निम्नलिखित प्रश्नों के उत्तर संस्कृत में दें –
प्रश्न – निम्नलिखित प्रश्नों के उत्तर संस्कृत में दें –
(क) काव्यमीमांसानामकं ग्रन्थं कः अलिखत्?
(ख) ‘अलसकथायाः’ रचनाकारः कः ?
(ग) जन्मतः पूर्व कति संस्काराः सन्ति ?
(घ) ततः ब्राह्मणरूपेण कः प्रतिशति ?
उत्तर –
(क) ‘काव्यमीमांसा’ नामकं ग्रन्थं राजशेखरः रचितवान् ।
(ख) अलसकथायाः रचनाकार: विद्यापतिः ।
(ग) जन्मतः पूर्व त्रयः संस्काराः सन्ति ।
(घ) ततः ब्राह्मणरूपेण शक्रः प्रविशति ।
हमसे जुड़ें, हमें फॉलो करे ..
- Telegram ग्रुप ज्वाइन करे – Click Here
- Facebook पर फॉलो करे – Click Here
- Facebook ग्रुप ज्वाइन करे – Click Here
- Google News ज्वाइन करे – Click Here