निम्नलिखित गद्यांश को ध्यानपूर्वक पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखें –

WhatsApp Group Join Now
Telegram Group Join Now
प्रश्न – निम्नलिखित गद्यांश को ध्यानपूर्वक पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखें – 
श्रवणकुमारः श्रद्धया पितरौ सेवते स्म । दुर्भाग्यात् पितरौ नेत्राभ्याम् अन्धौ अभवत्। श्रवणकुमारः अन्धौ पितरौ यथाकालम् भोजनादिकं यक्षति स्म । तयोः सुखाय च सततं यतते स्म । एकदा श्रवणकुमारस्य माता तमवदत् — “पुत्र आवां नेत्राभ्याम् अन्धौ स्वः । आवां तीर्थयात्रायै गन्तुमिच्छावः । केन प्रकारेण आवयोः इच्छायाः पूर्तिः भविष्यति।” श्रवणोऽवदत्– ‘‘मातः ! अलं चिन्तया। अधुना अहं युवकोऽस्मि । एका विहङ्गिका रचयिष्यामि । एकतः भवतीं द्वितीयतः च पितरमुपवेशयिष्यामि। विहङ्गिकां च स्कन्धाभ्यामुत्थापयिष्यामि। एवं च भवतोः तीर्थयात्रा भविष्यति ।
(क) एकपद में उत्तर दें।
 (i) कः पितरौ सेवते स्म ?
 (ii) पितरौ काभ्याम् अन्धौ अभवत् ?
(iii) अधुना श्रवणकुमारः कीदृशः अस्ति ?
 (iv) श्रवणकुमारः पितरौ कथं भोजनादिकं यक्षति स्म ?
 (ख) पूर्णवाक्येन उत्तरत।
(i) एकदा श्रवणकुमारस्य माता तं किम् अवदत् ?
(ii) ‘मातः ! अलं चिन्तया ! ‘ कः कां कथितवान् ?
(ग) निर्देशानुसार उत्तर दें।
(i) ‘निरन्तरम्’ इत्यर्थे अत्र किं पदं प्रयुक्तम् अस्ति ?
(ii) ‘अस्मि’ क्रियापदस्य कर्त्तृ पदं गद्यांशे किम् ?
(iii) ‘केन प्रकारेण’ इत्यत्र विशेषण पदं किम् ?
(iv) ‘वृद्धः’ इति पदस्य विलोम पदं गद्यांशात् चित्वा लिखत ।
(घ) अस्य गद्यांशस्य उपयुक्तं शीर्षकं लिखत।
उत्तर –
( क ) (i) श्रवणकुमारः
 (ii) नेत्राभ्याम्
 (iii) युवक:
 (iv) यथाकालम्
(ख) (i) एकदा श्रवणकुमारस्य माता तम् अवदत् यत् पुत्र आवां नेत्राभ्याम् अन्धौ स्वः। आवां तीर्थयात्रायै गन्तुमिच्छावः । केन प्रकारेण आवयोः इच्छायाः पूर्तिः भविष्यति।
(ii) ‘मातः । अलं चिन्तया । ‘ श्रवणकुमारः मातरं कथितवान् ।
(ग) (i) सततम्
(ii) अहम्
(iii) केन
(iv) युवक:
(घ) श्रवणकुमारस्य कथा

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *