अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें –

प्रश्न- अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें – 
(अ) कविकुलगुरु: कालिदासः संस्कृतसाहित्याकाशे शशि इव प्रकाशते । महाकविः विक्रमादित्यभूपतेः राजसभायां नवरत्नेषु प्रमुखः आसीत् । कालिदासस्य काव्येषु भाषा: रमणीयता, मानवीयप्रकृतेः स्वाभाविकं विश्लेषणं प्राकृतदृश्यानां च सजीवचित्रणं विद्यते अभिज्ञानशाकुन्तलं तस्य विश्वप्रसिद्धं नाटकमस्ति ।
(i) एकपदेन उत्तरत –
(क) कः शशि इव प्रकाशते ?
(ख) कालिदासस्य विश्वप्रसिद्धं नाटकं किम् अस्ति?
(ii) पूर्णवाक्येन उत्तरत –
(क) कालिदासस्य काव्येषु किं विद्यते ?
(ख) कालिदासः केषु प्रमुखः आसीत् ?
(iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत ।
 अथवा,
सत्यम् इद्म यत् सुखं धन प्राप्तुं शक्यन। परन्तु धनन तु केवलं भौतिकं सुखम् एव लभते । मानसिकं सुखं तु कर्त्तव्यपरायणेन, परोपकारेण, सत्संगत्या, भगवद् भजनेन, सत्येन सेवया च प्राप्तुं शक्यने । स्पष्टमिंदं यतृ मानसिकं सुखमेव वास्तविकं सुखमस्ति । अतः सर्वे: मानसिकं सुखं प्राप्तुं प्रयत्नाः समाधेयाः ।
(i) एकपदेन उत्तरत –
(क) धनेन कीदृशं सुखं लभते ?
(ख) सर्वे: मानसिकं सुखं प्राप्तुं के समाधेयाः ?
(ii) पूर्णवाक्येन उत्तरत –
(क) मानसिकं सुखं केन प्राप्तुं शक्यते ?
(ख) वास्तविकं सुखं किम् अस्ति ?
(iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत।
(ब) उद्यमी एव सर्वे प्राप्नोति । निरुद्यमी तु सदैव मानसिकं पीडाम् अनुभवति सफल उद्यमीपुरुषस्य एवं चरणौ स्पृशति । उद्यमेन धनं धनेन च कलियुगे सुखं मिलति, भर्तृहरि कविना अपि कथितम् ‘सर्वे गुणाः काञ्चनम् आश्रयन्ति’ सर्वे: उद्यमेन धनं प्राप्तव्यं न चौर्येण कपटेन उत्कोचग्रहणेन वा ।
(i) एकपदेन उत्तरत –
(क) कः सर्व प्राप्नोति ?
(ख) सर्वे: केन धनं प्राप्तव्यम् ?
(ii) पूर्णवाक्येन उत्तरत –
(क) भर्तृहरिणा किं कथितम् ?
 (ख) सफलता कस्य चरणौ स्पृशति ?
अथवा,
परीक्षायाः को न बिभेति ? परीक्षणस्य कृते परीक्षा अत्यावश्यकी छात्रा: तु वारंवार परीक्षा यच्छन्ति। परीक्षया छात्राणां बुद्धेः प्रतिभायाः स्मरणशक्तेः परिरमस्य, विद्यानुरागस्य लेखनशक्तेः च सम्यक् परिज्ञानं भवति ।
(i) एकपदेन उत्तरत –
(क) के वारं-वारं परीक्षां यच्छन्ति ?
 (ख) कस्मातः सर्वे बिभेति ?
(ii) पूर्णवाक्येन उत्तरत –
(क) कस्य कृते परीक्षा अत्यावश्यकी?
(ख) परीक्षया कस्य समयक् परिज्ञानं भवति?
उत्तर –
(अ)
(i) (क) कालिदासः
(ख) अभिज्ञानशाकुन्तलं
(ii) (क) प्रकृति दृश्यानाम् सजीव चित्रणं विधते ।
 (ख) कालिदासः कविषु नवरत्नेषु प्रमुखः आसीत्।
 (iii) शीर्षक -कविषु कालिदासस्य
अथवा,
(i) (क) भौतिक
(ख) कर्तव्यपरायणेन परोपकारेण
(ii) (क) मानसिंक सुखं धनेन प्राप्तुं शक्यते ।
(ख) स्पष्टमिंद यत मानसिकं सुखमेव वास्तविकं सुखमस्ति ।
 (iii) शीर्षक – सुखम् किम्
(ब)
(i) (क) उद्यमी पुरुष
(ख) उद्यमेन्
(ii) (क) भर्तृहरिणा कविना अपि कथितम् ।
(ख) सफलता उद्यमीपुरुस्य चरणों स्पृशति ।
अथवा,
(i) (क) छात्रा:
(ख) परीक्षायाः
(ii) (क) परीक्षणस्य कृते परीक्षा अत्यावश्यकी।
(ख) परीक्षया छात्राणां बुद्धेः प्रतिभायाः स्मरणशक्तिः परिश्रमस्य विधानुरागस्य लखेनशक्ति च सम्यक् परिज्ञानं भवति ।

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *