निम्नलिखित में से किसी एक विषय पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें
प्रश्न- निम्नलिखित में से किसी एक विषय पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें
(क) जलसंरक्षणम्
(ख) मम प्रियः शिक्षक:
(ग) महाभारतम्
(घ) मम प्रिय नेता
(ङ) रक्षाबंधनपर्व:
उत्तर –
(क) जलसंरक्षणम्.
जलम् एव जीवनम् इति उक्तयनुसारम् । अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवना जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवनां कृते आवश्यक त्वम् अस्ति जनम्। अस्माकं सौभाग्यम अस्ति यत पृथिवी जलीयः ग्रहः वर्तते । जलं निरंतरे स्वरूपं परिवर्तते सूर्यस्य तापेन वाण्पस्वरूपं शीतले संति सङ्घनीकरणे मेघस्वरूपं वर्णं माध्यमेन जलस्वरूपं धरति । जलं महासागरेषु वायुमंडले जलस्वरूपं धरति । जलस्य पत्परिभ्रमणं जलचक्रं कथ्येते। महासागरा समुद्राणां च जलं लावण्यं वर्तते ।
(ख) मम प्रियः शिक्षक:
सुनीता दुबे मम् कक्षाध्यापिका अस्ति। सा अस्मान् आंग्लभाषाम् समाज-शास्त्रम् च अध्यापयती। सा सुष्ठुतरम् पाठयति अस्मान्। कदाचित रुचिकराः कथाः कथयति । कथाभिः सा अस्मासु सदुणानाम
सिञ्चनम् करोति। प्रथमहोरायाम् अस्माकं नामावलिपठनेन सा उपस्थितिपत्रके अंकयती। सा अस्मत् शुल्कम स्वीकरोति प्रतिग्रहपत्राणि च यच्छति। सा अस्माकं प्रगति पत्रकाणि सज्जीकरोति । आवश्यकतानुसारम सा अस्माकं मातापितृभ्यांम मिलति । सा समयानवर्तिनी, सर्दया, सस्नेहा च । वयं तस्याः आज्ञार्धीनाः ताम् आद्रियामहे ।
(ग) महाभारतम्
महाभारतम् महर्षिणा वेदत्यासेन विरचितः बहुप्रसिद्ध इतिहासः विद्यते । अस्मिन् ग्रंथे कौरवपाण्डवानां महायुद्धं मुख्य विषयरूपेण वर्णितमस्ति । मानवजीवनस्य धर्मार्थ काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रंथे सन्निवेशिताः । अस्य महाभारतस्य भीष्मापर्वणि श्रीमदभगवदगीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति विषयकः उपदेशः गीतायां प्रदत्तः । अस्यां गीतायामापि अष्टादश अध्यायाः सन्ति । मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति । इयं विश्वजनीव-कृतिः कालजयिनी चिरन्तनीं एव । :
(घ) मम प्रिय नेता
मम प्रियनेता महात्मा गाँधी अस्ति। महात्मा गाँधी इति प्रसिद्ध मोहनदास करमचन्द गाँधी गुजरातस्य पोरबन्दर नामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्टवा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा इति शब्देन सम्बोधितवान । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गाँधीः इति एवं अभिजानन्ति । अस्य पिता श्री करमचन्द गाँधीः राजकोट संस्थाने पोरबंदर संस्थाने च दिवान इति प्रसिद्धः आसीत्। माता श्रीमती पुतलीबाई साध्वी व्रतोपावासादिध र्मानुसारिणी प्रेममयी च आसीत्। विद्याभ्याससमये मोहनदास गाँधी साधारण बालकः आसीत् । विनयशीलः लज्जालः विधेयः इति च सहपाठिषु प्रख्यातः आसीत्। गाँधीमहोदयः सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत्।
(ङ) रक्षाबंधनपर्व:
रक्षाबंधनं श्रावणमासस्य शुक्ल पूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्र सम्बधस्य सम्मानाय एततं पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धं भ्रातृभागिन्योः सबल सम्बन्धः भारतीय संस्कृतेः गहनतायाः प्रतीकः। मानवसभ्यतायां विकसिताः सर्वाः संस्कृत्यः प्रार्थनायाः माहात्मयं भूरिशः उपस्थापयन्ति। आदिभारतीय संस्कृतेः विचारानुगुणं भ्रातः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबंधनम्। भगिनी ईश्वराय प्रार्थनां करोति यत् “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबधनं करोति । ततः उभौ परस्परे मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रतिं कृतज्ञता प्रकटयितुं भ्राता भगिन्ये उपहारम् अपि यच्छति।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here