शैक्षणिक यात्रा व्यय हेतु पैसे के लिए पिता को लिखे पत्र के रिक्त स्थानों की पूर्ति मञ्जूषा के उचित पदों से करें।
प्रश्न – शैक्षणिक यात्रा व्यय हेतु पैसे के लिए पिता को लिखे पत्र के रिक्त स्थानों की पूर्ति मञ्जूषा के उचित पदों से करें।
मञ्जूषा : निवेदयामि, प्रियपुत्रः, शैक्षणिकयात्रायाः, एकसहस्र, ग्रीष्मावकाशे, जनन्यै, उत्तरपत्राणि, पितृमहाभागाः
परमपूज्यचरणा: (i) …….
सादरं प्रणमामि ।
छात्रावासतः तिथि: 02.02.2015
……… सविनयं (ii) यत् मम वार्षिक परीक्षा समाप्ता/ मम (iii) (iv) अहं गृहं न आगमिष्यामि, यतः विद्यालयेन एकस्याः (v) अजन्ता एलोरागुहानां दर्शनाय आयोजिता अस्ति । यात्रानुमतिपूर्वकं यात्राव्यय हेतुः (vi) रूप्यकाणि प्रेषयन्तु भवन्तः । शेषं सर्वं कुशलम् । कृपया मम (vii) अग्रजाय च सादरं प्रणामाः …….. शोभनानि अभवन् । अस्मिन् प्रबन्धः कृतः अस्ति। एषा निवेद्याः भवद्भिः ।
भवदीयः
(viii)……
आलोकः
उत्तर –
(i) पितृमहाभागाः
(ii) निवेदयामि
(iii) उत्तरपत्राणि
(iv) ग्रीष्मावकाशे
(v) शैक्षणिक यात्रायाः
(vi) एकसहस्र
(vii) जनन्यै
(viii) प्रियपुत्रः
(i) हिमालयः
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here