निम्नलिखित गद्यांश को ध्यानपूर्वक पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखें –

WhatsApp Group Join Now
Telegram Group Join Now
प्रश्न – निम्नलिखित गद्यांश को ध्यानपूर्वक पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखें – 
देवेषु कः प्रथमः पूज्यः इति देवसभायां विवादस्य विषयः आसीत्। सर्वे देवाः कोलाहलं कुर्वन्ति—“अहं प्रथमः पूज्यः । अहं प्रथमः पूज्यः ।” तत्र निर्णयस्य न कश्चित् मार्गः आसीत्। तदा सर्वे देवाः विष्णुं मध्यस्थं मत्वा विष्णुलोकम् अगच्छन्। देवानां निश्चयः आसीत्– “भगवान् विष्णुः यं श्रेष्ठं घोषयिष्यति तस्य एव पूजा अग्रे भविष्यति।” देवानां विवाद विषयं श्रुत्वा विष्णुः अवदत्- “यः स्वल्पतमेन कालेन वारत्रयं पृथिव्याः प्रदक्षिणां करिष्यति तस्य देवस्य अग्रे पूजा भविष्यति। “
(क) एकपद में उत्तर दें।
(i) देवेषु कः प्रथमः पूज्यः इति कुत्र विवादस्य विषयः आसीत् ?
(ii) सर्वे देवाः कं मध्यथं मत्वा विष्णुलोकम् अगच्छन्?
(iii) केषां विवादं श्रुत्वा विष्णुः अवदत् ?
(iv) ‘अहं प्रथमः पूज्यः । अहं प्रथमः पूज्यः’ इत्यर्थं के कोलाहलं कुर्वन्ति ?
(ख) पूर्ण वाक्य में उत्तर दें।
(i) देवानां कः निश्चयः आसीत् ?
(ii) विष्णुः किम् अवदत् ?
(ग) निर्देशानुसार उत्तर दें।
(i) ‘प्रथमः पूज्यः’ इत्यत्र किं विशेषणपदम् अस्ति ?
 (ii) ‘कुर्वन्ति’ क्रियायाः कर्त्तृपदं किम् अस्ति गद्यांशे ?
 (iii) ‘समयेन’ इत्यर्थे अत्र कः शब्दः प्रयुक्तः वर्त्तते ?
 (iv) ‘दानवाः’ इत्यस्य विलोमपदं गद्यांशे किं विद्यते ?
(घ) अस्य गद्यांशस्य कृते एकं समुचितं शीर्षकं लिखत
उत्तर –
(क) (i) देवसभायाम्
 (ii) विष्णुम्
 (iii) देवानाम्
 (iv) देवाः
 (ख) (i) देवानां निश्चयः आसीत् यत् भगवान् विष्णुः यं श्रेष्ठं घोषयिष्यति तस्य पूजा अग्रे भविष्यति।
(ii) विष्णुः अवदत् यत् यः स्वल्पतमेन कालेन वारत्रयं पृथिव्याः प्रदक्षिणां करिष्यति तस्य देवस्य अग्रे पूजा भविष्यति ।
(ग) (i) प्रथमः
 (ii) देवा:
(iii) कालेन
(iv) देवाः
(घ) देवेषु प्रथमः कः ?

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *