निम्नलिखित गद्यांश को ध्यानपूर्वक पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखें –
प्रश्न – निम्नलिखित गद्यांश को ध्यानपूर्वक पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखें –
अस्ति अरण्ये कश्चित् शृंगालः स्वेच्छया नगरोपान्ते भ्राम्यन् नीलभाण्डे पतितः । पश्चात् उत्थातुम् असमर्थः प्रातः आत्मानं मृतवत् संदर्श्य स्थितः । अथ नीली-भाण्डस्वामिना मृत इति ज्ञात्वा तस्मात् समुत्थाय दुरे नीत्वा अपसारितः। अथ स मृगः पलायितः ।
(क) एक पद में उत्तर दें।
(i) नीलभाण्डे कः पतितः ?
(ii) कः मृतवत् संदर्श्य स्थितिः ?
(iii) शृंगालः कुत्र अस्ति ?
(iv) कः समुत्थाय पलायितः ?
(ख) पूर्णवाक्य में उत्तर दें।
(i) पश्चातद् उत्थातुं कः असमर्थः आसीत् ?
(ii) ‘मृतवत्’ इति ज्ञात्वा केन अपसारितः ?
(ग) निर्देशानुसार उत्तर दें।
(i) ‘अरण्ये’ इति पदे का विभक्ति ?
(ii) ‘अथ’ इति शब्दः किमस्ति ?
(iii) ‘ज्ञात्वा’ इति पदे कः प्रत्ययः ?
(iv) ‘नगरोपान्ते’ इति शब्दस्य सन्धि विच्छेद कुरुत।
(घ) अस्यः गद्यांशस्य समुचितं शीर्षकम् लिखत।
उत्तर –
(क) (i) शृंगालः
(ii) शृंगालः
(iii) नीलभाण्डे
(iv) शृंगाल:
(ख) (i) पश्चात् नीलभाण्डे पतितः शृंगालः उत्थातुं असमर्थः आसीत्।
(ii) ‘मृतवत्’ इति ज्ञात्वा नीली-भाण्डास्वामिना अपसारितः ।
(ग) (i) सप्तमी
(ii) अव्यय
(iii) क्त्वा
(iv) नगर + उपान्ते ।
(घ) धूर्तः शृंगालः
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here