निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखें
प्रश्न – निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखें
(क) कक्षायां कः प्रविशति ?
(ख) शिक्षा का बोधयति ?
(ग) कर्णः कस्य देशस्य राजा आसीत् ?
(घ) शास्त्रं किम् अस्ति?
उत्तर –
(क) कक्षायां शिक्षकः प्रविशति ।
(ख) शिक्षा कर्तव्यम् अकर्तव्यम् च बोधयति ।
(ग) कर्णः अङ्गस्य देशस्य राजा आसीत् ।
(घ) शास्त्रं ज्ञानस्य शाशकम् अस्ति।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here