निम्नलिखित में से किसी एक विषय पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें –

WhatsApp Group Join Now
Telegram Group Join Now
प्रश्न- निम्नलिखित में से किसी एक विषय पर संस्कृत में सात वाक्यों का अनुच्छेद लिखें – 
(क) वैश्विक – महामारी कोरोना
(ख) प्रियकविः
 (ग) मम ग्राम:
 (घ) महात्मा गाँधी
 (ङ) वसन्त ऋतु:
उत्तर –
(क) वैश्विक महामारी कोरोना
कोरोना विषाणुः एकः विश्वव्यापी संक्रमण अस्ति । कोरोना विषाणु: अनेक प्रकराणां विषाणुनाम् एक: समूहः भवति । कोरोना विषाणुः मानवेषु श्वासनलिकांसु संक्रमण भवितुम् अर्हति । कोरोना विषाण
प्रकोपस्य आरंभः चीनादेशस्य वृहान नगरतः 2022 (2019) वर्षे आगच्छन्ति स्म । विश्व स्वास्थ्य सङ्घाटनेन अस्य विषाणु समूहस्य नाम् कोविद 19 दतम् । विश्व स्वास्थ्य सङघटनम् कथयत कोविद् 19 एका महामारी अस्ति। कोरोना महामारी काले ग्रहे तिष्ठम् अति उत्तमम् अस्ति।
(ख) प्रियकवि:
महाकविः कालिदासः मम प्रियः कविः अस्ति । सः संस्कृत भाषायाः श्रेष्ठतमः कविः अस्ति। यार्दृशः रस-प्रवाहः कालिदासस्य काव्येषु विहाते तादृशः अनय्त्र नास्ति। सः कविकुलशिरोमणिः अस्ति। कालिदासेन त्राणीनाटकानि द्वे महाकाव्ये द्वि गीतिकाव्ये च रचितानि । कालिदासस्य लोकप्रियतायाः कारणं तस्य प्रसादगुणयुक्ता ललिता शैली अस्ति । कालिदासस्य प्रकृति चित्रण अतीवरम्यम् अस्ति। चरित्रचित्रणे कालिदासः अतीव पदुः अस्ति।
(ग) मम ग्राम:
मम कुटुम्बे चत्वारः सभ्या: विद्यन्ते मम पिता, मम माता, मम अनुजा च इति त्रयः सभ्याः माम् विहाय । मम पिता श्रीविनय पाटणकर: निवृत्त प्राध्यापक: जननी में श्रीमति विनीता अपि निवृत्ता प्राध्यापिका, परम् सा अधुना सम्पूर्णम गृहकार्यम् अनुतिष्ठति । अहम् दशभ्याम् कक्ष्यायामे अध्ययनम करोभि । मम अनुजा पल्लवी अष्टभ्याम् कक्ष्यायाम् पठति। आवयोः जनकः गृहे एव नौ पाठयति । आवयोः पितरौ आवाम् आरक्षतः ।
(घ) महात्मा गाँधी
अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति । स हि गतोऽपि जीवितः एव अस्ति। यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्ते। यशः शरीरेण ते सदा जीवन्ति । महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत् । सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत्। मनसि वचसि कर्मणि च तस्य एकता आसीत्। सत्यभाषणं, सत्यायरणम तस्य जीवनादर्शम आसीत् मनसि वचसि कर्मणि च तस्य एकता आसीत् ।
(ङ) वसन्त ऋतु:
वसन्तः रमणीयः ऋतुः अस्ति । इदानीं शीतकालस्य भीषणा शीतलता न भवति। मन्दं मन्दं वायुः चलती। विहंगाः कूजन्ति । विविधैः कुसुमैः वृक्षाः आच्छादिताः भवन्ति । कुसुमेषु भ्रमराः गुज्जन्ति। धान्येन धरणी परिपूर्णा भवति । कृषकाः प्रसन्नाः दृश्यते । को किला: मधुर गायन्ति । आम्रेषु मज्जयः दृश्यन्ते। मज्जरीभ्यः मधु सर्वति ।

हमसे जुड़ें, हमें फॉलो करे ..

  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *