निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखें –
प्रश्न – निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखें –
(क) के गीतकानि गायन्ति ?
(ख) ‘मन्दाकिनी-वर्णनम्’ पाठः कुतः सङ्गृहीतः अस्ति ?
(ग) के षड् दोषाः : हातव्याः ?
(घ) सत्यस्य मुखं केन पात्रेण अपिहितम् अस्ति?
उत्तर –
(क) देवाः गीतकानि गायन्ति ।
(ख) ‘मन्दाकिनी – वर्णनम्’ पाठः रामायणस्य अयोध्याकाण्डतः संकलितः अस्ति।
(ग) पुरुषेण षड् दोषाः हातव्याः ।
(घ) सत्यस्यमुखं हिरण्मयेन-पात्रेण अपिहितम् अस्ति।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here