Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 6 सर्व चारुतरं वसन्ते !

WhatsApp Group Join Now
Telegram Group Join Now

Gujarat Board | Class 9Th | Sanskrit | Model Question Paper & Solution | Chapter – 6 सर्व चारुतरं वसन्ते !

સ્વાધ્યાય

प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत –
(1) वसन्ते पवनः कीदृशो भवति ?
A. सुगन्धिः
B. कठोर :
C. मृदुः
D. उष्ण:
उत्तरम् – A. सुगन्धिः
(2) कः मधुरैः वचोभिः मनः निहन्ति ?
A. मयूर:
B. वायसः
C. कोकिल :
D. चटक:
उत्तरम् – C. कोकिल :
(3) वापीजलानां सौभाग्यं ददाति । – रेखाङ्कितपदस्य समासनाम लिखत।
A. तत्पुरुष:
B. षष्ठी तत्पुरुषः
C. द्वन्द्व :
D. इतरेतर द्वन्द्व :
उत्तरम् – B. षष्ठी तत्पुरुषः
(4) ‘वदनम्’ शब्दस्य पर्यायशब्दं चित्वा लिखत – –
A. वादः
B. मुखम्
C. वादनम्
D. वाद्यम्
उत्तरम् – B. मुखम्
प्र. 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
(1) वसन्तः सौभाग्यं कस्मै ददाति ?
उत्तरम् – वसन्तः वापीजलेभ्यः, प्रमदाजनेभ्यः आम्रद्रुमेभ्यः च सौभाग्यं ददाति ।
(2) अलकाः कीदृशाः सन्ति ?
उत्तरम् – अलकाः चलाः नीलाः च सन्ति ।
(3) लाक्षारसरञ्जितानि वासांसि कीदृशानि सन्ति?
उत्तरम् – लाक्षारसरञ्जितानि वासांसि तनूनि सन्ति ।
(4) यूनां मनः कः हन्ति ?
उत्तरम् – कोकिलः यूनां मनः हन्ति ।

હેતુલક્ષી પ્રશ્નોત્તર

प्र. 1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
(1) वसन्ते वृक्षाः कीदृशाः सन्ति ?
उत्तरम् – वसन्ते वृक्षाः सपुष्पाः सन्ति।
(2) दिवसाः कदा रमणियानि भवन्ति ?
उत्तरम् – दिवसाः वसन्ते रमणियानि भवन्ति ।
(3) प्रमदाजनानां शिखासु किं कान्तिं प्रयान्ति ?
उत्तरम् – प्रमदाजनानां शिखासु नवमल्लिकायाः पुष्पं कान्तिं प्रयान्ति ।
(4) कोकिलः काभिः यूनां मनः निहन्ति ?
उत्तरम् – कोकिलः मधुरैः वचोभिः यूनां मनः निहन्ति ।
(5) सलिलं कदा सपद्मं अस्ति ?
उत्तरम् – सलिलं वसन्ते सपद्मं अस्ति ।
(6) काममदालसाङ्गः जनाः कीदृशानि वस्त्राणि धारयन्ति ?
उत्तरम् – काममदालसाङ्गः जनाः तनूनि वस्त्राणि धारयन्ति ।
प्र. 2. प्रकोष्ठे दत्तेभ्यः शब्देभ्यः योग्यं रूपं चित्वा रिक्तस्थानं पूरयत –
( 1 ) द्रुमाः सपुष्पाः ……. । (अस्ति, स्तः, सन्ति)
( 2 ) वसन्ते पवनः सुगन्धिः …….. । (भवति, भवतः, भवन्ति)
( 3 ) अयं कोकिलः मधुरैः ……. यूनां मनः निहन्ति । (वचसा, वचोभ्याम्, वचोभिः)
( 4 ) …….. मुखच्छविभिर्न किंशुकैः किं न भिन्नम् । ( मयूरः, शुक, कोकिलः)
( 5 ) प्रमदाजनानां …….. योग्यं नवकर्णिकारं कान्तिं प्रयान्ति । (कर्णो, कर्णम्, कर्णेषु)
( 6 ) वसन्ते स्त्रियः शिखासु …….. पुष्पं धारयन्ति। (नवकर्णिकारस्य, अशोकस्य, नवमल्लिकायाः)
उत्तरम् –
( 1 ) सन्ति
( 2 ) भवति
( 3 ) वचोभि:
( 4 ) शुक
( 5 ) कर्णेषु
( 6 ) नवमल्लिकायाः

વ્યાકરણલક્ષી

प्र. 1. अधोदत्तानां संस्कृतशब्दानां समानार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत –
( 1 ) पुष्पम्, कुसुमम् – सुमनस् / सुवदनम्
( 2 ) पवनः – अनिलः, समीरः / ग्रीष्मः
( 3 ) शशाङ्क: – मृग: / शशधरः, शशिन्
( 4 ) आम्र:- रसाल: / मरालः
( 5 ) वासांसि – निवासम् / वसनानि
( 6 ) तूर्णम् – क्षिप्रम् / दीर्घम्
( 7 ) किंशुकः – कुक्कुट :/ पलाश:
( 8 ) शुकः – कामः / कीरः
( 9 ) वदनम् – मुखम् / वाद्यम्
उत्तरम् –
( 1 ) पुष्पम्, कुसुमम् – सुमनस्
( 2 ) पवनः – अनिलः, समीर:
( 3 ) शशाङ्कः – शशधरः, शशिन्
( 4 ) आम्र: – रसाल:
( 5 ) वासांसि – वसनानि
( 6 ) तूर्णम् – क्षिप्रम्
( 7 ) किंशुकः – पलाश:
( 8 ) शुकः – कीर:
( 9 ) वदनम् – मुखम्
प्र. 2. अधोदत्तानां संस्कृतशब्दानां विरुद्धार्थकं शब्दं दत्ताभ्यां विकल्पाभ्यां चित्वा लिखत-
( 1 ) प्रदोष : – दिवसः, दिनः/ दिनान्तः
( 2 ) गुरूणि – पीना: / तनूनि
( 3 ) सकामा: – निष्कामाः / प्रकामाः
( 4 ) विहाय – हेयम् / स्वीकृत्य, आदाय
( 5 ) सुगन्ध: – दुर्गन्ध: / सुधूप:
उत्तरम् –
( 1 ) प्रदोष: × दिवस:, दिनः
( 2 ) गुरूणि × तनूनि
( 3 ) सकामाः × निष्कामाः
( 4 ) विहाय × स्वीकृत्य, आदाय
( 5 ) सुगन्ध: × दुर्गन्धः
प्र. 3. अधोदत्तेभ्यः शब्दरूपेभ्यः पुंल्लिङ्गशब्दौ चित्वा लिखत –
( 1 ) सलिलम् / द्रुमः / वापीजलम्
( 2 ) पवन: / प्रिया / सुवदना
( 3 ) तूर्णम् / प्रमदाजनः / किंशुकम्
( 4 ) मेखला / वदनम् / मनोज:
( 5 ) प्रदोष: / मधुरम् / कान्ति
( 6 ) वसन्तः / अशोकम् / सकामा
उत्तरम् –
( 1 ) द्रुम:
( 2 ) पवन:
( 3 ) प्रमदाजनः
( 4 ) मनोज:
( 5 ) प्रदोष:
( 6 ) वसन्त:
प्र. 4. अधोदत्तेभ्यः शब्दरूपेभ्यः स्त्रीलिङ्गशब्दौ चित्वा लिखत –
( 1 ) स्त्री / शुकः / किंशुकम्
( 2 ) प्रदोषः / सपुष्पम् / सुवदना
( 3 ) शशाङ्कभासाम् / सर्वम् / द्रुमः
( 4 ) कोकिलः / चलम् / शिखा
उत्तरम् –
( 1 ) स्त्री
( 2 ) सुवदना
( 3 ) शशाङ्कभासाम्
( 4 ) शिखा
प्र. 5. अधोदत्तेभ्यः शब्दरूपेभ्यः नपुंसकलिङ्गशब्दौ चित्वा लिखत-
( 1 ) सलिलम् / निहिता / गुरु:
( 2 ) प्रदोष: / किंशुकम् / वापी
( 3 ) शिखा / लाक्षारसः / कर्णिकारम्
( 4 ) मृदुः / चारुतरा / वदनम्
उत्तरम् –
( 1 ) सलिलम्
( 2 ) किंशुकम्
( 3 ) कर्णिकारम्
( 4 ) वदनम्
प्र. 6. सन्धिविच्छेदं कुरुत –
( 1 ) पुनरयम्
( 2 ) दिवसाश्च
( 3 ) शुकमुखच्छविभिर्न
( 4 ) मधुरैर्वचोभिः
( 5 ) नीलेष्वलकेष्वशोकम्
उत्तरम् –
(1) पुनरयम् = पुन: + अयम्
( 2 ) दिवसाश्च = दिवसाः + च
( 3 ) शुकमुखच्छविभिर्न = शुकमुखच्छविभिः + न
( 4 ) मधुरैर्वचोभिः = मधुरैः + वचोभिः
( 5 ) नीलेष्वलकेष्वशोकम् = नीलेषु + अलकेषु + अशोकम्
हमसे जुड़ें, हमें फॉलो करे ..
  • Telegram ग्रुप ज्वाइन करे – Click Here
  • Facebook पर फॉलो करे – Click Here
  • Facebook ग्रुप ज्वाइन करे – Click Here
  • Google News ज्वाइन करे – Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *