।
(ii) कच्छपः काष्ठखण्डं मुखेन गृह्णाति ।
(iii) अधः जनाः कच्छपं नयन्तौ हंसौ पश्यन्ति।
(iv) चित्रे एकं गृहम् अपि अस्ति।
(v) गृहात् बहिः एकः सरोवरः अस्ति।
9. चित्रवर्णनम्-
अध: प्रदत्तं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत। (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।)
उत्तर –
(i) प्रदत्तम् चित्रम् गुरुकुलस्य अस्ति ।
(ii) विशालवृक्षस्य नीचैः आचार्यः उपविशति ।
(iii) सर्वे शिष्याः ध्यानेन गुरौः उपदेशम् पृण्वन्ति ।
(iv) अत्र द्वे कुटीर अपि स्तः ।
(v) आकाशे खगाः उड्डयन्ति।
10. चित्रवर्णनम्-
अधः प्रदत्तं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत । (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।)
उत्तर –
(i) इदं पुस्तकालयस्य चित्रम् अस्ति ।
(ii) केचन छात्रा पुस्तकानि पठन्ति ।
(iii) द्वे बालिके कापाटिकायाम् पुस्तकानि स्थापयतः ।
(iv) एकतः मंचस्य उपरि समाचारपत्राणि सन्ति ।
(v) पुस्तकालयाध्यक्षः छात्रेभ्यः पुस्तकानि वितरति ।
11. चित्रवर्णनम्-
अषः प्रदतं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत। (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें)
उत्तर –
(i) एतत् नद्याः तटम् अस्ति।
(ii) प्रातः नद्या तटम् अति शान्तं मनोहरं च भवति ।
(iii) यदा सूर्योदयः भवति जनाः भ्रमन्ति।
(iv) केचन जनाः व्यायामं कृत्वा योगासनानि अपि कुर्वन्ति ।
(v) नाविकाः नद्यां नौका चालयन्ति ।
12. चित्रवर्णनम्
अघः प्रदतं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।)
उत्तर –
(i) अत्र कुरुक्षेत्रस्य दृश्यम् अस्ति।
(ii) युद्धक्षेत्रे अर्जुनः धनुः परित्यन्य मोहग्रस्तोऽभवत् ।
(iii) श्रीकृष्ण मोहग्रस्तम् अर्जुन निष्काम कर्म कर्तुं उपदिशत् ।
(iv) शरीरे नष्टेऽपि आत्मा अजर अमरः च अस्ति।
(v) श्रीकृष्णस्य उपदेशः श्रीमद्भगवद्गीता’ इति कथ्यते ।
13. चित्रवर्णनम्-
अधः प्रदत्तं चित्रम् दृष्ट्वा मञ्जूषायां दत्तैः पदैः संस्कृते वाक्यानि लिखत (नीचे दिए गए चित्र को मञ्जूषा प्रदत्त पदों की सहायता से संस्कृत में पाँच वाक्य लिखें।)
उत्तर –
(i) अत्र देहल्याः रक्तदुर्ग दृश्यते ।
(ii) स्वतन्त्रतादिवसे अस्य प्राचीरे राष्ट्रध्वजोत्तेलनं भवति ।
(iii) बालाः सैनिका: दर्शकाः च राष्ट्रगानं गायन्ति ।
(iv) जल-थल-वायु सैनिकाः च सैनिकरीत्याः अभिनन्दन कुर्वन्ति ।
(v) प्रधानमंत्री देशवासिनं प्रति राष्ट्रसन्देशं सम्बोधन्ति ।

खण्ड – ‘ग’ (अनुप्रयुक्तव्याकरणम्)

अव्यय प्रयोगाः

1. अधोलिखितेषु वाक्येषु रिक्तस्थानानि मंजूषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत।
(शीघ्रम्, विना, मा, अपि)
(i) एकाकी एव वने ………. गच्छेत्
(ii) अहम्’ …… देहलनगरम् अगच्छत् ।
(iii) सः ………. ग्रामात् प्रत्यावर्तत् ।
(iv) धनं. ……….  जीवनं व्यर्थ भवति ।
उत्तर – (i) मा (ii) अपि (iii) शीघ्रम् (iv) विना ।
2. अधोलिखितेषु वाक्येषु रिक्तस्थानानि मंजूषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत।
(इतस्ततः, इव, पुरा, यथा)
(i) ……… राजा तथा प्रजा|
(ii) ……… मगधदेशे अशोकः सम्राट् आसीत्।
(iii) मृगाः वने ………. धावन्ति।
(iv) सः मूर्खः ……… आचरति।
उत्तर – (i) यथा (ii) पुरा (iii) इतस्ततः (iv) इव।
3. अधोलिखितेषु वाक्येषु रिक्तस्थानानि मंजूषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत।
(वृथा, उच्चैः, एव, शनैः-शनैः )
(i) कक्षायां छात्राः ……. पठन्ति।
(ii) कच्छपः ………. चलति।
(iii) ………. दुष्टानां जीवनम्।
(iv) त्वम् …….. बन्धुः असि।
उत्तर – (i) उच्चैः (ii) शनैः-शनैः (iii) वृथा (iv) एव।
4. अधोलिखितेषु वाक्येषु रिक्तस्थानानि मंजूषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत।
(बहिः, अधुना, मा, कुत्र)
(i) माता ……… महानसे ओदनं पचति।
(ii) ग्रामात् ……… एक सुन्दरम् उद्यानम्।
(iii) सः ………. गन्तुम् इच्छति ?
(iv) अस्य याचा वृथा ……. अस्तु ।
उत्तर – (i) अधुना (ii) बहि: (iii) कुत्र (iv) मा।
5. अधोलिखितेषु वाक्येषु रिक्तस्थानानि मंजूषार्या प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत।
(तावत्, सम्प्रति, एव, मा)
(i). …….. अहं समाचारान् शृणोमि ।
(ii) यावत् मेदिनी …….. रामयणी कथा।
(iii) भित्तिपटे किचिदपि ……….. लिख।
(iv) आश्रमे त्रयः …….. मुनयः वसन्ति स्म।
उत्तर – (i) सम्प्रति (ii) तावत् (iii) मा (iv) एव।
6. अधोलिखितेषु वाक्येषु रिक्तस्थानानि मंजूषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत।
(श्वः, वृथा, यदा, यत्र-तत्र)
(i) …….. वृष्टिः भविष्यति तदा अन्नमपि भविष्यति ।
(ii) आकाशे …….. मेघाः सन्ति।
(iii) ……… गुरुवासरः भविष्यति ।
(iv) ……… कालं मा यापय।
उत्तर – (i) यदा (ii) यत्र-तत्र (iii) श्वः (iv) वृथा ।
7. अधोलिखितेषु वाक्येषु रिक्तस्थानानि मंजूषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत।
(अपि, सहसा, मन्द-मन्दं, विना)
(i) …….. विदधीत न क्रियाम् ।
(ii) नरः अनिच्छन् ……… पापम् आवरति ।
(iii) मयूरम् ……… प्रकृत्याः शोभा अपूर्णा ।
(iv) प्रायः वृद्धाः जना ……… चलन्ति।
उत्तर – (i) सहसा (ii) अपि (iii) विना (iv) मन्द-मन्दं ।
8. अधोलिखितेषु वाक्येषु रिक्तस्थानानि मंजूषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत।
(यत्र, सर्वत्र, एव, पुनः )
(i) उद्यमी ……… सर्व प्राप्नोति ।
(ii) ईश्वरः ……… व्यापकः अस्ति।
(iii) ……… धूमः तत्र अग्निः ।
(iv) …….. इदं चित्रं पश्य।
उत्तर – (i) एव (ii) सर्वत्र (iii) यत्र (iv) पुनः ।
9. अधोलिखितेषु वाक्येषु रिक्तस्थानानि मंजूषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत ।
(नूनम्, सदा, इव, इति)
(i) ……… सत्यम् आचर।
(ii) सः रात्रौ …….. एव आगमिष्यति ।
(iii) ……… विचार्य राजा अभाषत् ।
(iv) ग्रीष्मतौं पृथ्वी अग्निः ……… तपति।
उत्तर – (i) सदा (ii) नूनम् (iii) इति (iv) इव।
10. अधोलिखितेषु वाक्येषु रिक्तस्थानानि मंजूषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत।
(कुत्र, निकषा, इतस्ततः, तत्र)
(i) वृक्षेषु वानराः ……… कूर्दन्ति ।
(ii) ग्राम ……… एका नदी प्रवहति ।
(iii) ……… पाठशाला अस्ति।
(iv) त्वं ………. निवससि ?
उत्तर – (i) इतस्ततः (ii) निकषा (iii) तत्र (iv) कुत्र।

खण्ड – ‘घ’ (पठित अवबोधनम्)

1. शुचिपर्यावरणम्

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत |

1. कविः किमर्थं प्रकृतेः शरणम् इच्छति ?
उत्तर – कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति।
2. कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते ?
उत्तर – यानानां हि अनन्ताः पङ्कतयः महानगरेषु सन्ति अतः तत्र संसरणं कठिनं वर्तते।
3. अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?
उत्तर – अस्माकं पर्यावरणे वायुमण्डलं जलम्, भक्ष्यम्, धरातलं च सर्व दुषितम् अस्ति।
4. कविः कुत्र सञ्चरणं कर्तुम् इच्छति ?
उत्तर – कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।
5. स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम् ?
उत्तर – स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते वातावरणे भ्रमणीयम्।
6. अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तर – अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्तिप्रिय-जीवनस्य कामना अस्ति।

2. बुद्धिर्बलवती सदा

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

1. वुद्धिमती केन उपेता पितुहं प्रति चलिता ?
उत्तर – बुद्धिमती पुत्रद्वयोपेता. पितृर्गह प्रति चलिता।
2. व्याघ्रः किं विचार्य पलायित: ?
उत्तर – काचित् इयम् व्याघ्रमारी इति मत्वा (विचार्य) पलायितः ।
3. लोके महतो भयात् कः मुच्यते ?
उत्तर – लोके महतो भयात् बुद्धिमान् मुच्यते ।
4. जम्वुकः किं वदन् व्याघ्रस्य उपहासं करोति ?
उत्तर – यत् मानुषादपि बिभेषि इति वदन् जम्बुक. व्याघ्रस्य उपहास कराति।
5. बुद्धिमती शृगालं किम् उक्तवती ?
उत्तर – अपि अद्य एकम् आनीय कथं यासि इति अधुना वद।

अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत।

1. व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
उत्तर – बुद्धिमती पुत्रद्वयेन उपेता पितृर्गृह प्रति चलिता।
2. प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
उत्तर – मोर्गे सा एकं व्याघ्रम् अपश्यत्।
3. जम्वुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
उत्तर – व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
4. मोर्गे सा एकं व्याघ्रम् अपश्यत्।
उत्तर – व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
5. व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्र विभज्य भुज्यताम्।
उत्तर – जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
6. वुद्धिमती पुत्रद्वयेन उपेता पितृह प्रति चलिता।
उत्तर – प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
7. ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान्।
उत्तर – ‘त्वं व्याघ्रत्रयम् आनेतुं’ प्रतिज्ञाय एकमेव आनीतवान्।
8. गलवद्ध शृगालकः व्याघ्रः पुनः पलायितः।
उत्तर – गलबद्धशृगालक: व्याघ्रः पुनः पलायितः ।

3. व्यायामः सर्वदा पथ्यः

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।

1. कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते ?
उत्तर – शरीरायासजननम् कर्म व्यायामसज्ञितम् कथ्यते।
2. व्यायामात् कि किमुपजायते ?
उत्तर – व्यायामात् श्रमक्लमपिपासा ऊष्म-शीतादीनां सहिष्णुता-परमं च आरोग्यम् उपजायते।
3. जरा कस्य सकाशं सहसा न समधिरोहति ?
उत्तर – जरा व्यायामिनस्य जनस्य सकाशं सहसा न समधिगच्छति।
4. कस्य विरुद्धमपि भोजनं परिपच्यते ?
उत्तर – व्यायाम कुर्वतो नित्य विरुद्धमपि भोजनं परिपच्यते।
5. कियता वलेन व्यायामः कर्तव्यः ?
उत्तर – अर्धन बलेन व्यायामः कर्तव्यः ।
6. अर्धवलस्य लक्षणम् किम् ?
उत्तर – व्यायाम कुर्वतः जन्तोः यदा हृदिस्थानास्थितः वायुः वस्त्र प्रपद्यते तद् अर्धबलस्य लक्षणम् अस्ति।

4. शिशुलालनम्

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।

1. रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत् ?
उत्तर – रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्।
2. रामः लवकुशौ कुत्र उपवेशयितुम् कथयति ?
उत्तर – रामः लवकुशौ अङ्कम् सिंहासनम् उपवेशयितुम् कथयति ।
3. वालभावात् हिमकरः कुत्र विराजते ?
उत्तर – बालभावात् हिमकरः पशुपति-मस्तके विराजते।
4. कुशलवयोः वंशस्य कर्ता क?
उत्तर – कुशलवयोः वंशस्य कर्ता सहनदीधितिः ।
5. कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति ?
उत्तर – कुशलवयोः मातरं वाल्मीकिः वधूः नाम्ना आह्वयति।

5. जननि तुल्यवत्सला

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।

1. कृषक: किं करोति स्म ?
उत्तर – कृषकः क्षेत्रकर्षणं करोति स्म।
2. माता सुरभिः किमथम् अश्रूणि मुञ्चति स्म ?
उत्तर – भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।
3. सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति ?
उत्तर – सुरभिः इन्द्रस्य इदम् उत्तरं ददाति “भो वासव! पुत्रत्य दैन्यं दृष्ट्वा रोदमी।”
4. मातुः अधिका कृपा कस्मिन् भवति ?
उत्तर – मातुः अधिका कृपा दीने पुत्रे भवति ।
5. इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान् ?
उत्तर – इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्ष कृतवान् ।
6. जननी कीदृशी भवति ?
उत्तर – जननी सर्वेषु अपत्येषु तुल्यवत्सला परं दीने पुत्र कृपाहदया भवति।
7. पाठेऽस्मिन् कयोः संवादः विद्यते ?
उत्तर – अस्मिन् पाठे सुरभिसुराधिपइन्द्रयोः संवादः विद्यते।

6. सुभाषितानि

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखता।

1. केन समः बन्धुः नास्ति ?
उत्तर – उद्यमेन समः बन्धुः नास्ति ।
2. वसन्तस्य गुणं क: जानाति ?
उत्तर – पिक: वसन्तस्य गुणं जानाति ।
3. वुद्धयः कीदृश्यः भवन्ति ?
उत्तर – परेङ्गितज्ञानफलाः बुद्धयः भवन्ति ।
4. नराणां प्रथमः शत्रुः कः ?
उत्तर – नराणां प्रथमः शत्रुः क्रोधः ।
5. सुधियः सख्यं केन सह भवति?
उत्तर – सुधियः सख्यं सुधीभिः सह भवति ।
6. अस्माभिः कीदृशः वृक्षः सेवितव्यः ?
उत्तर – अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः ।

अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत।

1. विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति ।
उत्तर – अनुक्तमप्यूहति पण्डितो जनः ।
2. मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
उत्तर – समान-शील-व्यसनेषु सख्यम्।
3. परिश्रमं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति।
उत्तर – नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।
4. महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तर – सम्पत्तौ च विपत्तौ च महतामेकरूपता ।

7. सौहार्दं प्रकृति शोभा

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।

1. नि:संशयं कः कृतान्तः मन्यते ?
उत्तर – निःसंशयं चन्तुवः कृतान्तः मन्यते।
2. वर्क: वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति ?
उत्तर – बकः वन्यजन्तूनां रक्षोपायान् चिन्तयितुं कथयति यत् सः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषाम् रक्षायाः करिष्यति।
3. अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति ?
उत्तर – प्रकृतिमाता प्रविश्य सर्वप्रथम कथयति भो भोः प्राणिनः यूयम सर्वे एव में सन्ततिः । कथं मिथः कलह कुर्वन्ति।
4. यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत् ?
उत्तर – यदि राजा सम्यक् न भवति तदा प्रजा नौकाइव विप्लवेत् ।

8. विचित्रः साक्षी

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

1. निर्धनः जनः कथं वित्तम् उपार्जितवान् ?
उत्तर – निर्धनः जनः अत्यधिक परिश्रम्य वित उपजितवान्।
2. जनः किमर्थं पदातिः गच्छति ?
उत्तर – जनः अर्थपिडीतेन् पदातिः गच्छति।
3. प्रसृते निशान्धकारे स किम् अचिन्तयत् ?
उत्तर – प्रसृते निशान्धकारे स अचिन्तयत, यत् “विजने प्रदेशे पदयात्रा न शुभावह।”
4. वस्तुतः चौरः कः आसीत् ?
उत्तर – वस्तुतः चौरः आरक्षी एव आसीत्।
5. जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान् ?
उत्तर – जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान्-रे दुष्ट! तास्मिन् दिने त्वया अहं चोरितायाः मजूषायाः वारितः इदानी निज कृत्यस्य फलं भुडश्व! आस्मिन् चौर्या भियोगे, त्वं वर्ष त्रयस्य कारादण्ड लाप्स्यसे इति।
6. मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति ?
उत्तर – मतिवैभवशालिनः दुष्कराणि कार्याणि नीतिं युक्त च समालम्ब्य लीलयैव साधयन्ति।

9. सूक्तयः

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

1. संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
उत्तर – संसार का ज्ञानचक्षुभिः नेत्रवन्तः कध्यन्ते?
2. जनकेन सुताय शैशवे विद्याधनं दीयते ।
उत्तर – जनकेन कस्मै शैशवे विद्याधनं दीयते ?
3. तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः ।
उत्तर – कस्य निर्णयः 14वेकेन कर्तुं शक्यः ?
4. धैर्यवान् लोके परिभवं न प्राप्नोति।
उत्तर – धैर्यवान् कत्र परिभवं न प्राप्नोति?
5. आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात् ।
उत्तर – आत्मकल्याणम् इच्छन् नरः केषाम् अनिष्टं न कुर्यात् ?

10. भूकंपविभीषिका

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

1. समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत् ?
उत्तर – समस्तराष्ट्र नृत्य गीत-वादित्राणाम् उल्लासे मग्नम् आसीत्।
2. भूकम्पस्य केन्द्रविन्दुः कः जनपदः आसीत् ?
उत्तर – भूकम्पस्य केन्द्रबिन्दुः “कप्छ” इति जनपदः आसीत्।
3. पृथिव्याः स्खलनात् किं जायते ?
उत्तर – पृथिव्याः स्खलनात् महाकम्पनं जायते ।
4. समग्रं विश्वं कैः आतंकित: दृश्यते?
उत्तर – समग्रो विश्वः अशांत पञ्चतत्वैः आतंकितः दृश्यते।
5. केषां विस्फोटैरपि भूकम्पो जायते ?
उत्तर – ज्वालामुख पर्वतनाम विस्फोटैरपि, भूकम्पो जायते।
6. कीदृशानि भवनानि धराशायीनि जायन्ते ?
उत्तर – बहुभूमिकानि भवनानि धराशायीनि जायन्ते।

11. प्राणेभ्योऽपि प्रियः सुहृद्

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।

1. चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म ?
उत्तर – चन्दनदासः अमात्यराक्षस्य गृहजनं स्वगृहे रक्षति ।
2. तृणानां केन सह विरोधः अस्ति ?
उत्तर – तृणानां अग्निना सह विरोधः अस्ति।
3. कः चन्दनदासं द्रष्टुमिच्छति ?
उत्तर – चाणक्यः चन्दनदासं द्रष्टुमिच्छति।
4. पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता ?
उत्तर – पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता?
5. प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति ?
उत्तर – प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजान इच्छन्ति ?
6. कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता ?
उत्तर – चन्द्रगुप्तस्य प्रसादेन चन्द्रनदासस्य वाणिज्या अखण्डिता?

12. अन्योक्त्तयः

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

1. सरसः शोभा केन भवति?
उत्तर – सरसः शोभा राजहंसेन् भवति।
2. चातकः किमर्थ मानी कथ्यते ?
उत्तर – चातकः पुरूदरं याचते।
3. मीनः कदा दीनां गतिं प्राप्नोति ?
उत्तर – मीनः सरोवरे संकुचिते।
4. कानि पूरयित्वा जलदः रिक्तः भवति ?
उत्तर – नानानदीनदज्ञतानि पूरयित्वा जलदः रिक्तः भवति?
5. वृष्टिभिः वसुधां के आर्द्रयन्ति ?
उत्तर – वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति ।

प्रश्न निर्माणम्

1. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) व्याघ्रं दृष्ट्वा धूर्तः श्रृगालः अवदत् ।
(ii) प्राणेभ्योऽपि कः सुहृद ।
(iii) तृणानाम् अग्निना सह विरोधो भवति।
(iv) न्यायाधीशः कः आसीत्।
उत्तर –
(i) किं दृष्ट्वा धूर्तः श्रृगालः अवदत् कम्?
(ii) प्राणेभ्योऽपि कः सुहृद ?
(iii) तृणानम् केन सह विरोधो भवति।
(iv) न्यायाधीशः कः आसीत्।
2. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) भूकम्पविभीषिका विशेषण कच्छजनपदं ध्वंसावशेषेषु परिवाततवती ।
(ii) विवशाः प्राणिनः आकाशे पिपीलिका इव निहन्यन्ते?
(iii) एतादृशी भयावह घटना गढ़वात क्षेत्रे घटिता?
(iv) तदिदानी भूकम्पकारणं विचारणीयं तिष्ठति ।
उत्तर –
(i) का विशेषण कच्छजनपदं ध्वंसावशेषेषु परिवाततवती ?
(ii) कीदृशाः प्राणिनः आकाशे पिपीलिका इव निहन्यन्ते?
(iii) एतादृशी भयावह घटना कुत्र घटिता?
(iv) तदिदानी कि विचारणीयं तिष्ठति ?
3. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) शकटीयान कज्जलमलिन धूम मुञ्चति ।
(ii) पाषाणीसभ्यताया लतातरुग्ल्माः प्रस्तरतले पिष्टाः सन्ति ।
(iii) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
(iv) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
उत्तर –
(i) शकटीयानं कीदृशं धूम मुञ्चति ?
(ii) पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति ?
(iii) महानगरेषु वाहनाना कति पडक्तयः धावन्ति?
(iv) कस्याः सन्निधौ वास्तविक सुखं विद्यते ?
4. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) पृथिव्याः स्खलनात् महाकम्पन जायते।
(ii) तदिदानी भुकम्पकारणं विचारणीय तिष्ठति।
(iii) राजा मुनि प्रश्नत्रयम् अपृच्छत्।
(iv) राजा शस्त्रहतस्य सहायताम् अकरोत्।
उत्तर –
(i) पृथिव्याः स्खलनात् कि जायते?
(ii) तदिदानी कि विचारण्य तिष्णति?
(iii) राजा मुनि किम् अपृच्छत्?
(iv) राजा कस्य सहायताम् अकरोत्?
5. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) पतङ्गाः अम्बरपथम् आपेदिरे।
(ii) चातक: बने वसति।
(iii) अम्भोदाः वृष्टिभिः वसुधा आर्द्रयन्ति।
(iv) राजहंसेन सरसः शोभा भवति।
उत्तर –
(i) के अम्बरपथम् आपेदिरे ?
(ii) चातकः कुत्र वसति?
(iii) अम्भोदाः वृष्टिभिः काममिः आर्द्रयन्ति ?
(iv) राजहंसेन कस्य शोभा भवति?
6. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) उभौ शवं चत्वटे स्थापितवन्तौ।
(ii) उद्याने पक्षिणां कलरवं चेतः आस्ताम्।
(iii) लवकुशौ बाल्मीकेः शिप्यौ आस्ताम्।
(iv) शरीरस्य आयासजननं कर्म व्यायामः कथ्यते।
उत्तर –
(i) उभौ शवं कुत्र स्थापितवन्तौ?
(ii) उद्याने केषां कलरवंचेतः प्रसादयति ?
(iii) लवकुशौ कस्य शिष्यौ आस्ताम्?
(iv) कस्य आयासजननं कर्म व्यायामः कथ्यते?
7. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) उद्याने द्वादश वृक्षाः सन्ति।
(ii) चाणक्यः कं द्रष्टुम् इच्छति।
(iii) मोहन: सोमवासरे विद्यालयं न गमिष्यति।
(iv) तृणानाम् अग्निना सह विरोधः न भवति।
उत्तर –
(i) उद्याने कति वृक्षाः सन्ति।
(ii) चाणक्यः कं दुष्टुम इदछति।
(iii) तृणानाम् केन सह विरोधो भवति।
(iv) मोहनः कदा विद्यालयं न गमिष्यति।
8. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) इमान् तुषान् स्वर्णकारेभ्यो देहि।
(ii) तया वृद्धदासी साभिप्रायम् आलोकिता।
(iii) तान् क्वथिते जले प्राक्षिपत्।
(iv) सा कन्या अतिथि स्नानाय प्रेरितवती ।
उत्तर –
(i) कान् तुषान् स्वर्णकारेभ्यो देहि?
(ii) कया वृद्धदासी साभिप्रायम् आलोकिता ?
(iii) तान् कीदृशे जले प्राक्षिपत्?
(iv) सा कन्या कं स्नानाय प्रेरितवती ?
9. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) भृत्यः स्वामिनि रोदिति रोदिति।
(ii) शिशवः अर्द्धनयनेन विलोकयन्ति।
(iii) माता अक्रन्दतः बालकान् प्रतिकरोति ।
(iv) चौरः कर्पटम् क्षित्प्वा निर्गतः ।
उत्तर –
(i) भृत्यः कस्मिन् रोदिति रोदिति ?
(ii) क अर्द्धनयनेन विलोकयन्ति ?
(iii) माता अक्रन्दतः कान् प्रतिकरोति ?
(iv) चौरः कर्पटम क्षित्वा निर्गतः ?
10. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
(ii) तत्र राजसिंह नाम राजपुत्रः वसति स्म।
(iii) क्रोधः नरानां प्रथमः शत्रुः अस्ति।
(iv) विवशाः प्राणिनः आकाशे पिपीलिकाः इवः निहन्यन्ते ।
उत्तर –
(i) व्यायाम कुर्वतः किम् अपि परिपच्यते?
(ii) तत्र राजसिंहः नाम कः वसति स्म ?
(iii) कः नराणा प्रथमः शत्रुः अस्ति?
(iv) कीदृशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते ?
11. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) जलदंः नानानदनराशतानि पूरयित्रा रिक्तोऽस्ति ।
(ii) चातक: वन वसति।
(iii) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः ।
(iv) उभौ शवं चत्वरे स्थापितवन्तौ ।
उत्तर –
(i) जलदः कानि पूरयित्वा रिक्तोऽस्ति ?
(ii) चातकः कुत्र वसन्ति कुत्र?
(iii) चौरस्य पादध्वनिना अतिथि: प्रवुद्धः ?
(iv) उभौ शवं कुत्र स्थपितन्तौ ।
12. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) तया वृद्धदासी साभिप्रायम् आलोकिता।
(ii) तान् तण्डुलान् क्वधिते जले प्राक्षिपत्।
(iii) त्वं मानुषात् विभेषि।
(iv) पुरा त्वया मह्यां व्याघ्रत्रयं दत्तम्।
उत्तर –
(i) तया का साभिप्रायम् आलोकिता?
(ii) तान् तण्डुलान् कीदृशे जले प्राक्षिमत्?
(iii) त्वं कस्मात् विभेषि?
(iv) पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम्?.
13. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) पुत्रं द्रष्टुं सः प्रस्थितः ।
(ii) करुणापरो गृही तस्म आश्रयं प्रायच्छत्।
(iii) सः भारवेदनया क्रन्दति स्म।
(iv) शिशुजनस्य अद्य अशनं जातम्।
उत्तर –
(i) कं द्रष्टुं सः प्रस्थितः ?
(ii) करुणापरो गृही कस्मै आश्रयं प्रायच्छत् ?
(iii) सः कया क्रन्दति स्म?
(iv) शिशुजनस्य अद्य किं जातम्?
14. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) मालाकारः तोयैः तरोः पुष्टिं करोति ।
(ii) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
(iii) चातकः वने वसति।
(iv) अम्भोदाः वृष्टिभिः वसुधां आर्द्रयन्ति।
उत्तर –
(i) मालाकारः कैः तरोः पुष्टिं करोति?
(ii) भृङ्गाः कानि समाश्रयन्ते?
(iii) चातक: कत्र वसति?
(iv) अम्भोदाः वृष्टिभिः कां आर्द्रयत्ति?
15. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(i) पाषाणीसभ्यतायां लतातरु गल्माः प्रस्तरतल पिष्टाः सन्ति ।
(ii) अरयः व्यायामिनं न अर्दयन्ति।
(iii) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः ।
(iv) बुद्धिमती चपेटया पुत्रौ प्रहितवती ।
उत्तर –
(i) पाषाणी सभ्यतायां का प्रस्तरतले पिष्टाः सन्ति ?
(ii) अरयः कं न अर्दयन्ति?
(iii) कैः सर्वदा व्यायामः कर्तव्यः ?
(iv) बुद्धिमति कया पुत्रो प्रहितवती ?

अन्वयकार्यम्

1. अधोलिखितश्लोकद्वयस्य अन्वयं प्रदत्तविकल्पेभ्यः चित्या पूग्यत ।
अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति, योजकस्तत्र दुर्लभः ॥
अन्वयः -अमन्त्रम् ………(i) ……… नास्ति ………(ii) ……… मूलम् नास्ति ………(iii) ……… पुरुषः नास्ति तत्र ………(iv) ……… दुर्लभः।
(अनौधषम्, योजकः, अक्षरम्, अयोग्यः)
उत्तर – (i) अक्षरम् (ii) अनौषधम् (iii) अयोग्यः (iv) योजक:
2. अधोलिखितश्लोकद्वयस्य अन्वयं प्रदत्तविकल्पेभ्यः चित्या पूग्यत ।
विचित्रे खलु संसारे नास्ति किंचित् निरर्थकम् ।
अश्वश्चेद् धावने वीर: भारस्य वहने खर: ?
अन्वयः -विचित्रे ……..(i) ……… खलु किचित् ……..(ii) ……… नास्ति। अश्वः चेत् ……..(iii) ……… वीर: तुाह भारस्य वहने ……..(iv) ……… अस्ति ।
(निरर्थकम्, धावने, खरः, संसारे)
उत्तर – (i) संसारे (ii) निरर्थकम् (iii) धावने (iv) खरः ।
3. अधोलिखितश्लोकद्वयस्य अन्वयं प्रदत्तविकल्पेभ्यः चित्या पूग्यत ।
रात्रौ जानुर्दिवा भानु कृशानु सन्ध्ययोर्द्वयोः ।
इत्थं शीतं मया नीतं जानुभानुकृशानुभिः ।
अन्वयः –  रात्रौ ……..(i) ……… दिवा ……..(ii) ……… द्वयोः संध्ययोः ……..(iii) ……… इत्थं जानुभानुकृशानुभिः मया ……..(iv) ……… नीतम्।
(शीतम्, कृशानु, भानु, जानु)
उत्तर – (i) जानु (ii) भानु (iii) कृशानु (iv) शीतम्
4. अधोलिखितश्लोकद्वयस्य अन्वयं प्रदत्तविकल्पेभ्यः चित्या पूग्यत ।
एकेन राजहंसेन या शोभा सरसो भवेत्।
न सा वकसहस्त्रेण परितस्तीरवासिना ?
अन्वयः – सरस: या ……..(i) ……… एकेन ……..(ii) ……… भवेत् सा शोभा ……..(iii) ……… तीरवासिना ……..(iv) ……… नं भवेत्।
(बकसहस्त्रेण, शोभा, परितः, राजहंसेन)
उत्तर – (i) शोभा (ii) राजहंसेन (iii) परितः (iv) बकसहस्त्रेण ।

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *